You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Kuṇḍa-Sāgata-Kaccānā Udāyī Rājasavhayo Adhimutto Lasuṇado Āyāgī Dhammacakkiko. 
in progress 
Kapparukkhī ca dasamo gāthā dvādasa sataṃ ti. 
in progress 
Kuṇḍadhānavaggo catuttho. 
in progress 
V. UPĀLIVAGGO. 
in progress 
41. Upāli. 
in progress 
Khiṇāsavasahassehi parivuto lokanāyako /
vivekam anuyutto so gacchate paṭisallituṃ. // ApTha_5,41. // 
in progress 
Ajinena nivattho 'haṃ tidaṇḍaparicāraṇo /
bhikkhusaṅghaparibbūḷhaṃ addasaṃ lokanāyakaṃ. // ApTha_5,41. // 
in progress 
(092) Ekaṃsaṃ ajinaṃ katvā sire katvāna añjaliṃ /
sambuddhaṃ abhivādetvā santhaviṃ lokanāyakaṃ. // ApTha_5,41. // 
in progress 
Yathāṇḍajā ca saṃsedā opapātī jalābujā /
kākādipakkhino sabbe antalikkhe padesagā. // ApTha_5,41. // 
in progress 
Ye keci pāṇabhūt’ atthi saññino va asaññino /
sabbe te tava ñāṇamhi anto honti samogadhā. // ApTha_5,41. // 
in progress 
Gandhā ca pabbateyyā ye Himavante naguttame /
sabbe te tava sīlamhi kalāyo pi na yujjare. // ApTha_5,41. // 
in progress 
Mohandhakāraṃ pakkhanto ayaṃ loko sadevako /
tava ñāṇamhi jotante andhakārā vidhaṃsitā. // ApTha_5,41. // 
in progress 
Yathā atthaṅgate suriye honti sattā tamogatā /
evaṃ buddhe anuppanne hoti loko tamogato. // ApTha_5,41. // 
in progress 
Yathodayanto ādicco vinodeti tamaṃ sadā /
tath’ eva tvaṃ buddhaseṭṭha viddhaṃsesi tamaṃ sadā. // ApTha_5,41. // 
in progress 
Padhānaṃ pahitatto 'si Buddho loke sadevake /
tava kammābhiraddhena tosesi janataṃ bahuṃ. // ApTha_5,41. // 
in progress 
Taṃ sabbaṃ anumoditvā Padumuttaro mahāmuṇi /
nabhe abbhuggamī vīro haṃsarājā va ambare. // ApTha_5,41. // 
in progress 
Abbhuggantvāna sambuddho mahesi Padumuttaro /
antalikkhe ṭhito satthā imā gāthā abhāsathā: // ApTha_5,41. // 
in progress 
Yen’ idaṃ thavitaṃ ñāṇaṃ opammehi samāyanaṃ /
tam ahaṃ kittayissāmi; suṇotha mama bhāsato: // ApTha_5,41. // 
in progress 
‘Aṭṭhārasan ca khattuñ so devarājā bhavissati /
pathavyā rajjaṃ tisataṃ vasudhaṃ āvasissati. // ApTha_5,41. // 
in progress 
Pañcavīsatikkhattuñ ca cakkavattī bhavissati /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_5,41. // 
in progress 
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_5,41. // 
in progress 
Tusitāhi cavitvāna sukkamūlena codito /
hīno va jātiyā santo Upāli nāma hessati. // ApTha_5,41. // 
in progress 
(093) So ca pacchā pabbajitvā virājetvāna pāpakaṃ /
sabbāsave pariññāya nibbāyissat’ anāsavo. // ApTha_5,41. // 
in progress 
Tuṭṭho ca Gotamo Buddho Sakyaputto mahāyaso /
vinayādhigatan tassa etadagge ṭhapessati.’ // ApTha_5,41. // 
in progress 
Saddhāy’ ahaṃ pabbajito katakicco anāsavo /
sabbāsave pariññāya viharāmi anāsavo. // ApTha_5,41. // 
in progress 
Bhagavā cānukampī maṃ vinaye 'haṃ visārado /
sakakammābhiraddho ca viharāmi anāsavo. // ApTha_5,41. // 
in progress 
Saṃvuto pāṭimokkhamhi indriyesu ca pañcasu /
dhāremi vinayaṃ sabbaṃ kevalaṃ ratanākaraṃ. // ApTha_5,41. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login