You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
(084) Evaṃ viharamāno 'haṃ tejodhātūsu kovido /
sabbāsave pariññāya viharāmi anāsavo. // ApTha_4,32. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ buddhassa sāsanan ti. // ApTha_4,32. // 
in progress 
Itthaṃ sudaṃ āyasmā Sāgato thero imā gāthāyo abhāsitthā ti. 
in progress 
Sāgatattherassa apadānaṃ samattaṃ. 
in progress 
33. Mahā-Kaccāna. 
in progress 
Padumuttarassa nāthassa padumaṃ nāma cetiyaṃ /
sīhāsanaṃ kārayitvā suvaṇṇenābhilepayiṃ. // ApTha_4,33. // 
in progress 
Ratanāmayachattañ ca paggayha vālavījaniṃ /
buddhassa abhiropesiṃ lokabandhussa tādino. // ApTha_4,33. // 
in progress 
Yāvatā devatā bhummā sabbe sannipatuṃ tadā /
ratanāsanachattānaṃ vipākaṃ kathayissati. // ApTha_4,33. // 
in progress 
Tañ ca sabbaṃ suṇissāma kathayantassa satthuno /
bhiyyohāsaṃ janeyyāma sammāsambuddhasāsane. // ApTha_4,33. // 
in progress 
He*māsane* nisīditvā sayambhū aggapuggalo /
bhikkhusaṅghaparibbūḷho imā gāthā abhāsatha: // ApTha_4,33. // 
in progress 
Yen’ idaṃ āsanaṃ dinnaṃ sovaṇṇaratanāmayaṃ /
tam ahaṃ kittayissāmi suṇotha mama bhāsato: // ApTha_4,33. // 
in progress 
Tiṃsakappāni devindo devarajjaṃ karissati /
samantā yojanasataṃ ābhāyābhibhavissati. // ApTha_4,33. // 
in progress 
Manussalokaṃ āgantvā cakka vatti bhavissati. /
Pabhassaro ti nāmena uggatejo bhavissati. // ApTha_4,33. // 
in progress 
Divā vā yadi vā rattiṃ sataraṃsīva uggato /
samantā aṭṭharatanaṃ ujjotessati khattiyo. // ApTha_4,33. // 
in progress 
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_4,33. // 
in progress 
(085) Tusītāhi cavitvāna sukkamūlena codito /
Kaccāno nāma nāmena brahmabandhu bhavissati. // ApTha_4,33. // 
in progress 
So pacchā pabbajitvāna arahā hessati 'nāsavo /
Gotamo lokapajjoto aggaṭṭhāne ṭhapessati. // ApTha_4,33. // 
in progress 
Saṅkhittaṃ pucchitaṃ pañhaṃ vitthārena kathessati /
kathayanto ca taṃ pañhaṃ ajjhāsaṃ pūrayissati. // ApTha_4,33. // 
in progress 
Aḍḍhe kule abhijāto brāhmaṇo mantapāragū /
ohāya dhanadhaññāni pabbajiṃ anagāriyaṃ. // ApTha_4,33. // 
in progress 
Saṅkhittenāpi pucchante vitthārena kathem’ ahaṃ /
ajjhāsan tesaṃ pūremi tosemi dipaduttamaṃ. // ApTha_4,33. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login