You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Itthaṃ sudaṃ āyasmā Asanabodhiyo thero imā gāthāyo abhāsitthā ti. 
in progress 
Asanabodhiyatherassa apadānaṃ samattaṃ. 
in progress 
Uddānaṃ:-- Vījanī Sataraṃsī ca Sayan Odaki Vāhiyo Parivāro Padīpañ ca Dhajo Paduma-Pūjako Bodhī ca dasamo vutto gāthā dvenavutī tathā. 
in progress 
Vījanīvaggo chaṭṭamo. 
in progress 
VII. SAKACITTANIYAVAGGO. 
in progress 
61. Sakacittaniya. 
in progress 
Pavanaṃ kānanaṃ disvā a*ppasaddaṃ a*nāvilaṃ /
isīnaṃ anuciṇṇaṃ va āhutīnaṃ paṭiggahaṃ6 // ApTha_7,61. // 
in progress 
Thūpaṃ katvāna veḷūnaṃ nānāpupphaṃ samokiriṃ /
sammukhā viya sambuddhaṃ nimmitaṃ abhivandi 'haṃ. // ApTha_7,61. // 
in progress 
(112) Sattaratanasampanno rājā raṭṭhasmiṃ issaro /
sakakammābhiraddho 'haṃ thūpapūjāy' idaṃ phalaṃ. // ApTha_7,61. // 
in progress 
Ekanavute ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi thūpapūjāy’ idaṃ phalaṃ. // ApTha_7,61. // 
in progress 
Asītikappen’ antayaso cakkavatti ahos’ ahaṃ /
sattaratanasampanno *catudīpamhi issaro* // ApTha_7,61. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_7,61. // 
in progress 
Itthaṃ sudaṃ āyasmā Sakacittaniyo thero imā gāthāyo{abhāsitthā} ti. 
in progress 
Sakacittaniyatherassa apadānaṃ samattaṃ. 
in progress 
62. Āvopupphiya. 
in progress 
Vihārā abhinikkhamma abbhuṭṭhāsi 'va caṅkame /
catusaccaṃ pakāsento desento amataṃ padaṃ. // ApTha_7,62. // 
in progress 
Sikhissa giram aññāya Buddhaseṭṭhassa tādino /
nānāpupphaṃ gahetvāna ākāsamhi samokiriṃ. // ApTha_7,62. // 
in progress 
Tena kammena dipadinda lokajeṭṭha narāsabha /
patto 'mhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ. // ApTha_7,62. // 
in progress 
Ekatiṃse ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi pupphapūjāy’ idaṃ phalaṃ. // ApTha_7,62. // 
in progress 
Ito vīsatikappamhi Sumedho nāma khattiyo /
sattaratanasampanno cakkavatti mahabbalo. // ApTha_7,62. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_7,62. // 
in progress 
Itthaṃ sudaṃ āyasmā Āvopupphiyo thero imā gāthāyo abhāsitthā ti. 
in progress 
Āvopupphiyatherassa apadānaṃ samattaṃ. 
in progress 
(113) 63. Paccāgamanīya. 
in progress 
Sindhuyā nadiyā tīre cakkavāko ahaṃ tadā /
*suddhasevāla*bhakkho 'haṃ pāpesu ca susaññato. // ApTha_7,63. // 
in progress 
Addasaṃ virajaṃ Buddhaṃ gacchantaṃ anilañjase /
tuṇḍena sālaṃ paggayha Vipassissābhiropayiṃ. // ApTha_7,63. // 
in progress 
Yassa saddhā Tathāgate acalā supatiṭṭhitā /
tena cittappasādena duggatiṃ so na gacchati. // ApTha_7,63. // 
in progress 
Sāgataṃ vata me āsi Buddhaseṭṭhassa santike /
vihaṅgamena santena su*bījaṃ* ropitaṃ mayā. // ApTha_7,63. // 
in progress 
Ekanavute ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy’ idaṃ phalaṃ. // ApTha_7,63. // 
in progress 
Sucārudassanā nāma aṭṭha te ekanāmakā /
kappe sattarase āsuṃ cakkavattī mahābalā. // ApTha_7,63. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ buddhassa sāsanan ti. // ApTha_7,63. // 
in progress 
Itthaṃ sudaṃ āyasmā Paccāgamanīyo thero imā gāthāyo abhasitthā ti. 
in progress 
Paccāgamanīyattherassa apadānaṃ samattaṃ. 
in progress 
64. Parappasādaka. 
in progress 
Usabhaṃ pavaraṃ vīraṃ mahesiṃ vijitāvinaṃ /
suvaṇṇavaṇṇaṃ sambuddhaṃ ko disvā nappasidati? // ApTha_7,64. // 
in progress 
Himavā vāparimeyyo sāgaro va duruttaro /
tad eva jhānaṃ Buddhassa ko disvā nappasīdati? // ApTha_7,64. // 
in progress 
Vasudhā yathāppameyyā cittā vanavaṭaṃsikā /
tath’ eva sīlaṃ Buddhassa ko disvā nappasīdati? // ApTha_7,64. // 
in progress 
Anilañjasāsaṅkhubbho yath’ ākāso asaṅkhiyo /
tath’ eva ñāṇaṃ Buddhassa ko disvā nappasīdati? // ApTha_7,64. // 
in progress 
(114) Imāhi catūhi gāthāhi brāhmaṇo Yenasavhayo /
buddhaseṭṭhaṃ thavitvāna Siddhattham aparājitaṃ. // ApTha_7,64. // 
in progress 
Catunavutikappānaṃ duggatiṃ nūpapajj’ aham /
sugatīsu susampattiṃ anubhosiṃ anappakaṃ. // ApTha_7,64. // 
in progress 
Catunavute ito kappe thavitvā lokanāyakaṃ /
duggatiṃ nābhijānāmi thomanāya idaṃ phalaṃ. // ApTha_7,64. // 
in progress 
Catuddasamhi kappamhi caturo āsuṃ Uggatā /
sattaratanasampannā cakkavattī mahabbalā. // ApTha_7,64. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_7,64. // 
in progress 
Itthaṃ sudaṃ āyasmā Parappasādako thero imā gāthāyo abhāsitthā ti. 
in progress 
Parappasādakatherassa apadānaṃ samattaṃ. 
in progress 
65. Bhisadāyaka. 
in progress 
Vessabhū nāma nāmena isīnaṃ tatiyo ahu /
kānanaṃ vanam oggayha vihāsi purisuttamo. // ApTha_7,65. // 
in progress 
Bhisaṃ muḷālaṃ gaṇhitvā agamaṃ Buddhasantike /
tañ ca Buddhassa pādāsiṃ pasanno sehi pāṇihi. // ApTha_7,65. // 
in progress 
Karena ca parāmaṭṭho Vessabhū varabuddhinā /
sukhāhaṃ nābhijānāmi saman tena kut’ uttariṃ. // ApTha_7,65. // 
in progress 
Carimo vattate mayhaṃ bhavā sabbe samūhatā /
hatthināgena santena kusalaṃ ropitaṃ mayā. // ApTha_7,65. // 
in progress 
Ekatiṃse ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi bhisadānass’ idaṃ phalaṃ. // ApTha_7,65. // 
in progress 
Samodhānā ca rājāno soḷasa maṇujādhipā /
kappamhi terase āsuṃ cakkavattī mahabbalā. // ApTha_7,65. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_7,65. // 
in progress 
Itthaṃ sudaṃ āyasmā Bhisadāyako thero imā gāthāyo abhāsitthā ti. 
in progress 
Bhisadāyakatherassa apadānaṃ samattaṃ. 
in progress 
(115) 66. Sucintita. 
in progress 
Giriduggacaro āsiṃ abhijāto va kesarī /
migasaṅghaṃ vadhitvāna jīvāmi pabbatantare. // ApTha_7,66. // 
in progress 
Atthadassī tu bhagavā sabbaññū vadataṃ varo /
mam uddharitukāmo so āgañchi pabbatuttamaṃ. // ApTha_7,66. // 
in progress 
Pasadañ ca migaṃ hantvā bhakkhetuṃ samupāgamiṃ /
bhagavā tamhi samaye bhikkhayāno upāgami. // ApTha_7,66. // 
in progress 
Varamaṃsāni paggayha adāsiṃ tassa satthuno /
anumodī mahāvīro nibbāpento mamaṃ tadā. // ApTha_7,66. // 
in progress 
Tena cittappasādena giriduggappavekkh’ ahaṃ /
pītiṃ uppādayitvāna tattha kālakato ahaṃ. // ApTha_7,66. // 
in progress 
Etena maṃsadānena cittassa paṇidhīhi ca /
paṇṇarase kappasate devaloke ramiṃ ahaṃ. // ApTha_7,66. // 
in progress 
Avasesesu kappesu kusalaṃ kāritaṃ mayā /
ten’ eva maṃsadānena Buddhānussaraṇena ca. // ApTha_7,66. // 
in progress 
Aṭṭhatiṃsamhi kappamhi aṭṭha Dīghāyunāmakā /
satthimh’ ito kappasate duve Varuṇanāmakā. // ApTha_7,66. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanaṃ ti. // ApTha_7,66. // 
in progress 
Itthaṃ sudaṃ āyasmā Sucintito thero imā gāthāyo abhāsitthā ti. 
in progress 
Sucintitatherassa apadānaṃ samattaṃ. 
in progress 
(116) 67. Vatthadāyaka. 
in progress 
Pakkhī jāto tadā āsiṃ supaṇṇo garuḷādhipo /
addasaṃ virajaṃ buddhaṃ gacchantaṃ Gandhamādanaṃ // ApTha_7,67. // 
in progress 
Jahitvā garuḷavaṇṇaṃ māṇavatthaṃ adhārayiṃ /
ekaṃ vatthaṃ mayā dinnaṃ dipadindassa tādino. // ApTha_7,67. // 
in progress 
Naṃ ca dussaṃ paṭiggayha Buddho lokagganāyako /
antalikkhe ṭhito satthā imā gāthā abhāsatha: // ApTha_7,67. // 
in progress 
Iminā vatthadānena cittassa paṇidhīhi ca /
pahāya garuḷāyoniṃ devaloke ramissati. // ApTha_7,67. // 
in progress 
Atthadassī tu bhagavā lokajeṭṭho narāsabho /
vatthadānaṃ pasaṃsitvā pakkāmi uttarāmukho. // ApTha_7,67. // 
in progress 
Bhave nibbattamānamhi honti me vatthasampadā /
ākāse chadanaṃ hoti vatthadānass’ idaṃ phalaṃ. // ApTha_7,67. // 
in progress 
Aruṇakā satta janā cakkavattī mahabbalā /
chattiṃsatimhi āsiṃsu kappamhi manujādhipā. // ApTha_7,67. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_7,67. // 
in progress 
Itthaṃ sudaṃ āyasmā Vatthadāyako thero imā gāthāyo abhāsitthā ti. 
in progress 
Vatthadāyakattherassa apadānaṃ samattaṃ. 
in progress 
68. Ambadāyaka. 
in progress 
Anomadassī bhagavā nisinno pabbatantare /
mettāya apharī lokaṃ appamāṇaṃ nirūpadhī. // ApTha_7,68. // 
in progress 
Kapi ahaṃ tadā āsiṃ Himavante naguttame /
disvā Anomam amitaṃ Buddhe cittaṃ pasādayiṃ. // ApTha_7,68. // 
in progress 
Avidūre Himavantassa ambā suphalino tadā /
tato pakkaṃ gahetvāna ambam samadhukam adaṃ. // ApTha_7,68. // 
in progress 
(117) Tam me buddho viyākāsi Anomadassī mahāmuni: /
‘Iminā madhudānena ambadānena cūbhayaṃ. // ApTha_7,68. // 
in progress 
Sattapaññāsakappāni devaloke ramissasi /
avasesesu kappesu vokiṇṇaṃ saṃsarissasi. // ApTha_7,68. // 
in progress 
Khepetvā pāpakaṃ kammaṃ paripakkāya buddhiyā /
vinipātādiyā gantvā kilese jhāpayissasi.’ // ApTha_7,68. // 
in progress 
Dhammena yuttamenāhaṃ damito 'mhi mahesinā /
patto 'mhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ. // ApTha_7,68. // 
in progress 
Sattasattati kappasate Ambaṭṭhaja-sanāmakā /
*catuddasā te rājāno* cakkavattī mahābalā. // ApTha_7,68. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanaṃ ti. // ApTha_7,68. // 
in progress 
Itthaṃ sudaṃ āyasmā Ambadāyako thero imā gāthāyo abhāsitthā ti. 
in progress 
Ambadāyakatherassa apadānaṃ samattaṃ. 
in progress 
69. Sumana. 
in progress 
Sumano nāma nāmena mālākāro ahaṃ tadā /
addasaṃ virajaṃ Buddhaṃ āhutīnaṃ paṭiggahaṃ. // ApTha_7,69. // 
in progress 
Ubbo hatthehi paggayha sumanaṃ pupphamuttamaṃ /
Buddhassa abhiropesiṃ Sikhino lokabandhuno. // ApTha_7,69. // 
in progress 
Imāya pupphapūjāya cetanāpaṇidhīhi ca /
duggatiṃ nābhijānāmi Buddhapūjāy’ idaṃ phalaṃ. // ApTha_7,69. // 
in progress 
Ekatiṃse ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy’ idaṃ phalaṃ. // ApTha_7,69. // 
in progress 
Chabbīsatimhi kappamhi cattār’ assu mahāyasā /
sattaratanasampannā rājāno cakkavattino. // ApTha_7,69. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_7,69. // 
in progress 
Itthaṃ sudaṃ āyasmā Sumano thero imā gāthāyo abhāsitthā ti. 
in progress 
Sumanattherassa apadānaṃ samattaṃ. 
in progress 
(118) 70. Pupphacaṅgoṭiya. 
in progress 
Abhītarūpaṃ sīhaṃ va garuḷaggaṃ va pakkhinaṃ /
vyagghusabhaṃ va pavaraṃ abhijātaṃ va kesariṃ // ApTha_7,70. // 
in progress 
Sikhiṃ tilokasaraṇaṃ anejaṃ aparājitaṃ /
nisinnaṃ *samaṇaggaṃ* bhikkhusaṅghapurakkhataṃ // ApTha_7,70. // 
in progress 
Caṅgoṭake ṭhapetvāna anojaṃ pupphamuttamaṃ /
sahacaṅgoṭaken' eva Buddhaseṭṭhaṃ samokiriṃ. // ApTha_7,70. // 
in progress 
Tena cittappasādena dipadinda narāsabha /
patto 'mhi acalaṭṭhānaṃ hitvā jayaparājayaṃ. // ApTha_7,70. // 
in progress 
Ekatiṃse ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi Buddhapūjāy’ idaṃ phalaṃ. // ApTha_7,70. // 
in progress 
Sampuṇṇe tiṃsakappamhi Devabhūti-sanāmakā /
sattaratanasampannā pañc’ āsuṃ cakkavattino. // ApTha_7,70. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_7,70. // 
in progress 
Itthaṃ sudaṃ āyasmā Pupphacaṅgoṭiyo thero imā gāthāyo abhāsitthā ti. 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login