You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
"Yā kāci kaṅkhā idha vā huraṃ vā sakavediyā vā paravediyā vā /
Jhāyino tā pajahanti sabbā ātāpino brahmacariyaṃ carantā." // ApTha_55,539. // 
in progress 
Satasahasse kataṃ kammaṃ phalaṃ dassesi me idha /
sumutto sara*vego va ki*lese jhāpayiṃ mamaṃ. // ApTha_55,539. // 
in progress 
Tato maṃ jhānanirataṃ disvā lokantagū muni /
jhāyīnaṃ bhikkhūnaṃ aggo ti paññāpesi mahāmuni. // ApTha_55,539. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_55,539. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_55,539. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_55,539. // 
in progress 
Itthaṃ sudaṃ āyasmā Kaṅkhā-revato thero i. g. a-ti. 
in progress 
Revatattherassa apadānaṃ samattaṃ. 
in progress 
540. Sīvali. 
in progress 
Padumuttaro nāma jino sabbadhammesu cakkhumā /
ito satasahassamhi kappe uppajji nāyako. // ApTha_55,540. // 
in progress 
Sīlaṃ tassa asaṅkheyyaṃ samādhi vajiropamo /
asaṅkhiyaṃ ñāṇavaraṃ vimutti ca anopamā. // ApTha_55,540. // 
in progress 
Manuj'-āmara-nāgānaṃ brahmānañ ca samāgame /
samaṇabrāhmaṇākiṇṇo dhammaṃ desesi nāyako. // ApTha_55,540. // 
in progress 
Sa sāvakaṃ mahālābhiṃ puññavantaṃ jutindharaṃ /
ṭhapesi etadaggamhi parisāsu visārado. // ApTha_55,540. // 
in progress 
Tadā 'haṃ khattiyo āsiṃ nagare Haṃsasavhaye /
sutvā jinassa taṃ vākyaṃ sāvakassa guṇaṃ bahuṃ. // ApTha_55,540. // 
in progress 
(493) Nimantayitvā sattāhaṃ bhojayitvā sasāvakaṃ. /
mahādānaṃ daditvāna taṃ ṭhānaṃ abhipatthayiṃ. // ApTha_55,540. // 
in progress 
Tadā maṃ vinataṃ pāde disvāna purisāsabho /
susarena mahāvīro imaṃ vacanam abravi: // ApTha_55,540. // 
in progress 
Tato jinassa vacanaṃ sotukāmā mahājanā /
deva-dānava-gandhabbā brāhmaṇā ca mahiddhikā. // ApTha_55,540. // 
in progress 
Samaṇā brāhmaṇā c’ eva namassīsu katañjalī /
"namo te purisājañña! namo te purisuttama! // ApTha_55,540. // 
in progress 
Khattiyena mahādānaṃ dinnaṃ sattāhikaṃ vibho /
sotukāmā phalaṃ tassa; vyākarohi mahāmune". // ApTha_55,540. // 
in progress 
Tato avoca bhagavā suṇotha mama bhāsitaṃ: /
appameyyamhi Buddhamhi saṅghamhi suppatiṭṭhitā6 // ApTha_55,540. // 
in progress 
Dakkhiṇādāya kho-v-atthaṃ7? Appameyyaphalā hi sā /
api ve sa mahābhogo ṭhānaṃ pattheti uttamaṃ. // ApTha_55,540. // 
in progress 
Lābhī vipulalābhānaṃ yathā bhikkhu sudassano /
tathā 'ham pi bhaveyyan ti lacchate taṃ anāgate. // ApTha_55,540. // 
in progress 
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_55,540. // 
in progress 
Tassa dhammesu dāyādo oraso dhammanimmito /
Sīvali nāma nāmena hessati satthu sāvako. // ApTha_55,540. // 
in progress 
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsūpago ahaṃ. // ApTha_55,540. // 
in progress 
Ekanavute ito kappe Vipassī lokanāyako /
uppajji cārunayano sabbadhammavipassako. // ApTha_55,540. // 
in progress 
Tadā 'haṃ Bandhumatiyā kulass’ aññatarassa ca /
dayito patthito c’ eva āsi kammantavyāvaṭo. // ApTha_55,540. // 
in progress 
Tadā aññataro pūgo Vipassissa mahesino /
pariveṇaṃ akāresi mahantam iti vissutaṃ. // ApTha_55,540. // 
in progress 
(494) Niṭṭhite ca mahādānaṃ dadaṃ khajjakasaññutaṃ /
navadadhim madhuṃ c’ eva vicinaṃ neva addasaṃ // ApTha_55,540. // 
in progress 
Tadā bhattaṃ gahetvāna navaṃ dadhim madhum pi ca /
kammasāmigharaṃ gacchan tam esantaṃ tam addasaṃ. // ApTha_55,540. // 
in progress 
Sahassam api datvāna nālabhittha sat’ aṃvayaṃ /
tato 'haṃ evaṃ cintesiṃ: n’ etaṃ hessati orakaṃ. // ApTha_55,540. // 
in progress 
Yathā ime janā sabbe sakkaronti Tathāgataṃ /
aham pi kāraṃ karissāmi sasaṅghe lokanāyake. // ApTha_55,540. // 
in progress 
Tadā 'ham evañ cintetvā dadhiṃ madhuñ ca ekato /
moditvā lokanāthassa sasaṅghassa adās’ ahaṃ. // ApTha_55,540. // 
in progress 
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch ahaṃ // ApTha_55,540. // 
in progress 
Puṇāhaṃ Bārāṇasiyaṃ rājā hutvā mahāyaso /
sattukassa tadā Buddho dvārarodhaṃ akārayiṃ. // ApTha_55,540. // 
in progress 
Tadā tapassino ruddhā ekāham rakkhitā ahuṃ /
tato tassa vipākena pāpattaṃ nirayaṃ bhusaṃ. // ApTha_55,540. // 
in progress 
Pacchime ca bhave dāni jāto 'haṃ Koliye pure /
Suppavāsā ca me mātā Mahālī Licchavī pitā. // ApTha_55,540. // 
in progress 
Khattiyena puññakammena dvārarodhassa vāhasā /
sattavassāni nivasī mātukucchimhi dukkhito. // ApTha_55,540. // 
in progress 
Sattāhaṃ dvāramūḷho 'haṃ mahādukkhasamappito /
mātā me chandadānena evaṃ āsi sudukkhitā. // ApTha_55,540. // 
in progress 
Sāvatthito 'haṃ nikkhanto Buddhena anukampito /
nikkhantadivase yeva pabbajiṃ anagāriyaṃ. // ApTha_55,540. // 
in progress 
Upajjhā Sāriputto me Moggallāno mahiddhiko /
kese oropayanto me anusāsi mahāmati. // ApTha_55,540. // 
in progress 
(495) Kesesu chijjamānesu arahattaṃ apāpuṇiṃ /
deva-nāga-manussā ca paccayān’ upanenti me. // ApTha_55,540. // 
in progress 
Padumuttara-nāmañ ca Vipassiñ ca cināyakaṃ /
yaṃ pūjayiṃ pamudito paccayehi visesato. // ApTha_55,540. // 
in progress 
Tato tesaṃ visesena kammānaṃ vipuluttamaṃ /
lābhaṃ labhāmi sabbattha vane gāme jale thale. // ApTha_55,540. // 
in progress 
Revataṃ dassanatthāya yadā yāti vināyako /
tiṃsabhikkhusahassehi saha lokagganāyako // ApTha_55,540. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login