You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
483. Dhātupūjaka. 
in progress 
Nibbute lokanāthamhi Siddhatthe lokanāyake /
mama ñātī samānetvā dhātupūjaṃ akās’ ahaṃ // ApTha_49,483. // 
in progress 
Catunavute ito kappe yaṃ dhātuṃ abhipūjayiṃ /
duggatiṃ nābhijānāmi dhātupūjāy’ idaṃ phalaṃ. // ApTha_49,483. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_49,483. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_49,483. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_49,483. // 
in progress 
Itthaṃ sudaṃ āyasmā Dhātupūjako thero i. g. a-ti. 
in progress 
Dhātupūjakattherassa apadānaṃ samattaṃ. 
in progress 
(426) 484. Puḷinuppādaka. 
in progress 
*Pabbate Himavantamhi Devalo nāma tāpaso /
tattha me caṅkamo* āsi amānussikamāpito. // ApTha_49,484. // 
in progress 
Jaṭābhārena bharito kamaṇḍaludharo tadā /
uttamatthaṃ gavesanto pavanā abhinikkhamiṃ. // ApTha_49,484. // 
in progress 
Cullāsītisahassāni *sissā mayhaṃ upaṭṭhahuṃ /
sakakammāni pasutā vasanti pavane tadā. // ApTha_49,484. // 
in progress 
Assamā* abhinikkhamma akaṃ pulinacetiyaṃ /
nānāpupphaṃ samānetvā taṃ cetiyam apūjayiṃ. // ApTha_49,484. // 
in progress 
Tattha cittaṃ pasādetvā assamaṃ pavisām’ ahaṃ /
sabbe sissā samāgantvā etam atthaṃ pucchiṃsu maṃ. // ApTha_49,484. // 
in progress 
Puḷinena kato thūpo yaṃ tvaṃ *devam namassasi /
mayaṃ pi ñā*tum icchāma puṭṭho ācikkha 'ma tuvaṃ. // ApTha_49,484. // 
in progress 
Niddhiṭṭhā no mantapade cakkhumanto mahāyasā /
te kho ahaṃ namassāmi Buddhaseṭṭhamahāyase. // ApTha_49,484. // 
in progress 
Kīdisā te mahāvirā sabbaññū lokanāyakā /
kathaṃ vaṇṇakathaṃ sīlā kīdisā te mahāyasā? // ApTha_49,484. // 
in progress 
Battiṃsalakkhaṇā Buddhā cattārīsaddijāpi ca /
nettā go-pamukhā tesaṃ jiñjukaphalasannibhā. // ApTha_49,484. // 
in progress 
Gacchamānā ca te Buddhā yugamattañ ca pekkhare /
na tesaṃ jānu nadati sandhisaddo na suyyati. // ApTha_49,484. // 
in progress 
Gacchamānā ca sugatā uddharantā va gacchare /
paṭhamaṃ dakkhiṇaṃ pādaṃ; Buddhānaṃ esa dhammatā. // ApTha_49,484. // 
in progress 
Asambhītā ca te Buddhā migarājā va kesarī /
nev’ ukkaṃsenti attānaṃ no ca vambhenti pāṇinaṃ. // ApTha_49,484. // 
in progress 
Mānāvamānato muttā samā sabbesu pāṇisu /
anattukkaṃsakā Buddhā, Buddhānaṃ esa dhammatā. // ApTha_49,484. // 
in progress 
Uppajjantā ca sambuddhā ālokaṃ dassayanti te /
chabbikāraṃ pakampenti kevalaṃ vasudhaṃ imaṃ. // ApTha_49,484. // 
in progress 
(427) Passanti nirayaṃ c’ ete nibbāti nirayo tadā /
pavassati mahāmegho, Buddhānaṃ esa dhammatā. // ApTha_49,484. // 
in progress 
Edisā te mahānāgā atulyā ca mahāyasā /
vaṇṇato anatikkantā appameyyā Tathāgatā. // ApTha_49,484. // 
in progress 
Anumodiṃsu me vākyaṃ sabbe sissā sagāravā /
tathā va paṭipajjiṃsu yathāsatti yathābalaṃ. // ApTha_49,484. // 
in progress 
Paṭipūjenti pulinaṃ sakakammābhilāsino /
saddahantā mamaṃ vākyaṃ Buddhattaggatamānasā. // ApTha_49,484. // 
in progress 
Tadā cavitvā Tusitā devaputto mahāyaso /
uppajji mātukucchismiṃ dasasahassī pakampatha. // ApTha_49,484. // 
in progress 
Assamassāvidūramhi caṅkamamhi ṭhito ahaṃ /
sabbe sissā samāgantvā āgacchuṃ mama santikaṃ. // ApTha_49,484. // 
in progress 
‘Usabho va mahī nadati migarājā va kuñjati /
suṃsumāro va saddati; kiṃ vipāko bhavissati?’ // ApTha_49,484. // 
in progress 
Yaṃ pakittemi sambuddhaṃ sikatā-thūpasantike /
so dāni bhagavā satthā mātukucchim upāgami. // ApTha_49,484. // 
in progress 
Tesaṃ dhammakathaṃ katvā kittayitvā mahāmuniṃ /
uyyojetvā sake sisse pallaṅkaṃ ābhujiṃ ahaṃ. // ApTha_49,484. // 
in progress 
Balañ ca vata me khīṇaṃ vyādhito paramen' ahaṃ /
Buddhaseṭṭhaṃ saritvāna tattha kālakato ahaṃ // ApTha_49,484. // 
in progress 
Sabbe sissā samāgantvā akaṃsu citakaṃ tadā /
kalebarañ ca me gayha citakaṃ abhiropayuṃ. // ApTha_49,484. // 
in progress 
Citakaṃ parivāretvā sīse katvāna añjaliṃ /
sokasallaparetā te vikkandiṃsu samāgatā. // ApTha_49,484. // 
in progress 
Tesaṃ lālappamānānaṃ agamāsiṃ citan tadā /
ahaṃ ācariyo tuyhaṃ mā socittha sumedhasā. // ApTha_49,484. // 
in progress 
Sadatthe vāyameyyātha rattindivam atanditā /
mā vo pamattā ahuttha khaṇo vo paṭipādito. // ApTha_49,484. // 
in progress 
Sake sisse 'nusāsitvā devalokaṃ punāgamiṃ /
aṭṭhārasāhaṃ kappāni devaloke ramiṃ ahaṃ. // ApTha_49,484. // 
in progress 
(428) Satānaṃ pañcakkhattuñ ca cakkavattī ahos ahaṃ /
anekasatakkhattuñ ca cakkavatti ahos ahaṃ /
anekasatakkhattuñ ca devarajjam akārayiṃ // ApTha_49,484. // 
in progress 
Avasesesu kappesu vokiṇṇo saṃsariṃ ahaṃ /
duggatiṃ nābhijānāmi uppādassa idaṃ phalaṃ. // ApTha_49,484. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login