You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Hitvā mānusakaṃ yogaṃ chetvāna bhavabandhanaṃ /
sabbāsave pariññāya viharāmi anāsavo. // ApTha_4,35. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_4,35. // 
in progress 
Itthaṃ sudaṃ āyasmā Mogharājā thero imā gāthāyo abhāsitthā ti. 
in progress 
Mogharājattherassa apadānaṃ samattaṃ. 
in progress 
36. Adhimutta. 
in progress 
Nibbute lokanāthamhi Atthadassi-naruttame /
nimantetvā bhikkhusaṅgham vippasannena cetasā // ApTha_4,36. // 
in progress 
Nimantetvā saṅgharatanaṃ ujubhūtaṃ samāhitaṃ /
ucchunā maṇḍapaṃ katvā bhojesiṃ saṅgham uttamaṃ. // ApTha_4,36. // 
in progress 
Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ /
sabbe satte atihomi puññakammass’ idaṃ phalaṃ. // ApTha_4,36. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login