You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
(578) Vimhitā tā jinavaraṃ etam atthaṃ va sāvayuṃ, /
taṃ sutvā mudito nātho imā gāthā abhāsatha: // ApThi_3,26. // 
in progress 
"Yo ca vassasataṃ jīve kusīto hīnavīriyo /
ekāhaṃ jīvitaṃ seyyo viriyaṃ ārabhato daḷhaṃ". // ApThi_3,26. // 
in progress 
Ārādhito mahāvīro mayā suppaṭipattiyā /
āraddhaviriyān’ aggaṃ mam āha sa mahāmuni. // ApThi_3,26. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_3,26. // 
in progress 
Sāgaṭaṃ . . . pe . . . pe . . . pe . . . // ApThi_3,26. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_3,26. // 
in progress 
Itthaṃ sudaṃ Sonā-bhikkhunī i. g. a-ti. 
in progress 
Sonā-theriyā apadānaṃ samattaṃ. 
in progress 
27. Bhaddā-Kāpilānī. 
in progress 
Padumuttaro nāma jino sabbadhammesu cakkhumā /
ito satasahassamhi kappe uppajji nāyako. // ApThi_3,27. // 
in progress 
Tadāhu Haṃsavatiyaṃ Videho nāma nāmako /
seṭṭhi pahūtaratano; tassa jāyā ahos’ ahaṃ. // ApThi_3,27. // 
in progress 
Kadāci so narādiccaṃ upecca saparijjano /
dhammam assosi Buddhassa sabbadukkhakkhayāvahaṃ. // ApThi_3,27. // 
in progress 
Sāvakaṃ dhutavādānaṃ aggaṃ kittesi nāyako /
sutvā sattāhikaṃ dānaṃ datvā Buddhassa tadino. // ApThi_3,27. // 
in progress 
Nipacca sirasā pāde taṃ ṭhānaṃ abhipatthayi /
sa hāsayanto parisaṃ tad’ āha narapuṅgavo // ApThi_3,27. // 
in progress 
Seṭṭhino anukampāya imā gāthā abhāsatha: /
"lacchase patthitaṃ ṭhānaṃ, nibbuto hohi puttaka. // ApThi_3,27. // 
in progress 
(579) Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApThi_3,27. // 
in progress 
Tassa dhammesu dāyādo oraso dhammanimmito /
Kassapo nāma nāmena hessati satthu sāvako". // ApThi_3,27. // 
in progress 
Taṃ sutvā mudito hutvā yāvajīvaṃ tadā jinaṃ /
mettacitto paricari paccayehi vināyakaṃ. // ApThi_3,27. // 
in progress 
Sāsanaṃ jotayitvā so madditvāna kutitthiye /
veneyye vinayitvā so ca nibbuto so sasāvako. // ApThi_3,27. // 
in progress 
Nibbute tamhi lokagge pūjanatthāya satthuno /
ñātimitte samānetvā saha tehi akārayiṃ4 // ApThi_3,27. // 
in progress 
Sattayojanikaṃ thūpaṃ ubbiddhaṃ ratanāmayaṃ /
jalantaṃ sataraṃsī va sālarājaṃ va phullitaṃ. // ApThi_3,27. // 
in progress 
Sattasatasahassāni pātiyo tattha kārayiṃ /
nalaggi viya jotante rataneh’ eva sattahi. // ApThi_3,27. // 
in progress 
Gandhatelena pūretvā dīpā 'nujjalayiṃ tahiṃ /
pūjatthāya mahesissa sabbabhūtānukampino. // ApThi_3,27. // 
in progress 
Sattasatasahassāni puṇṇakumbhān’ akārayiṃ /
rataneh’ eva puṇṇāni pūjatthāya mahesino. // ApThi_3,27. // 
in progress 
Majjhe aṭṭh’ aṭṭha kumbhīnaṃ ussitā kañcanagghiyā /
atirocanti vaṇṇena sārade va divākaro. // ApThi_3,27. // 
in progress 
Catudvāresu sobhanti toraṇā ratanāmayā /
ussitā phalakā rammā sobhanti ratanāmayā. // ApThi_3,27. // 
in progress 
Virocanti parikkhittā avataṃsā sunimmitā /
ussitāni patākāni ratanāni virocare. // ApThi_3,27. // 
in progress 
Surattaṃ sukataṃ cittaṃ cetiyaṃ ratanāmayaṃ /
atirocati vaṇṇena sasañjhā va divākaro. // ApThi_3,27. // 
in progress 
(580) Thūpassa medhiyo tisso haritālena pūrayiṃ /
ekaṃ manosilāy’ ekaṃ añjanena ca ekikaṃ. // ApThi_3,27. // 
in progress 
Pūjaṃ etādisaṃ rammaṃ kāretvā varadhārino /
adāsi dānaṃ saṅghassa yāvajīvaṃ yathābalaṃ. // ApThi_3,27. // 
in progress 
Sahā 'haṃ seṭṭhinā tena tāni puññāni sabbaso /
yāvajīvaṃ karitvāna sahā 'va sugatiṃ ahaṃ. // ApThi_3,27. // 
in progress 
Sampattiyo 'nubhotvāna devatte atha mānuse /
chāyā viya sarīrena saha ten’ eva saṃsariṃ. // ApThi_3,27. // 
in progress 
Ekanavute ito kappe Vipassī nāma nāyako /
uppajji cārunayano sabbadhammavipassako. // ApThi_3,27. // 
in progress 
Tadā hi Bandhumatiyā brāhmaṇo sādhusammato /
aḍḍho santo gamenāsi dhanena ca suduggato. // ApThi_3,27. // 
in progress 
Tadā hi tassāhaṃ āsiṃ brāhmaṇī samacetasā /
kadāci so dijavaro saṅgamesi mahāmuniṃ // ApThi_3,27. // 
in progress 
Nisinnaṃ janakāyamhi desentaṃ amataṃ padaṃ /
sutvā dhammaṃ pamudito adāsi sakasāṭakaṃ. // ApThi_3,27. // 
in progress 
Gharaṃ ekena vatthena gantvān’ etaṃ mam abravi /
anumoda mahāpuññaṃ dinnaṃ Buddhassa sāṭakaṃ. // ApThi_3,27. // 
in progress 
Tadā 'haṃ añjaliṃ katvā anumodiṃ supīṇitā /
sudinno sāṭako sāmi Buddhaseṭṭhassa tādino. // ApThi_3,27. // 
in progress 
Sukhito sajjito hutvā saṃsaranto bhavābhave /
Bārāṇasipure ramme rājā āsi mahīpati. // ApThi_3,27. // 
in progress 
(581) Tadā tassa mahesī 'haṃ itthīgumbassa uttamā /
tassātidayitā āsiṃ pubbasnehena uttariṃ. // ApThi_3,27. // 
in progress 
Piṇḍāya vicarante so aṭṭha paccekanāyake /
disvā pamudito hutvā datvā piṇḍaṃ mahārahaṃ. // ApThi_3,27. // 
in progress 
Puno nimantayitvāna katvāna ratanamaṇḍapaṃ /
kammārebhi kataṃ pattaṃ sovaṇṇaṃ vata taṭṭakaṃ. // ApThi_3,27. // 
in progress 
Samānetvāna te sabbe tesaṃ dānaṃ adāsi so /
sovaṇṇāsane paviṭṭhānaṃ pasanno sehi pāṇihi. // ApThi_3,27. // 
in progress 
Tam pi dānaṃ sah’ ādāsiṃ Kāsirājen’ ahaṃ tadā /
puno pi Bārāṇasiyaṃ ajāyiṃ17 *dvāragāmake.* // ApThi_3,27. // 
in progress 
Kuṭumbikakule phīte sukhito so sabhātuko /
jeṭṭhassa bhātuno jāyā ahosiṃ supaṭibbatā. // ApThi_3,27. // 
in progress 
Paccekabuddhaṃ disvāna mama bhātu21-kanīyaso /
bhāgaṃ taṃ tassa datvā 'haṃ āgate tamhi pāvadiṃ. // ApThi_3,27. // 
in progress 
Nābhinandittha so dānaṃ tato tassa adās’ ahaṃ /
Buddhān ānīya taṃ annaṃ puno tass’ eva so adā. // ApThi_3,27. // 
in progress 
Tadannaṃ chaḍḍhayitvāna ruṭṭhā Buddhass’ ahaṃ tadā /
pattaṃ kalalapuṇṇan taṃ adāsiṃ tassa tādino. // ApThi_3,27. // 
in progress 
Dāne ca gahaṇe c’ eva apace paduse pi ca /
samacittasukhaṃ disvā mahāsaṅghaṃ cajiṃ bhusaṃ. // ApThi_3,27. // 
in progress 
(582) Puno pattaṃ gahetvāna sodhayitvā sugandhinā /
pasannacittā pūretvā saghataṃ sakkaraṃ adaṃ. // ApThi_3,27. // 
in progress 
Yattha yatthū papajjāmi surppā homi dānato /
Buddhassa apakārena duggandhā vadanena ca. // ApThi_3,27. // 
in progress 
Puno Kassapavīrassa niṭṭhāyantamhi cetiye /
sovaṇṇaṃ iṭṭhakaṃ varaṃ adāsiṃ muditā ahaṃ. // ApThi_3,27. // 
in progress 
Cātujjātena gandhena nicayitvā tam iṭṭhakaṃ /
muttā duggandhadosamhā sabbaṅgasamupāgatā. // ApThi_3,27. // 
in progress 
Satta pātisahassāni rataneh’ eva sattahi /
kāretvā ghatapūrāni vaṭṭinī ca sahassayo // ApThi_3,27. // 
in progress 
Pakkhipitvā padīpetvā ṭhāpayiṃ satta pantiyo /
pūjatthaṃ lokanāthassa vippasannena cetasā. // ApThi_3,27. // 
in progress 
Tadāpi tasmiṃ puññasmiṃ bhāginī 'haṃ visesato /
puno Kāsīsu sañjāto Sumitto isi vissuto. // ApThi_3,27. // 
in progress 
Tassāhaṃ bhariyā āsiṃ sukhitā sajjitā piyā /
tadā pi paccekamune adāsi ghanaveṭhanaṃ. // ApThi_3,27. // 
in progress 
Tassāpi bhāginī āsiṃ moditvā dānam uttamaṃ /
puno pi Kāsiraṭṭhamhi jātā Koliyajātiyā. // ApThi_3,27. // 
in progress 
Tadā Koliyaputtānaṃ satehi saha pañcahi /
pañca paccekabuddhānaṃ satāni samupaṭṭhahiṃ. // ApThi_3,27. // 
in progress 
Temāsaṃ vāsayitvāna adaṃsu ca ticīvare /
jāyā tassa tadā āsiṃ puññakammapathānugā. // ApThi_3,27. // 
in progress 
Tato cuto ahū rājā Nando nāma mahāyaso /
tassāpi mahesī āsiṃ sabbakāmasamiddhinī. // ApThi_3,27. // 
in progress 
(583) Tato cuto bhavitvāna Brahmadatto mahīpati /
Padumavatīputtānaṃ paccekamuninaṃ tadā // ApThi_3,27. // 
in progress 
Satāni pañc’ anūnāni yāvajīvam upaṭṭhahiṃ /
rājuyyāne nivāsetvā nibbutāni ca pūjayiṃ. // ApThi_3,27. // 
in progress 
Cetiyāni ca kāretvā pabbajitvā ubho mayaṃ /
bhāvetvā appamaññāyo brahmalokaṃ agamhase. // ApThi_3,27. // 
in progress 
Tato cuto Mahātitthe sujāto Pipphalāyano /
Mātā Sumanadevī ca Kosigotto dijo pitā. // ApThi_3,27. // 
in progress 
Ahaṃ Madde janapade Sāgalāyaṃ puruttame /
Kapilassa dijass’ āsiṃ dhītā mātā Sucīmatī. // ApThi_3,27. // 
in progress 
Ghanakañcanabimbena nimminitvāna maṃ pitā /
adā Kassapavīrassa kāmāsā vajjitassa me. // ApThi_3,27. // 
in progress 
Kadāci so kāruṇiko gantvā kammantapekkhako /
kākādikehi khajjante pāṇe disvāna saṃviji. // ApThi_3,27. // 
in progress 
Ghare vāhaṃ tile jāte disvān’ ātapatāpite /
kimikākehi khajjante saṃvegam alabhiṃ tadā. // ApThi_3,27. // 
in progress 
Tadā so pabbajī dhīro ahaṃ taṃ anupabbajiṃ /
pañca vassāni nivasiṃ paribbājapathe ahaṃ. // ApThi_3,27. // 
in progress 
Yadā pabbajitā āsi Gotamī jinaposikā /
tadā 'haṃ samupāgantvā Buddhena anusāsitā. // ApThi_3,27. // 
in progress 
Naciren’ eva kālena arahattaṃ apāpuṇiṃ /
aho kalyāṇamittataṃ Kassapassa sirīmato! // ApThi_3,27. // 
in progress 
Putto Buddhassa dāyādo Kassapo susamāhito /
pubbenivāsaṃ yo vedi saggāpāyañ ca passati. // ApThi_3,27. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login