You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Aruṇakā satta janā cakkavattī mahabbalā /
chattiṃsatimhi āsiṃsu kappamhi manujādhipā. // ApTha_7,67. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_7,67. // 
in progress 
Itthaṃ sudaṃ āyasmā Vatthadāyako thero imā gāthāyo abhāsitthā ti. 
in progress 
Vatthadāyakattherassa apadānaṃ samattaṃ. 
in progress 
68. Ambadāyaka. 
in progress 
Anomadassī bhagavā nisinno pabbatantare /
mettāya apharī lokaṃ appamāṇaṃ nirūpadhī. // ApTha_7,68. // 
in progress 
Kapi ahaṃ tadā āsiṃ Himavante naguttame /
disvā Anomam amitaṃ Buddhe cittaṃ pasādayiṃ. // ApTha_7,68. // 
in progress 
Avidūre Himavantassa ambā suphalino tadā /
tato pakkaṃ gahetvāna ambam samadhukam adaṃ. // ApTha_7,68. // 
in progress 
(117) Tam me buddho viyākāsi Anomadassī mahāmuni: /
‘Iminā madhudānena ambadānena cūbhayaṃ. // ApTha_7,68. // 
in progress 
Sattapaññāsakappāni devaloke ramissasi /
avasesesu kappesu vokiṇṇaṃ saṃsarissasi. // ApTha_7,68. // 
in progress 
Khepetvā pāpakaṃ kammaṃ paripakkāya buddhiyā /
vinipātādiyā gantvā kilese jhāpayissasi.’ // ApTha_7,68. // 
in progress 
Dhammena yuttamenāhaṃ damito 'mhi mahesinā /
patto 'mhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ. // ApTha_7,68. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login