You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Uddānaṃ: Sudhāpiṇḍañ ca Celañ ca Kammāro Gandhamāliyo Tipupphiyo Madhu Senā Veyyāvacco va Dhammako Samasaṭṭhiñ ca gāthāyo asmiṃ vagge pakiṭṭitā. 
in progress 
Sudhāvaggo dasamo. 
in progress 
Atha VaggUddānaṃ: Buddhavaggo hi paṭhamo Sīhāsanī Subhūti ca Kuṇḍa-Dhāno Upālī ca Vījanī Sakacittanī Nāgasamālo Timiraṃ Sudhāvaggena tedasā catuddasasatā gāthā pañcapaññāsa-m-eva ca. 
in progress 
Buddhavaggadasakaṃ Paṭhamasatakaṃ samattaṃ. 
in progress 
(140) 101. Bhikkhadāyaka. 
in progress 
Suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ /
pavarā abhinikkhantaṃ vānā nibbānam āgataṃ. // ApTha_11,101. // 
in progress 
Kaṭacchubhikkhaṃ pādāsiṃ Siddhatthassa mahesino /
paññassa upasantassa mahāvīrassa tādino. // ApTha_11,101. // 
in progress 
Padenānupadaṃ-yanto nibbāpentaṃ mahājanaṃ /
*vit*ti me pāhunā tāva Buddhass’ ādiccabandhuno. // ApTha_11,101. // 
in progress 
Catunavut’ ito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi bhikkhadānass’ idaṃ phalaṃ. // ApTha_11,101. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login