You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Agāraṃ pajahitvāna pabbajiṃ anagāriyaṃ /
aṭṭhamāse asampatte sabbā patt’ amha nibbutiṃ. // ApThi_3,29. // 
in progress 
Lābhiyo annapanānaṃ vatthaṃ se*nā*sanāni ca /
upenti paccayā sabbe sadā sakkata-pūjitā. // ApThi_3,29. // 
in progress 
(592) Kilesa . . . pe . . . pe . . . pe . . . // ApThi_3,29. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_3,29. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_3,29. // 
in progress 
Itthaṃ sudaṃ Yasovatī pamukhāni dasabhikkhu*nī* 
in progress 
sahassāni bhagavato sammukhā i. g. a-ti. 
in progress 
*Āyumāni Yasodharāpamukhānaṃ dasabhikkhunī-sahassānaṃ apadānaṃ samattaṃ.* 
in progress 
30.Yasodharā-pamukhāni aṭṭhārasabhikkhunī sahassāni. 
in progress 
Aṭṭhārasasahassāni bhikkhunī Sakyasambhavā /
Yasodharī-pamukhāni sambuddhaṃ upasaṅkamuṃ. // ApThi_3,30. // 
in progress 
Yasodharīya2-sahassāni sabbā honti mahiddhikā /
vandanti munino pāde ārocenti yathābalaṃ: // ApThi_3,30. // 
in progress 
Jātikhīṇajarā vyādhi maraṇañ ca mahāmuni /
anāsavaṃ padaṃ santaṃ amataṃ yāma nāyaka. // ApThi_3,30. // 
in progress 
Khalitañ ce pure atthi sabbāsam pi mahāmuni /
aparādhaṃ pajānanti; khama amhaṃ vināyaka. // ApThi_3,30. // 
in progress 
Iddhiñ cāpi nidassetha mama sāsanakārike /
parisānañ ca sabbāsaṃ kaṅkhaṃ chindatha yāvatā10 // ApThi_3,30. // 
in progress 
Yasodharī mahāvīra manāpā piyadassanā /
sabbā tuyhaṃ mahāvīra agāramhi pajāpatī. // ApThi_3,30. // 
in progress 
*Thīnaṃ* satasahassānaṃ navutīnañ chaḷ-uttariṃ /
agāre te mayaṃ vīra pāmokkhā sabba-issarā. // ApThi_3,30. // 
in progress 
Rūpācāraguṇūpetā yobbanaṭṭhā piyaṃvadā /
sabbā no apacāyanti devatā viya mānusā. // ApThi_3,30. // 
in progress 
Aṭṭhārasasahassāni sabbā Sākiyasambhavā /
Yasovatī sahassāni pāmokkhā issarā tadā. // ApThi_3,30. // 
in progress 
(593) Kāmadhātuṃ atikkantā saṇṭhitā rūpadhātuyā /
rūpena sadisā n’ atthi sahassānaṃ mahāmuni. // ApThi_3,30. // 
in progress 
Sambuddhaṃ abhivādetvā iddhiṃ dassesu satthuno /
nekā nānāvidhākārā mahā-iddhiṃ vidassayuṃ. // ApThi_3,30. // 
in progress 
Cakkavālaṃ samaṃ kāyaṃ sīsaṃ uttarato kuru /
ubho pakkhā duve dīpā jambudīpaṃ sarīrato. // ApThi_3,30. // 
in progress 
Dakkhiṇañ ca saraṃ piñjaṃ nānāsakhā tu pattakā /
candañ ca suriyañ c’ akkhi Merū pabbatato sikhaṃ. // ApThi_3,30. // 
in progress 
Cakkavālagirituṇḍaṃ jamburukkhaṃ samūlakaṃ /
vījamānaṃ upāgantvā vandanti lokanāyakaṃ. // ApThi_3,30. // 
in progress 
Hatthivaṇṇaṃ tath’ ev’ assaṃ pabbataṃ jalajaṃ tathā /
candañ ca suriyaṃ Meruṃ Sakkavaṇṇañ ca dassayuṃ // ApThi_3,30. // 
in progress 
Yasovaṇṇā mayaṃ vīra pāde vandāma cakkhuma /
tava vīra 'ppa*bhāve*na nippannā naranāyakā. // ApThi_3,30. // 
in progress 
Iddhīsu ca vasī homa dibbāya sotadhātuyā /
cetopariyañāṇassa vasī homa mahāmune. // ApThi_3,30. // 
in progress 
Pubbenivāsaṃ jānāma dibbacakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n’ atthi dāni punabbhavo. // ApThi_3,30. // 
in progress 
Atthadhammaniruttīsu paṭibhāne tath’ eva ca /
ñāṇaṃ amhaṃ mahāvīra uppannaṃ tava santike // ApThi_3,30. // 
in progress 
Pubbānaṃ lokanāthānaṃ saṅgamaṃ no nidassitaṃ /
adhikārā bahū amhe tuyh’ atthāya mahāmune. // ApThi_3,30. // 
in progress 
Yaṃ amhaṃ purimaṃ kammaṃ kusalaṃ sarase mune /
tuyh’ atthāya mahāvīra puññāni pacitāni no. // ApThi_3,30. // 
in progress 
Abhabbaṭṭhāne vajjetvā pācayimha anāvaraṃ /
tuyh’ atthāya mahāvīra cattāni jīvitāni no. // ApThi_3,30. // 
in progress 
(594) Nekakoṭisahassāni bhariyatthāya dāsi no /
na tattha vimanā homa tuyh’ atthāya mahāmuni. // ApThi_3,30. // 
in progress 
Nekakoṭisahassāni upakārāya dāsi no /
na tattha vimanā homa tuyh’ atthāya mahāmuni. // ApThi_3,30. // 
in progress 
Nekakoṭisahassāni bhojanatthāya dāsi no /
na tattha vimanā homa tuyh’ atthāya mahāmune. // ApThi_3,30. // 
in progress 
Nekakoṭisahassāni jīvitāni cajimha no. /
bhayamokkhaṃ karissāma jīvitāni cajimha no. // ApThi_3,30. // 
in progress 
Aṅgagate alaṅkāre vatthe nānāvidhe bahū /
itthibhaṇḍena gūhāma tuyh’ atthāya mahāmune. // ApThi_3,30. // 
in progress 
Dhanadhaññapariccāgaṃ gāmāni nigamāni ca /
khettaṃ dhītañ ca puttañ ca pariccattaṃ mahāmuni. // ApThi_3,30. // 
in progress 
Hatthi-assa-gavañ cāpi dāsiyo paricārikā /
tuyhatthāya mahāvīra pariccattaṃ asaṅkhiyaṃ. // ApThi_3,30. // 
in progress 
Yaṃ amhe paṭimantesi dānaṃ dassāma yācake /
vimanaṃ no na passāma dadato dānaṃ uttamaṃ. // ApThi_3,30. // 
in progress 
Nānāvidhaṃ bahuṃ dukkhaṃ saṃsāre ca bahubbidhe /
tuyhatthāya mahāvīra pariccattaṃ asaṅkhiyaṃ. // ApThi_3,30. // 
in progress 
Sukhaṃ patvā na modāma na ca dukkhesu dummanā /
sabbatthā tulitā homa tuyhatthāya mahāmune. // ApThi_3,30. // 
in progress 
Anumaggena sambuddho saddhammaṃ abhinīharī /
anubhotvā sukhaṃ dukkhaṃ patto bodhiṃ mahāmuni // ApThi_3,30. // 
in progress 
Brahmadevañ ca sambuddhaṃ Gotamaṃ lokanāyakaṃ /
aññesaṃ lokanāthānaṃ saṅgaman te hi no bahuṃ. // ApThi_3,30. // 
in progress 
Adhikāraṃ bahuṃ amhe tuyhatthāya mahāmuni /
gavesantā Buddhadhammaṃ mayan te paricārikā. // ApThi_3,30. // 
in progress 
Kappe ca satasahasse ca caturo ca asaṅkhiye /
Dīpaṅkaro mahāvīro uppajji lokanāyako. // ApThi_3,30. // 
in progress 
Paccanta-desa-visaye nimantetvā Tathāgataṃ /
tassa āgamanaṃ maggaṃ sodhenti tuṭṭhamānasā. // ApThi_3,30. // 
in progress 
(595) Tena kālena so āsi Sumedho nāma brāhmaṇo /
maggañ ca paṭiyādesi āyato sabbadassino. // ApThi_3,30. // 
in progress 
Tena kālena āsimhā sabbā brāhmaṇasambhavā /
phaludakajātipupphāni āharimha samāgamaṃ // ApThi_3,30. // 
in progress 
Tasmiṃ so samaye Buddho Dīpaṅkaro mahāyaso /
viyākāsi mahāvīro isim uggata-mānasaṃ. // ApThi_3,30. // 
in progress 
Calati ravati puthavī saṅkampati sadevake /
tassa kammaṃ pakittento isim uggata-mānasaṃ. // ApThi_3,30. // 
in progress 
Devakaññā manussā ca amhe cāpi sadevakā /
nānāpūjanīyaṃ bhaṇḍam pūjayitvāna patthayuṃ. // ApThi_3,30. // 
in progress 
Tesaṃ Buddho viyākāsi jotidīpī-sanāmako1: /
ajjā ye patthitā atthi te bhavissanti sammukhā. // ApThi_3,30. // 
in progress 
Aparimeyy’ ito kappe yaṃ no Buddho viyākari /
vācaṃ anumodantā evakārī ahumha no. // ApThi_3,30. // 
in progress 
Tassa kammassa sukatassa tattha cittaṃ pasādayuṃ /
devamānusakaṃ yoniṃ anubhotvā asaṅkhiyaṃ. // ApThi_3,30. // 
in progress 
Sukhadukkhe 'nubhotvāna devesu mānusesu ca /
pacchime bhavasampatte ajātā Sākiye kule. // ApThi_3,30. // 
in progress 
Rūpavatī bhogavatī yasa-sīlavatī *tato /
sabbaṅgasampadā* homa kulesu atisakkatā. // ApThi_3,30. // 
in progress 
Lābhaṃ silokaṃ sakkāraṃ lokadhammasamāgamaṃ /
cittañ ca dukkhitaṃ n’ atthi vasāma akutobhayaṃ. // ApThi_3,30. // 
in progress 
Vuttaṃ hetaṃ bhagavatā rañño antepure tadā /
khattiyānaṃ pure vīra upakāratthañ ca niddisī. // ApThi_3,30. // 
in progress 
Upakārā ca yā nārī yā ca nārī sukhe dukhe /
atthakkhāyī ca yā nārī yā narī cānukampikā. // ApThi_3,30. // 
in progress 
(596) Dhammaṃ care sucaritaṃ na naṃ duccaritaṃ care /
dhammacārī sukhaṃ seti asmiṃ loke paramhi ca. // ApThi_3,30. // 
in progress 
Agāraṃ vijahitvāna pabbajimhā 'nagāriyaṃ /
aṭṭhamāse asampatte catusaccaṃ phusimhi no. // ApThi_3,30. // 
in progress 
Cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ /
upanenti bahuṃ amhe sāgarass’ eva ūmiyo. // ApThi_3,30. // 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_3,30. // 
in progress  in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_3,30. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_3,30. // 
in progress 
*Evaṃ* bahuvidhaṃ dukkhaṃ sampattī ca bahubbidhā /
visuddhabhāvasampattā labhāma sabbasampadā. // ApThi_3,30. // 
in progress 
Yā dadanti sakattānaṃ puññatthāya mahesino /
pabhāyasampadā bhonti nibbān'-amat'-asaṅkhataṃ8 // ApThi_3,30. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login