You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Cattārisamhi ekūne kappe āsiṃsu soḷasa /
Devagandhasanāmā te rājāno cakkavattino. // ApTha_10,95. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_10,95. // 
in progress 
Itthaṃ sudaṃ āyasmā Gandhamāliyo thero imā gāthāyo abhāsitthā ti. 
in progress 
Gandhamāliyattherasso apadānaṃ samattaṃ. 
in progress 
(136) 96. Tipupphiya. 
in progress 
Migaluddo pure āsiṃ araññe kānane ahaṃ /
pāṭaliharitaṃ disvā tīṇi pupphāni okiriṃ. // ApTha_10,96. // 
in progress 
Sattapattāni gaṇhitvā bahicchaḍḍes' ahan tadā /
antosuddhaṃ bahisuddhaṃ suvimuttaṃ anāsavaṃ. // ApTha_10,96. // 
in progress 
Sammukhā viya sambuddhaṃ Vipassi-lokanāyakaṃ /
pāṭaliṃ abhivādetvā tattha kālakato ahaṃ. // ApTha_10,96. // 
in progress 
Ekanavut’ ito kappe yaṃ bodhim abhipūjayiṃ /
duggatiṃ nābhijānāmi bodhipūjāy’ idaṃ phalaṃ. // ApTha_10,96. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login