You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
(584) Atho jātikkhayaṃ patto abhiññāvosito muni /
etāhi tīhi vijjāhi tevijjo hoti brāhmaṇo. // ApThi_3,27. // 
in progress 
Tath’ eva Bhaddā-Kapilāni tevijjā maccuhāyinī /
dhārentī antimaṃ dehaṃ jetvā Māraṃ savāhanaṃ. // ApThi_3,27. // 
in progress 
Disvā ādīnavaṃ loke ubho pabbajitā mayaṃ /
amha khīṇāsabā dantā sītibhūt’ amha nibbutā. // ApThi_3,27. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_3,27. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_3,27. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_3,27. // 
in progress 
Itthaṃ sudaṃ Bhaddā-Kāpilānī bhikkhunī i. g. a-ti. 
in progress 
Bhaddākapilāniyā apadānaṃ samattaṃ. 
in progress 
28. Yasodharā. 
in progress 
Purakkhatā bhikkhunīhi satehi saha pañcahi /
mahiddhikā mahāpaññā sambuddhaṃ upasaṅkamiṃ. // ApThi_3,28. // 
in progress 
Sambuddhaṃ abhivādetvā satthuno cakkalakkhaṇe /
nisinnā ekamantamhi imaṃ vacanam abraviṃ: // ApThi_3,28. // 
in progress 
Aṭṭhasattati vassā 'haṃ pacchimo vattati vayo /
pabbhāram pi anuppattā ārocemi mahāmuni9 // ApThi_3,28. // 
in progress 
Paripakko vayo mayhaṃ parittam atha jīvitaṃ /
pahāya vo gamissāmi katam me saraṇam attano. // ApThi_3,28. // 
in progress 
Vayo ca pacchime kāle maraṇaṃ uparundhati /
ajjarattiṃ mahāvīra pāpuṇissāmi nibbutiṃ. // ApThi_3,28. // 
in progress 
N’ atthi jāti jarā vyādhi maraṇañ ca mahāmune /
ajarāmaraṇaṃ puraṃ gamissāmi asaṅkhataṃ. // ApThi_3,28. // 
in progress 
Yāvatā parisā nāma samupayāti satthuno /
aparā*dhaṃ* pajānanti khamantaṃ sammukhā muṇe // ApThi_3,28. // 
in progress 
(585) Saṃsarantañ ca saṃsāre *khalitañ* ce tavaṃ mayi /
āroce va mahāvīra aparādhaṃ khamassu me. // ApThi_3,28. // 
in progress 
Iddhiñ cāpi nidassesi mama sāsanakārike /
parisānañ ca sabbāsaṃ kaṅkhaṃ chindassu sāsane7 // ApThi_3,28. // 
in progress 
Yasodharā ahaṃ vīra agāre te pajāpatī /
Sākiyamhi kule jātā itthi atho9 *patiṭṭhitā* // ApThi_3,28. // 
in progress 
Thīnaṃ satasahassānaṃ navutīnaṃ chaḷ-uttariṃ /
agāre te ahaṃ vīra pāmokkhā sabba-issarā. // ApThi_3,28. // 
in progress 
Rūpācāraguṇūpetā yobbanaṭṭhā piyaṃvadā /
sabbā maṃ apacāyanti devatā viya mānusā. // ApThi_3,28. // 
in progress 
Kaññā sahassapamukhā Sakyaputta-nivesane /
samānasukhadukkhā tā devatā viya Nandane // ApThi_3,28. // 
in progress 
Kāmadhātum atikkantā saṇṭhitā rūpadhātuyā /
rūpena sadisā n’ atthi ṭhapetvā lokanāyakaṃ. // ApThi_3,28. // 
in progress 
Sambuddhaṃ abhivādetvā iddhiṃ dassesi satthuno /
nekā nānāvidhākārā mahā-iddhiṃ vidaṃsayiṃ. // ApThi_3,28. // 
in progress 
Cakkavālaṃ samaṃ kāyaṃ sīsaṃ uttarato kuru /
ubho pakkhā duve dīpā jambudīpaṃ sarīrato. // ApThi_3,28. // 
in progress 
Dakkhiṇañ ca saraṃ picchaṃ nānā sākhā tu pattakā. /
candañ ca suriyañ c’ akkhī Meru-pabbatato sikhaṃ. // ApThi_3,28. // 
in progress 
Cakkavālagirituṇḍaṃ jamburukkhasamūlakaṃ /
vījamānā upāgantvā vandate lokanāyakaṃ. // ApThi_3,28. // 
in progress 
Hatthivaṇṇaṃ tath’ ev’ assaṃ pabbataṃ jalajaṃ tathā /
candañ ca suriyaṃ Meruṃ Sakkavaṇṇañ ca dassayi. // ApThi_3,28. // 
in progress 
(586) Yasodharā ahaṃ vīra pāde vandāmi cakkhumā /
sahassaṃ lokadhātūnaṃ phullapaccena chādayiṃ. // ApThi_3,28. // 
in progress 
Brahmavaṇṇañ ca māpetvā dhammaṃ desesi puññataṃ /
Yasodharā ahaṃ vīra pāde vandāmi cakkhumā. // ApThi_3,28. // 
in progress 
Iddhīsu ca vasī homi dibbāya sotadhātuyā /
cetopariyañāṇassa vasī homi mahāmune. // ApThi_3,28. // 
in progress 
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n’ atthi dāni punabbhavo. // ApThi_3,28. // 
in progress 
Atthadhammaniruttīsu paṭibhāne tath’ eva ca /
ñāṇaṃ mama mahāvīra uppannaṃ tava santike. // ApThi_3,28. // 
in progress 
Pubbānaṃ lokanāthānaṃ saṅgaman te su-dassitaṃ /
adhikāraṃ bahuṃ mayhaṃ tuyhatthāya mahāmune. // ApThi_3,28. // 
in progress 
Yaṃ mayhaṃ purimaṃ kammaṃ kusalaṃ sarase mune /
tuyh’ atthāya mahāvīra puññaṃ upacitaṃ mayā. // ApThi_3,28. // 
in progress 
Abhabbaṭṭhāne vajjetvā pācayantī anāvaraṃ /
tuyh’ atthāya mahāvīra samattaṃ jīvitaṃ mayā. // ApThi_3,28. // 
in progress 
Nekakoṭisahassāni bhariyatthāya dāsi maṃ /
na tattha vimanā homi tuyhatthāya mahāmune. // ApThi_3,28. // 
in progress 
Nekakoṭisahassāni upakārāya dāsi maṃ /
na tattha vimanā homi tuyhatthāya mahāmune. // ApThi_3,28. // 
in progress 
Nekakoṭisahassāni bhojanatthāya dāsi maṃ /
na tattha vimanā homi tuyhatthāya mahāmune. // ApThi_3,28. // 
in progress 
Nekakoṭisahassāni jīvitāni pariccajiṃ /
bhayamokkhaṃ karissanti cajāmi mama jīvitaṃ. // ApThi_3,28. // 
in progress 
Aṅgagate alaṅkāre vatthe nānāvidhe bahū /
itthibhaṇḍena gūhāmi tuyh’ atthāya mahāmuni. // ApThi_3,28. // 
in progress 
(587) Dhanadhaññāpariccāgaṃ gāmāni nigamāni ca /
khettaṃ puttañ ca dhītarañ ca pariccattā mahāmuni. // ApThi_3,28. // 
in progress 
Hatthi-assa-gavañ cāpi dāsiyo paricārikā /
tuyh’ atthāya mahāvīra pariccattā asaṅkhiyā. // ApThi_3,28. // 
in progress 
Yaṃ mayhaṃ paṭimantesi dānaṃ dassāmi yācake /
vimanaṃ me na passāmi dadato dānam uttamaṃ. // ApThi_3,28. // 
in progress 
Nānāvidhaṃ bahuṃ dukkhaṃ saṃsāre ca bahubbidhe /
tuyh’ atthāya mahāvīra pariccattaṃ asaṅkhiyaṃ. // ApThi_3,28. // 
in progress 
Sukhaṃ pattā na modāmi na ca dukkhesu dummanā /
sabbattha tulitā homi tuyh’ atthāya mahāmune. // ApThi_3,28. // 
in progress 
Anumaggena sambuddho yaṃ dhammaṃ abhinīharī /
anubhotvā sukhaṃ dukkhaṃ patto bodhiṃ mahāmuni. // ApThi_3,28. // 
in progress 
Brahmadevañ ca sambuddhaṃ Gotamaṃ lokanāyakaṃ /
aññesaṃ lokanāthānaṃ saṅgaman te bahum mayā. // ApThi_3,28. // 
in progress 
Adhikāraṃ bahuṃ mayhaṃ tuyh’ atthāya mahāmuni /
gavesantā Buddhadhammaṃ ahan te paricārikā. // ApThi_3,28. // 
in progress 
Kappe satasahasse ca caturo ca asaṅkhiye /
Dīpaṅkaro mahāvīro uppajji lokanāyako. // ApThi_3,28. // 
in progress 
Paccantadesavisaye nimantetvā Tathāgataṃ /
tassa āgamanaṃ maggaṃ sodhenti tuṭṭhamānasā. // ApThi_3,28. // 
in progress 
Tena kālena so āsi Sumedho nāma brāhmaṇo /
maggañ ca paṭiyādesi āyato sabbadassino. // ApThi_3,28. // 
in progress 
Tena kālen’ ahaṃ āsiṃ kaññā brāhmaṇasambhavā /
Sumittā nāma nāmena upagacchiṃ samāgamaṃ. // ApThi_3,28. // 
in progress 
Aṭṭha uppalahatthāni pūjanatthāya satthuno /
ādāya janasammajjhe addasaṃ isim uggataṃ // ApThi_3,28. // 
in progress 
(588) Cirānugataṃ dassitaṃ patikantaṃ manoharaṃ /
disvā tadā amaññissaṃ saphalaṃ jīvitaṃ mama. // ApThi_3,28. // 
in progress 
Parakkamantaṃ saphalaṃ addasaṃ isino tadā /
pubbakammena sambuddho cittañ cāpi pasīdi me. // ApThi_3,28. // 
in progress 
Bhiyyo cittaṃ pasādesiṃ ise uggatamānase /
deyyaṃ aññaṃ na passāmi demi pupphāni te isiṃ. // ApThi_3,28. // 
in progress 
Pañcahatthā tavaṃ hontu tato hontu mamaṃ ise /
tena siddhi saha hotu bodhanatthāya tavaṃ ise. // ApThi_3,28. // 
in progress 
Isi gahetvā pupphāni āgacchantaṃ mahāyasaṃ /
pūjesi janasammajjhe bodhanatthāya mahā-isi. // ApThi_3,28. // 
in progress 
Passitvā janasammajjhe Dīpaṅkara-mahāmuni /
viyākāsi mahāvīro isim uggatamānasaṃ. // ApThi_3,28. // 
in progress 
Aparimeyy' ito kappe Dīpaṅkara-mahāmuni /
mama kammaṃ viyākāsi ujubhāvaṃ mahāmuni. // ApThi_3,28. // 
in progress 
Samacittā samakammā samakārī bhavissati /
piyā hessati kammena tuyh’ atthāya mahā-ise. // ApThi_3,28. // 
in progress 
Sudassanā suppiyā ca manasā piyavādinī /
tassa dhammesu dāyādā piyā hessati itthikā. // ApThi_3,28. // 
in progress 
Yathāpi bhaṇḍasamuggaṃ anurakkhati sāmi no /
evaṃ kusaladhammānaṃ anurakkhiyate ayaṃ. // ApThi_3,28. // 
in progress 
Tassa taṃ anukampanti pūrayissati pāramī /
sīho va pañjaraṃ hetvā pāpuṇissati bodhiyaṃ. // ApThi_3,28. // 
in progress 
Aparimmeyy’ ito kappe yaṃ Buddho viyākāri taṃ /
vācaṃ anumodantī taṃ evaṃ kārī bhaviṃ ahaṃ. // ApThi_3,28. // 
in progress 
(589) Tassa kammassa sukatassa tattha cittaṃ pasādayiṃ /
devamānusakaṃ yoniṃ anubhotvā asaṅkhiyaṃ. // ApThi_3,28. // 
in progress 
Sukhadukkhe 'nubhotvāna devesu mānusesu ca /
pacchime bhavasampatte ajāyiṃ Sākiye kule. // ApThi_3,28. // 
in progress 
Rūpavatī bhogavatī yasa-sīlavatī tato /
sabbaṅgasampadā homi kulesu-atisakkatā. // ApThi_3,28. // 
in progress 
Lābhaṃ silokaṃ sakkāraṃ lokadhammasamāgamaṃ /
cittañ ca dukkhitaṃ n’ atthi vasāmi akutobhayā. // ApThi_3,28. // 
in progress 
Vuttaṃ hetaṃ bhagavatā rañño antepure tadā /
khattiyānaṃ pure vīra upakāratthañ ca niddisī. // ApThi_3,28. // 
in progress 
Upakārā ca yā nārī yā ca nārī sukhe dukhe /
atth’ akkhāyī ca yā nārī yā nārī c’ ānukampikā. // ApThi_3,28. // 
in progress 
Pañcakoṭisatā-Buddhā navakoṭisatāni ca /
etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ. // ApThi_3,28. // 
in progress 
Adhikāraṃ sadā mayhaṃ mahārāja suṇohi me /
ekārasaṃ koṭisatā paññākoṭisatāni ca. // ApThi_3,28. // 
in progress 
Etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ /
adhikāraṃ sadā mayhaṃ mahārāja suṇohi me. // ApThi_3,28. // 
in progress 
Visakoṭisatā Buddhā tiṃsakoṭisatāni ca /
etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ. // ApThi_3,28. // 
in progress 
Adhikāraṃ sadā mayhaṃ mahārāja suṇohi me /
cattārīsaṃ koṭisatā paññākoṭisatāni ca. // ApThi_3,28. // 
in progress 
Etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ. /
adhikaraṃ sadā mayhaṃ mahārāja suṇohi me. // ApThi_3,28. // 
in progress 
Saṭṭhikoṭisatā Buddhā sattatikoṭisatāni ca /
etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ. // ApThi_3,28. // 
in progress 
Adhikāraṃ sadā mayhaṃ mahārāja suṇohi me /
asītikoṭisatā Buddhā navutikoṭisatāni ca. // ApThi_3,28. // 
in progress 
(590) Etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ /
adhikāraṃ sadā mayhaṃ mahārāja suṇohi me. // ApThi_3,28. // 
in progress 
Koṭisatasahassāni honti lokagganāyakā /
etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ. // ApThi_3,28. // 
in progress 
Adhikāraṃ sadā mayhaṃ mahārāja suṇohi me /
navakoṭisahassāni apare lokanāyakā. // ApThi_3,28. // 
in progress 
Etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ /
adhikāraṃ sadā mayhaṃ mahārāja suṇohi me: // ApThi_3,28. // 
in progress 
Koṭisatasahassāni pañcasīti mahesinaṃ /
pañcasītikoṭisatā sattati sahassakoṭiyo. // ApThi_3,28. // 
in progress 
Etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ /
adhikāraṃ sahā mayhaṃ mahārāja suṇohi me. // ApThi_3,28. // 
in progress 
Paccekabuddhā dhūtarāgā aṭṭha aṭṭhamakoṭiyo /
adhikāraṃ sahā mayhaṃ mahārāja suṇohi me. // ApThi_3,28. // 
in progress 
Khīṇāsavā vītamalā asaṅkheyyā Buddhasāvakā /
adhikāraṃ sahā mayhaṃ mahārāja suṇohi me. // ApThi_3,28. // 
Evaṃ dhammesu ciṇṇānaṃ sadā saddhamma-carino /
dhammacārī sukhaṃ seti asmiṃ loke paramhi ca. // ApThi_3,28. // 
in progress  in progress 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login