You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Tath ev’ idaṃ Buddhakhettaṃ sammāsambuddhadesitaṃ /
sammādhāre pavecchante phalam maṃ tosayissati. // ApTha_49,485. // 
in progress 
Padhānaṃ pahitatto 'mhi upasanto nirūpadhī /
sabbāsave pariññāya viharāmi anāsavo. // ApTha_49,485. // 
in progress 
Aṭṭhārase kappasate yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi taraṇāya idaṃ phalaṃ. // ApTha_49,485. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_49,485. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_49,485. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_49,485. // 
in progress 
Itthaṃ sudaṃ āyasmā Taraṇiyo thero i. g. a-ti. 
in progress 
Taraṇiyattherassa apadānaṃ samattaṃ. 
in progress 
486. Dhammaruci. 
in progress 
Yadā Dipaṅkaro Buddho Sumedhaṃ vyākarī jino: /
‘Aparimeyye ito kappe ayaṃ Buddho bhavissati. // ApTha_49,486. // 
in progress 
Imassa janikā mātā Māyā nāma bhavissati /
pitā Suddhodano nāma, ayaṃ hessati Gotamo. // ApTha_49,486. // 
in progress 
Padhānaṃ padahitvāna katvā dukkarakārikaṃ /
assatthamūle sambuddho bujjhissati mahāyaso. // ApTha_49,486. // 
in progress 
Upatisso Kolito ca aggā hessanti sāvakā /
Ānando nāma nāmena upaṭṭhissat’ imaṃ jinaṃ. // ApTha_49,486. // 
in progress 
Khemā Uppalavaṇṇā ca aggā hessanti sāvikā /
Citto Ālavako c’ eva aggā hessant’ upāsakā // ApTha_49,486. // 
in progress 
Khujjuttarā Nandamātā aggā hessant’ upāsikā /
bodhi imassa vīrassa assattho ti pavuccati.’ // ApTha_49,486. // 
in progress 
(430) Idaṃ sutvāna vacanaṃ asamassa mahesino /
āmoditā naramarū namassanti katañjalī. // ApTha_49,486. // 
in progress 
Tadāhaṃ mānavo āsiṃ Megho nāma susikkhito /
sutvā vyākaraṇaṃ seṭṭhaṃ Sumedhassa mahāmune. // ApTha_49,486. // 
in progress 
Saṃvissattho bhavitvāna Sumedhe karuṇāsaye /
pabbajantañ ca taṃ vīraṃ sah’ eva anupabbajiṃ3 // ApTha_49,486. // 
in progress 
Saṃvuto pātimokkhasmiṃ indriyesu ca pañcasu /
suddhājivo sato vīro jinasāsanakārako. // ApTha_49,486. // 
in progress 
Evaṃ viharamāno 'haṃ pāpamittena kenaci /
niyojito anācāre sumaggā paridhaṃsito. // ApTha_49,486. // 
in progress 
Vitakkavasago hutvā sāsanato apakkamiṃ /
pacchā tena kumittena payutto mātughātanaṃ // ApTha_49,486. // 
in progress 
Akarim anantariyañ ca ghātayiṃ duṭṭhamānaso /
tato cuto mahāvīciṃ upapanno sudāruṇaṃ. // ApTha_49,486. // 
in progress 
Vinipātagato santo saṃsariṃ dukkhito ciraṃ /
na puno addasaṃ vīraṃ Sumedhaṃ narapuṅgavaṃ. // ApTha_49,486. // 
in progress 
Asmiṃ kappe samuddamhi maccho āsiṃ timiṅgalo /
disvāhaṃ sāgare nāvaṃ gocarattham upāgamiṃ. // ApTha_49,486. // 
in progress 
Disvā maṃ vānijā bhītā Buddhaseṭṭhaṃ anussaruṃ /
Gotamo ti mahāghosaṃ sutvā tehi udīritaṃ // ApTha_49,486. // 
in progress 
Pubbasaññaṃ saritvāna tato kālakato ahaṃ. /
Sāvatthiyaṃ kule ucce jāto brāhmaṇajātiyā13 // ApTha_49,486. // 
in progress 
Āsiṃ Dhammarucī nāma sabbapāpajigucchako. /
disvāhaṃ lokapajjotaṃ jātiyā sattavassiko. // ApTha_49,486. // 
in progress 
Mahā-Jetavanaṃ gantvā pabbajiṃ anagāriyaṃ /
upemi Buddhaṃ tikkhattuṃ rattiyā divasassa ca // ApTha_49,486. // 
in progress 
Disvā disvā muni āha ciraṃ Dhammarucīti maṃ /
tato 'haṃ avacaṃ Buddhaṃ pubbakammapabhāvitaṃ1: // ApTha_49,486. // 
in progress 
Suciraṃ satapuññalakkhaṇaṃ patipubbe na visuddhapaccayaṃ. / 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login