You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Sacakkhu nāma nāmena dvādasa cakkavattino /
sattaratanasampannā pañcakappasate ito. // ApTha_12,118. // 
in progress 
(153) Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_12,118. // 
in progress 
Itthaṃ sudaṃ āyasmā Maggasaññako thero imā gāthāyo abhāsitthāti. 
in progress 
Maggasaññakattherassa apadānaṃ samattaṃ. 
in progress 
119. Paccupaṭṭhānasaññaka. 
in progress 
Atthadassimhi sugate nibbute samanantarā /
yakkhayoniṃ upapajjiṃ yasapatto c’ ahaṃ tadā. // ApTha_12,119. // 
in progress 
Dulladdhaṃ vata me āsi, duppabhātaṃ duruṭṭhitaṃ /
yaṃ me bhoge vijjamāne parinibbāyi cakkhumā. // ApTha_12,119. // 
in progress 
Mama saṅkappam aññāya Sāgaro nāma sāvako /
mamuddharitukāmo so āgañchi mama santike. // ApTha_12,119. // 
in progress 
‘Kin nu socasi mā bhāyi varadhammasumedhasa /
anuppadinnā Buddhena sabbesaṃ bījasampadā. // ApTha_12,119. // 
in progress 
Yo ca pūjeyya sambuddhaṃ Siddhatthaṃ lokanāyakaṃ /
dhātuṃ sāsapamattam hi nibbutassāpi pūjaye. // ApTha_12,119. // 
in progress 
Same cittappasādamhi samaṃ puññaṃ mahaggataṃ /
tasmā thūpaṃ karitvāna pūjesi jinadhātuyo.’ // ApTha_12,119. // 
in progress 
Sāgarassa vaco sutvā Buddhathūpaṃ akās’ ahaṃ /
pañcavasse paricariṃ munino thūpam uttamaṃ. // ApTha_12,119. // 
in progress 
Tena kammena dipadinda lokajeṭṭha narāsabha /
sampattiṃ anubhotvāna arahattaṃ apāpuṇiṃ. // ApTha_12,119. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login