You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Tipaññāse ito kappe rājā āsiṃ janādhibhū /
Mahāpuḷino nāmena cakkavattī mahābalo. // ApTha_3,27. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_3,27. // 
in progress 
Itthaṃ sudaṃ āyasmā Puḷinapūjako thero imā gāthāyo abhāsitthā ti. 
in progress 
Puḷinapūjakatherassa apadānaṃ samattaṃ. 
in progress 
28. Uttiya. 
in progress 
Candabhāgānadītīre suṃsumāro ahaṃ tadā /
sabhojanapasutāhaṃ nadītitthaṃ agañchi 'haṃ. // ApTha_3,28. // 
in progress 
Siddhattho tamhi samaye sayambhū aggapuggalo /
nadiṃ taritukāmo so nadītitthaṃ upāgamī. // ApTha_3,28. // 
in progress 
Upāgate ca sambuddhe aham pi tatth’ upāgamiṃ /
upagantvāna sambuddhaṃ imaṃ vācam udīrayiṃ: // ApTha_3,28. // 
in progress 
Abhirūha mahāvīra tāressāmi ahaṃ tavaṃ /
pettikaṃ visayaṃ mayhaṃ anukampa mahāmuṇi. // ApTha_3,28. // 
in progress 
Mama uggajjanaṃ sutvā abhirūhi mahāmuni /
haṭṭho haṭṭhena cittena tāresiṃ lokanāyakaṃ. // ApTha_3,28. // 
in progress 
Nadiyā pārime tīre Siddhattho lokanāyako /
assāsesi maman tattha: amataṃ pāpuṇissasi. // ApTha_3,28. // 
in progress 
Tamhā kāyā cavitvāna devalokaṃ agañch’ ahaṃ /
dibbaṃ sukhaṃ anubhaviṃ accharāhi purakkhato. // ApTha_3,28. // 
in progress 
Sattakkhattuñ ca devindo devarajjam akās’ ahaṃ /
tīṇikkhattuñ cakkavattī mahiyā issaro ahuṃ. // ApTha_3,28. // 
in progress 
(080) Vivekam anuyutto 'haṃ nipako ca susaṃvuto /
dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. // ApTha_3,28. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login