You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Itthaṃ sudaṃ āyasmā Cundathero imā gāthāyo abhā- sitthā ti. 
in progress 
Cundattherassa apadānaṃ samattaṃ. 
in progress 
Uddānaṃ: Upāli Soṇo Bhaddiyo Sannidhāpaka Hatthiyo Chadanaṃ Seyya-Caṅkamaṃ Subhaddo Cundasavhayo gāthā satañ ca tālīsaṃ catasso ca tath’ uttari 
in progress 
Upālivaggo pañcamo. 
in progress 
VI. VĪJANĪVAGGO. 
in progress 
51. Vidhūpanadāyaka. 
in progress 
Padumuttarabuddhassa lokajeṭṭhassa tādino /
vījanikā mayā dinnā dīpadindassa tādino. // ApTha_6,51. // 
in progress 
Sakaṃ cittaṃ pasādetvā pagga*hetvāna añjaliṃ /
sambuddhaṃ abhivādetvā* pakkāmiṃ uttarāmukho. // ApTha_6,51. // 
in progress 
Vījaniṃ paggahetvāna satthā lokagganāyako /
bhikkhusaṅghe ṭhito santo imā gāthā abhāsathā: // ApTha_6,51. // 
in progress 
Iminā vījanīdānena cittassa paṇidhīhi ca /
kappānaṃ satasahassaṃ vini*pātaṃ na gacchati // ApTha_6,51. // 
in progress 
Āraddhavi*riyo pahitatto cetoguṇasamāhito /
jātiyā sattavasso 'haṃ arahattam apāpuṇiṃ. // ApTha_6,51. // 
in progress 
Saṭṭhikappasahassamhi Vījamānasanāmakā /
solas’ āsiṃsu rājāno cakkavattī mahābalā. // ApTha_6,51. // 
in progress 
(104) Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsasanan ti. // ApTha_6,51. // 
in progress 
Itthaṃ sudaṃ āyasmā Vidhūpanadāyako thero imā gāthāyo abhāsitthāti. 
in progress 
Vidhūpanadāyakatherassa apadānaṃ samattaṃ. 
in progress 
52. Sataraṃsika. 
in progress 
Ubbiddhaṃ selam āruyha nisīdi purisuttamo /
pabbatassāvidūramhi brāhmaṇo mantapāragū. // ApTha_6,52. // 
in progress 
Upaviṭṭhaṃ mahāvīraṃ devadevaṃ narāsabhaṃ /
añjalim paggahetvāna santhaviṃ lokanāyakaṃ: // ApTha_6,52. // 
in progress 
‘Esa Buddho mahā*vīro varadhammappakāsako /
jala*ti aggikkhandho 'va bhikkhusaṅghapurakkhato. // ApTha_6,52. // 
in progress 
Mahāsamuddo 'va 'kkhobbho aṇṇavo vā duruttaro /
migarājā v’ asambhīto dhammaṃ deseti cakkhumā.’ // ApTha_6,52. // 
in progress 
Mama saṅkappam aññāya Padumuttaranāyako /
bhikkhusaṅghe ṭhito *satthā imā gāthā abhāsatha:* // ApTha_6,52. // 
in progress 
‘Yenāyaṃ añjali dinno Buddhaseṭṭho ca thomito /
tiṃsakappasahassāni devarajjaṃ karissati. // ApTha_6,52. // 
in progress 
Kappasatasahassamhi Aṅgīrasassanāmako /
vivattachaddo sambu*ddho uppajjissati tāvade.* // ApTha_6,52. // 
in progress 
Tassa dhammesu dāyādo oraso dhammanimmito /
Sataraṃsī ti nāmena arahā so bhavissati.’ // ApTha_6,52. // 
in progress 
Jātiyā sattavasso 'haṃ pabbajjiṃ anagāriyaṃ /
Sataraṃsī pi nāmena *pabhā niddhāvate mama.* // ApTha_6,52. // 
in progress 
Maṇḍape rukkhamūle vā jhāyī jhānarato ahaṃ /
dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. // ApTha_6,52. // 
in progress 
Saṭṭhikappasahassamhi caturo Romanāmakā /
sattaratanasampannā *cakkavattī mahābalā.* // ApTha_6,52. // 
in progress 
(105) Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_6,52. // 
in progress 
Itthaṃ sudaṃ āyasmā Sataraṃsiyo thero imā gāthāyo abhāsitthā ti. 
in progress 
Sataraṃsikatherassa apadānaṃ samattaṃ. 
in progress 
53. Sayanadāyaka. 
in progress 
Padumuttarassa Buddhassa sabbalokānukampino /
sayanaṃ tassa pādāsiṃ vippasannena cetasā. // ApTha_6,53. // 
in progress 
Tena sayanadānena sukhe*tte bījasampadā /
bhogo nibbatt*ate tassa sayanassa idaṃ phalaṃ. // ApTha_6,53. // 
in progress 
Ākāse seyyaṃ kappemi dhāremi paṭhaviṃ imaṃ /
pāṇesu me issariyaṃ sayanassa idaṃ phalaṃ. // ApTha_6,53. // 
in progress 
Pañcakappasahassamhi aṭṭha āsuṃ mahāvīrā /
catuttiṃse *kappasate caturo ca mahābalā.* // ApTha_6,53. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_6,53. // 
in progress 
Itthaṃ sudaṃ āyasmā Sayanadāyako thero imā gāthāyo abhāsitthā ti. 
in progress 
Sayanadāyakatherassa apadānaṃ samattaṃ. 
in progress 
54. Gandhodaka. 
in progress 
Padumuttarabuddhassa mahābodhimaho ahu /
vicittaghaṭam ādāya gandhodakam adās’ ahaṃ. // ApTha_6,54. // 
in progress 
Nahānakāle ca bodhiyā mahāmegho pavassatha /
ninnādo ca mahā ahu4 *asaniyā phalantiyā.* // ApTha_6,54. // 
in progress 
Tena 'vāsanivegena tattha kālakato ahaṃ /
devaloke ṭhito santo imā gāthā abhās’ ahaṃ: // ApTha_6,54. // 
in progress 
(106) Aho Buddhā aho dhammā aho no satthu sampadā /
kalebaram me patitaṃ devaloke ramām’ ahaṃ. // ApTha_6,54. // 
in progress 
Ubbiddhaṃ bhavanaṃ ma*yhaṃ satabhūmiṃ samuggataṃ /
kaññā satasahassāni parivārenti maṃ* sadā. // ApTha_6,54. // 
in progress 
Rogā pi me na vijjanti soko mayhaṃ na vijjati /
pariḷāhaṃ na passāmi puññakammass’ idaṃ phalaṃ. // ApTha_6,54. // 
in progress 
Aṭṭhavīse kappasate rājā Samvasito ahu /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_6,54. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_6,54. // 
in progress 
Itthaṃ sudaṃ āyasmā Gandhodakiyo thero imā gāthāyo abhāsitthā ti. 
in progress 
Gandhodakatherassa apadānaṃ samattaṃ. 
in progress 
55. Opavuyha. 
in progress 
Padumuttarabuddhassa ājānīyam adās’ ahaṃ /
niyyādetvāna sambuddhe agamāsiṃ sakaṃ gharaṃ. // ApTha_6,55. // 
in progress 
Devalo nāma nāmena satthuno aggasāvako /
varadhammassa dāyādo āgañchi mama santikaṃ: // ApTha_6,55. // 
in progress 
‘Sapattabhāro bhagavā ājāneyyo na kappati /
tava saṅkappam aññāya adhivāsesi cakkhumā.’ // ApTha_6,55. // 
in progress 
Agghāpetvā vātajavaṃ sindhavaṃ sī*ghavāhanaṃ* /
Padumuttarabuddhassa ajānīyam adās’ ahaṃ. // ApTha_6,55. // 
in progress 
Yaṃ yaṃ yonupapajjāmi bhavane sabbadā mama /
khamanīyā vātajavā citte nibbattare mamaṃ. // ApTha_6,55. // 
in progress 
(107) Lābhā tesaṃ suladdhaṃ vā ye labhant’ upasampadaṃ /
punappayirūpāseyyaṃ Buddho loke sace bhave. // ApTha_6,55. // 
in progress 
Aṭṭhavīsatikkhattāhaṃ rājā āsiṃ mahābalo /
caturanto vijitāvī jambusaṇḍassa issaro. // ApTha_6,55. // 
in progress 
Imaṃ pacchimakaṃ mayhaṃ carimo vattate bhavo /
patto 'mhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ. // ApTha_6,55. // 
in progress 
Catu*ttiṃse sahassamhi* mahātej’ āsi khattiyo /
sattaratanasampanno cakkavatti mahabbalo. // ApTha_6,55. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_6,55. // 
in progress 
Itthaṃ sudaṃ āyasmā Opavuyho thero imā gathāyo abhāsitthā ti. 
in progress 
Opavuyhattherassa apadānaṃ samattaṃ. 
in progress 
56. Saparivārāsana. 
in progress 
Padumuttarabuddhassa piṇḍapātaṃ adās’ ahaṃ /
gantvā taṃ bhojanaṭṭhānaṃ mallikāhi parikkh*ittaṃ. // ApTha_6,56. // 
in progress 
Tamh’ āsanamhi* āsīno Buddho lokagganāyako /
akittayi piṇḍapātaṃ ujubhūto samāhito: // ApTha_6,56. // 
in progress 
‘Yathāpi bhaddake khette bījaṃ appam pi ropitaṃ /
sammādhāraṃ pavecchante phalaṃ toseti kassakaṃ. // ApTha_6,56. // 
in progress 
*Tath’ evāyaṃ piṇḍapāto sukhe*tte ropito tayā /
bhave nibbattamānamhi phalato tosayissati.’ // ApTha_6,56. // 
in progress 
Idaṃ vatvāna sambuddho Jalajuttamanāmako /
piṇḍapātaṃ thavitvāna pakkāmi uttarāmukho. // ApTha_6,56. // 
in progress 
Saṃvuto pātimokkhasmi indriyesu ca pañcasu /
pav*ivekaṃ anuyutto* viharāmi anāsavo. // ApTha_6,56. // 
in progress 
(108) Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_6,56. // 
in progress 
Itthaṃ sudaṃ āyasmā Saparivārāsano thero imā gāthāyo abhāsitthā ti. 
in progress 
Saparivārāsanattherassa apadānaṃ samattaṃ. 
in progress 
57. Pañcadīpika. 
in progress 
Padumuttarabuddhassa sabbabhūtānukampino /
susaṇṭhahitvā saddhamme ujudiṭṭhi ahos’ ahaṃ. // ApTha_6,57. // 
in progress 
Padīpadānam pādā*siṃ parivāre*tvāna bodhiyaṃ /
saddahanto padīpāni akariṃ tāvade ahaṃ. // ApTha_6,57. // 
in progress 
Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ /
ākāse ukkaṃ dhārento dīpadānass’ idaṃ phalaṃ. // ApTha_6,57. // 
in progress 
Tirokuḍḍaṃ tiroselaṃ *samati*ggayha pabbataṃ /
samantā yojanasataṃ dassanaṃ anubhom’ ahaṃ. // ApTha_6,57. // 
in progress 
Tena kammāvasesena patto’ mhi āsavakkhayaṃ /
dhāremi antimaṃ dehaṃ dipadindassa sāsane. // ApTha_6,57. // 
in progress 
Catuttiṃse kappasate Satacakkhu-sanāmakā /
rājā 'hesuṃ mahātejā cakkavattī mahābalā. // ApTha_6,57. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_6,57. // 
in progress 
Itthaṃ sudaṃ āyasmā Pañcadīpiko thero imā gāthāyo abhāsitthā ti. 
in progress 
Pañcadīpikatherassa apadānaṃ samattaṃ. 
in progress 
58. Dhajadāyaka. 
in progress 
Padumuttarabuddhassa bodhiyā pādamuttame /
h*aṭṭho haṭṭhena ci*ttena dhajjam āropayiṃ ahaṃ. // ApTha_6,58. // 
in progress 
Patapattāni gaṇhitvā bahiddhā chaḍḍayiṃ ahaṃ /
anto suddhaṃ bahi suddhaṃ adhimuttam anāsavaṃ /
sammukhā viya sambuddhaṃ avandiṃ bodhim uttamaṃ. // ApTha_6,58. // 
in progress 
(109) Padumuttaro lokavidū *āhutīnaṃ paṭiggaho* /
bhikkhusaṅghe ṭhito satthā imā gāthā abhāsatha: // ApTha_6,58. // 
in progress 
‘Iminā dhajadānena upaṭṭhānena cūbhayaṃ /
kappānaṃ satasahassaṃ duggatiṃ so na gacchati /
devesu devasobhāgyaṃ anubhossat’ a*nappakaṃ.1* // ApTha_6,58. // 
in progress 
Anekasatakkhattuñ ca rājā raṭṭhe bhavissati /
Uggato nāma nāmena cakkavattī bhavissati. // ApTha_6,58. // 
in progress 
Sampattiṃ anubhotvāna sukkamūlena codito /
Gotamassa bhagavato sāsane 'bhiramissati.' // ApTha_6,58. // 
in progress 
Pa*dhānaṃ pahita*tto 'mhi upasanto nirūpadhi /
dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. // ApTha_6,58. // 
in progress 
Ekapaññāsasahasse kappe Uggatasavhayo /
paññāsasatasahasse khattiyo Meghasavhayo. // ApTha_6,58. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanaṃ ti. // ApTha_6,58. // 
in progress 
Itthaṃ sudaṃ āyasmā Dhajadāyako thero ima gāthāyo abhāsitthā ti. 
in progress 
Dhajadāyakatherassa apadānaṃ samattaṃ. 
in progress 
59. Paduma. 
in progress 
Catusaccaṃ pakāse*nto varadhammacakka*pavattako /
vassate amataṃ vuṭṭhiṃ nibbāpento mahājanaṃ. // ApTha_6,59. // 
in progress 
Sadhajaṃ padumaṃ gayha aḍḍhakose ṭṭhito ahaṃ /
Padumuttaramunissa haṭṭho ukkhi*pim ambare.* // ApTha_6,59. // 
in progress 
Āgacchante ca padume abbhūto āsi *tāvade* /
mama saṅkappam aññāya paggaṇhi vadataṃ varo. // ApTha_6,59. // 
in progress 
Karaseṭṭhena paggayha jalajaṃ puppham uttamaṃ /
{bhikkhusaṅghe} ṭhito satthā imā gāthā abhāsatha: // ApTha_6,59. // 
in progress 
Yen’ idaṃ padumaṃ khittaṃ sabbaññuta-m-anāsave /
*tam ahaṃ kit*tayissāmi; suṇotha mama bhāsato: // ApTha_6,59. // 
in progress 
(110) Tiṃsakappāni devindo devarajjaṃ karissati /
paṭhavyā rajjaṃ sattasataṃ vasudhaṃ āvasissati. // ApTha_6,59. // 
in progress 
Tattha pattaṃ gahetvāna cakkavatti bhavissati /
ākāsato pupphavuṭṭhi abhivassissati tadā. // ApTha_6,59. // 
in progress 
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_6,59. // 
in progress 
Tassa dhammesu dāyādo oraso *dhammani*mmito /
sabbāsave pariññāya nibbāyissat’ anāsavo. // ApTha_6,59. // 
in progress 
Nikkhamitvāna kucchimhā sampajāno patissato /
jātiyā pañcavasso 'haṃ arahattaṃ apāpuṇiṃ. // ApTha_6,59. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_6,59. // 
in progress 
Itthaṃ sudaṃ āyasmā Padumo thero imā gāthāyo abhā- sitthā ti. 
in progress 
Padumattherassa apadānaṃ samattaṃ. 
in progress 
60. Asanabodhiya. 
in progress 
Jātiyā sattavasso 'haṃ addasaṃ *lokanā*yakaṃ /
pasannacitto sumano upagañchiṃ naruttamaṃ. // ApTha_6,60. // 
in progress 
Tissassāhaṃ bhagavato lokajeṭṭhassa tādino /
haṭṭho hatthena cittena ropayiṃ bodhim uttamaṃ. // ApTha_6,60. // 
in progress 
Asa*no nāmadheyyena dharaṇīrūhapādapo. /
pañ*cavasse paricariṃ asanaṃ bodhim uttamaṃ. // ApTha_6,60. // 
in progress 
Pupphitaṃ pādapaṃ disvā abbhūtaṃ lomahaṃsanaṃ /
sakaṃ kammaṃ pakittento Buddhaseṭṭhaṃ upāgamiṃ. // ApTha_6,60. // 
in progress 
Tisso tadā yo sambuddho sayambhū *aggapuggalo /
bhikkhusaṅghe nisīditvā imā gāthā* abhāsatha: // ApTha_6,60. // 
in progress 
‘Yenāyaṃ ropitā bodhi Buddhapūjā ca sakkatā /
tam ahaṃ kittayissāmi; suṇotha mama bhāsato: // ApTha_6,60. // 
in progress 
Tiṃsakappāni devesu devarajjaṃ karissati /
catusaṭṭhiñ ca khattuṃ so cakkavatti bhavissati. // ApTha_6,60. // 
in progress 
(111) Tu*sitāhi cavit*vāna sukkamūlena codito /
dve sampattī anubhotvā manussatte ramissati. // ApTha_6,60. // 
in progress 
Padhānaṃ pahitatto so upasanto nirūpadhi /
sabbāsave pariññāya nibbāyissat’ anāsavo.' // ApTha_6,60. // 
in progress 
Vivekam anuyutto 'haṃ upasanto nirūpadhi /
*nāgo* va bandhanaṃ chetvā viharāmi anāsavo. // ApTha_6,60. // 
in progress 
Dvenavute ito kappe bodhiṃ ropes ahaṃ tadā /
duggatiṃ nābhijānāmi bodhiropay' idaṃ phalaṃ. // ApTha_6,60. // 
in progress 
Catusattati ito kappe Daṇḍaseno ti vissuto /
sattaratanasampanno cakkavatti tadā ahu. // ApTha_6,60. // 
in progress 
Tesattati ito kappe sattāhesuṃ mahīpatī /
Samantanemi nāmena rājāno cakkavattino. // ApTha_6,60. // 
in progress 
Paṇṇavīsat’ ito kappe *Puṇṇa*ko nāma khattiyo /
sattaratanasampanno cakkavatti mahabbalo. // ApTha_6,60. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_6,60. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login