You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Ekatiṃse ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi pupphapūjāy’ idaṃ phalaṃ. // ApTha_9,84. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_9,84. // 
in progress 
Itthaṃ sudaṃ āyasmā Adhopupphiyo thero imā gāthāyo abhāsitthā ti. 
in progress 
Adhopupphiyattherassa apadānaṃ samattaṃ. 
in progress 
85. Raṃsisaññika. 
in progress 
Pabbate Himavantamhi vāsaṃ kappes’ ahaṃ pure /
ajinuttamavattho 'haṃ vasāmi pabbatantare. // ApTha_9,85. // 
in progress 
Suvaṇṇavaṇṇaṃ sambuddhaṃ sataraṃsī va bhānumaṃ /
vanantara gataṃ disvā sālarājaṃ va pupphitaṃ. // ApTha_9,85. // 
in progress 
Raṃse cittaṃ pasādetvā Vipassissa mahesino /
paggayha añjaliṃ vandiṃ sirasā ukkuṭiṃ ahaṃ. // ApTha_9,85. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login