You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Sāgataṃ . . . pe . . . pe . . . // ApTha_41,407. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . // ApTha_41,407. // 
in progress 
Itthaṃ sudam āyasmā Udeno thero i. g. a-ti. 
in progress 
Udenattherassa apadānaṃ samattaṃ. 
in progress 
Udānaṃ: Metteyyo Puṇṇako thero Mettagū Dhovako pi ca Upasīvo ca Nando ca Hemako sattamo tahiṃ. 
in progress 
Todeyyo Jatukaṇṇī ca Udeno ca mahāyaso tīṇi gāthā satān’ ettha asīti tīṇi c’ uttariṃ. 
in progress 
Metteyyavaggo ekacattārīso. 
in progress 
XLII 
in progress 
408. Bhaddāli. 
in progress 
Sumedho nāma sambuddho aggo kāruṇiko muni /
vivekakāmo lokaggo Himavantam upāgami. // ApTha_42,408. // 
in progress 
Ajjhogahetvā Himavaṃ Sumedho lokanāyako /
pallaṅkam ābhujitvāna nisīdi purisuttamo. // ApTha_42,408. // 
in progress 
Samādhiṃ so samāpanno Sumedho lokanāyako /
sattarattindivaṃ Buddho nisīdi purisuttamo. // ApTha_42,408. // 
in progress 
Khārikājaṃ gahetvāna vanamajjh’ ogahim ahaṃ /
tatth’ addasāsiṃ sambuddham oghatiṇṇam anāsavaṃ. // ApTha_42,408. // 
in progress 
Sammajjaniṃ gahetvāna sammajjitvāna assamaṃ /
catudaṇḍe ṭhapetvāna akāsiṃ maṇḍapaṃ tadā. // ApTha_42,408. // 
in progress 
(366) Sālapuppham āharitvā maṇḍapaṃ chādayim ahaṃ /
pasannacitto sumano abhivandiṃ Tathāgataṃ. // ApTha_42,408. // 
in progress 
Yaṃ vadanti Sumedho ti bhūripaññaṃ sumedhasaṃ /
bhikkhusaṅghe nisīditvā imā gāthā abhāsatha: // ApTha_42,408. // 
in progress 
Buddhassa giram aññāya sabbe devā samāgamuṃ /
asaṃsayaṃ Buddhaseṭṭho dhammaṃ deseti cakkhumā. // ApTha_42,408. // 
in progress 
Sumedho nāma sambuddho āhutīnaṃ paṭiggaho /
devasaṅghe nisīditvā imā gāthā abhāsatha: // ApTha_42,408. // 
in progress 
Yo me sattāham maṇḍapaṃ dhārayī sālachāditaṃ /
tam ahaṃ kittayissāmi; suṇotha mama bhāsato: // ApTha_42,408. // 
in progress 
Devabhūto manusso vā hemavaṇṇo bhavissati /
pahūtabhogo hutvāna kāmabhogi bhavissati. // ApTha_42,408. // 
in progress 
Saṭṭhiṃ nāgasahassāni sabbālaṅkārabhūsitā /
suvaṇṇakacchā mātaṅgā hemakappanivāsasā3 // ApTha_42,408. // 
in progress 
Ārūḷhā gāmānīyehi tomaraṅkusapāṇihi /
sāyapāto upaṭṭhānam āgamissant’ imaṃ naraṃ /
tehi nāgehi parivuto ramissati ayaṃ naro. // ApTha_42,408. // 
in progress 
Saṭṭhiassasahassāni sabbālaṅkārabhūsitā /
ājānīyā va jātiyā sindhavā sīghavāhino. // ApTha_42,408. // 
in progress 
Ārūḷhā gāmanīyehi illiyā cāpadhārihi /
parivāressanti 'maṃ niccaṃ Buddhapūjāy’ idaṃ phalaṃ. // ApTha_42,408. // 
in progress 
Saṭṭhirathasahassāni sabbālaṅkārabhusitā /
dīpā atho pi veyyagghā sannaddhā ussitaddhajā // ApTha_42,408. // 
in progress 
Ārūḷhā gāmanīyehi cāpahatthehi vammihi /
parivāressanti'maṃ niccaṃ Buddhapūjāy’ idaṃ phalaṃ. // ApTha_42,408. // 
in progress 
Saṭṭhigāmasahassāni paripuṇṇāni sabbaso /
pahūtadhanadhaññāni susamiddhāni sabbaso /
sadā pātubhavissanti Buddhapūjāy’ idaṃ phalaṃ // ApTha_42,408. // 
in progress 
Hatthī assā rathā pattī senā ca caturaṅginī /
parivāressanti 'maṃ niccaṃ Buddhapūjāy’ idaṃ phalaṃ. // ApTha_42,408. // 
in progress 
Aṭṭhārasaṃ kappasataṃ devaloke ramissati /
sahassakkhattuṃ rājā ca cakkavattī bhavissati. // ApTha_42,408. // 
in progress 
(367) Satānaṃ tīṇikkhattuñ ca devarajjaṃ karissati /
padesarajjaṃ vipulaṃ gananāto asaṅkhiyaṃ. // ApTha_42,408. // 
in progress 
Tiṃsakappasahassamhi Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_42,408. // 
in progress 
Tassa dhammesu dāyādo oraso dhammanimmito /
sabbāsave pariññāya viharissat’ anāsavo. // ApTha_42,408. // 
in progress 
Tiṃsakappasahassamhi addasaṃ lokanāyakaṃ /
etthantaram upādāya gavesiṃ amataṃ padaṃ. // ApTha_42,408. // 
in progress 
Lābhā mayhaṃ suladdham me yam ahaṃ ñāsi sāsanaṃ /
tisso vijjā anuppattā kataṃ Buddhassa sāsanaṃ. // ApTha_42,408. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login