You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Pariciṇṇo mayā satthā kataṃ Buddhassa sāsanaṃ /
ohito garuko bhāro bhavanetti samūhatā. // ApThi_3,24. // 
in progress 
(572) Yassa c’ atthāya pabbajitā agārasmā 'nagāriyaṃ /
so me attho anuppatto sabbasaṃyojanakkhayo. // ApThi_3,24. // 
in progress 
Tato mahākāruṇiko etadagge ṭhapesi maṃ /
"dibbacakkhukinaṃ aggā Sakulā3" ti naruttamo. // ApThi_3,24. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_3,24. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_3,24. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_3,24. // 
in progress 
Itthaṃ sudaṃ Sakulā bhikkhunī i. g. a-ti. 
in progress 
Sakulā theriyā apadānaṃ samattaṃ. 
in progress 
25. Nandā (Janapadakalyāṇī). 
in progress 
Padumuttaro nāma jino sabbadhammāna pāragū /
ito satasahassamhi kappe uppajji nāyako. // ApThi_3,25. // 
in progress 
Ovādako viññāpako tārako sabbapāṇinaṃ /
desanākusalo Buddho tāresi janataṃ bahuṃ. // ApThi_3,25. // 
in progress 
Anukampako kāruṇiko hitesī sabbapāṇinaṃ /
sampatte titthiye sabbe pañcasīle patiṭṭhapi. // ApThi_3,25. // 
in progress 
Evaṃ nirākulaṃ āsi suññataṃ titthiyehi ca /
vicittaṃ arahantehi vasībhūtehi tādihi. // ApThi_3,25. // 
in progress 
Ratanān’ aṭṭhapaññāsaṃ uggato so mahāmuṇi /
kañcanagghiyasaṅkāso battiṃsavaralakkhaṇo. // ApThi_3,25. // 
in progress 
Vassasahasahassāni āyu tiṭṭhati tāvade /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. // ApThi_3,25. // 
in progress 
Tadā’ haṃ Haṃsavatiyaṃ jātā seṭṭhikule ahuṃ /
nānāratanapajjote mahāsukhasamappitā. // ApThi_3,25. // 
in progress 
Upetvā taṃ mahāvīraṃ assosiṃ dhammadesanaṃ /
amataṃ paramassādaṃ paramatthanivedakaṃ. // ApThi_3,25. // 
in progress 
Tadā nimantayitvāna sasaṅghaṃ tibhavantagaṃ /
datvā tassa mahādānaṃ pasannā sehi pāṇihi. // ApThi_3,25. // 
in progress 
(573) Jhāyinīnaṃ bhikkhunīnaṃ aggaṭṭhānaṃ apatthayiṃ /
nipacca sirasā vīraṃ sasaṅghaṃ lokanāyakaṃ. // ApThi_3,25. // 
in progress 
Tadā adantadamako tilokasaraṇo pabhū /
vyākāsi narasaddūlo: "lacchas’ etaṃ supatthitaṃ. // ApThi_3,25. // 
in progress 
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApThi_3,25. // 
in progress 
Tassa dhammesu dāyādā orasā dhammanimmitā /
Nandā ti nāma nāmena hessati satthu sāvikā". // ApThi_3,25. // 
in progress 
Taṃ sutvā muditā hutvā yāvajīvaṃ tadā jinaṃ /
mettacittā paricariṃ paccayehi vināyakaṃ. // ApThi_3,25. // 
in progress 
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch’ ahaṃ. // ApThi_3,25. // 
in progress 
Tato cutā Yāmam agaṃ tato 'haṃ Tusitaṃ agaṃ /
tato ca Nimmānaratiṃ Vasavattipuran tato. // ApThi_3,25. // 
in progress 
Yattha yatthopapajjāmi tassa kammassa vāhasā /
tattha tatth’ eva rājūnaṃ mahesittam akārayiṃ. // ApThi_3,25. // 
in progress 
Tato cutā manussatte rājūnaṃ cakkavattinaṃ /
maṇḍalīnaṃ 'va rājūnaṃ mahesittam akārayiṃ. // ApThi_3,25. // 
in progress 
Sampattiṃ anubhotvāna devesu manujesu ca /
sabbattha sukhitā hutvā 'nekakappesu saṃsariṃ. // ApThi_3,25. // 
in progress 
Pacchime bhavasampatte suramme Kapilavhaye /
rañño Suddhodanassā 'haṃ dhītā āsiṃ aninditā. // ApThi_3,25. // 
in progress 
Siriyā rūpiniṃ disvā nanditaṃ āsi taṃ kulaṃ /
tena Nandā ti me nāmaṃ sundaraṃ pavaraṃ aduṃ. // ApThi_3,25. // 
in progress 
Yuvatīnañ ca sabbāsaṃ kalyāṇī ti ca vissutā /
tasmim pi nagare ramme ṭhapetvā taṃ Yasodharaṃ // ApThi_3,25. // 
in progress 
Jeṭṭho bhātā tilokaggo, majjhimo arahā tathā /
ekākinī gahaṭṭhā 'haṃ mātuyā paricoditā: // ApThi_3,25. // 
in progress 
(574) "Sākiyamhi kule jātā putte Buddhānujā tuvaṃ /
Nandena pi vinā bhūtā agāre kiṃ na acchasi5? // ApThi_3,25. // 
in progress 
Jarāvasānaṃ yobbaññaṃ rūpaṃ asucisammataṃ /
rogantam api c’ ārogyaṃ jīvitaṃ maraṇantikaṃ. // ApThi_3,25. // 
in progress 
Idam pi te subhaṃ rūpaṃ passa kantaṃ manoharaṃ /
'maṃ bhūsanaṃ alaṅkāraṃ sirisaṅkhatasannibhaṃ11 // ApThi_3,25. // 
in progress 
Pūjitaṃ lokasāraṃ va nayanānaṃ rasāyanaṃ /
puññānaṃ kittijananaṃ Okkākakulanandanaṃ. // ApThi_3,25. // 
in progress 
Naciren’ eva kālena jarā samadhihessati /
vihāya gehaṃ tāruññe vara dhammam anindite.17" // ApThi_3,25. // 
in progress 
Sutvāham mātu vacanaṃ pabbajiṃ anagāriyaṃ /
dehena na tu cittena rūpayobbanalāḷitā. // ApThi_3,25. // 
in progress 
Mahatā ca payattena jhān’ ajjhena saraṃ mama /
kātuñ ca vadate mātā na cāhaṃ tatra ussukā. // ApThi_3,25. // 
in progress 
Tato mahākāruṇiko disvā maṃ kāmalālasaṃ /
nibbindanatthaṃ rūpasmiṃ mama cakkhupathe jino // ApThi_3,25. // 
in progress 
Sakena ānubhāvena itthiṃ māpesi sobhiniṃ /
dassanīyaṃ suruciraṃ mamato pi surūpiniṃ. // ApThi_3,25. // 
in progress 
Tam ahaṃ vimhitā disvā avinicchitadehiniṃ /
cintayiṃ saphalaṃ me ti nettalābhañ ca mānusaṃ // ApThi_3,25. // 
in progress 
Tam āham "ehi subhage yen’ attho taṃ vadehi me /
kulan te nāmagottañ ca vada me yadi te piyaṃ". // ApThi_3,25. // 
in progress 
(575) Na pañhakālo subhage ucchaṅge maṃ nivesaya /
nisīdantī mam’ aṅgāni passajissaṃ muhuttakaṃ. // ApThi_3,25. // 
in progress 
Tato sīsaṃ mam’ aṅke sā katvā sayi sulocanā /
tassā nalāṭe patitā luddā paramadāruṇā. // ApThi_3,25. // 
in progress 
Saha tassā nipātena piḷakā udapajjatha /
pagghariṃsu pabhinnā ca kuṇapā pubbalohitā. // ApThi_3,25. // 
in progress 
Sambhinnaṃ vadanaṃ cāpi kuṇapaṃ pūtigandhikaṃ /
uddhumātaṃ vinīlañ ca sabbañ cāpi sarīrakaṃ. // ApThi_3,25. // 
in progress 
Sā pavedhitasabbaṅgī nissayanti muhuṃ muhuṃ /
vedayantī sakaṃ dukkhaṃ karuṇaṃ paridevayi1: // ApThi_3,25. // 
in progress 
*Dukkhena dukkhitā homi phusayanti ca vedanā* /
mahādukkhe nimugg’ amhi saraṇaṃ hohi me sakhī. // ApThi_3,25. // 
in progress 
Kuhiṃ vadanasobhan te? kuhiṃ te tuṅganāsikā? /
tambabimbavaroṭṭhan te vadanaṃ te kuhiṃ gataṃ? // ApThi_3,25. // 
in progress 
Kuhiṃ sasiṃ nibhaṃ vattaṃ? kambugīvā kuhiṃ gatā? /
dolālocā ca te kaṇṇā vevaṇṇaṃ samupāgatā. // ApThi_3,25. // 
in progress 
Makula-khārak'-ākārā kalasā va payodharā /
pabhinnā pūtikuṇapā duṭṭhagandhitvam āgatā. // ApThi_3,25. // 
in progress 
Vedimajjhā puthussoṇi sūṇā 'va nītakibbisā /
jātā abhejjabharitā. Aho rūpam asassataṃ. // ApThi_3,25. // 
in progress 
Sabbaṃ sarīrasañjātaṃ pūtigandhaṃ bhayānakaṃ /
susānam iva jegucchaṃ ramante yattha bālisā. // ApThi_3,25. // 
in progress 
(576) Tadā mahākāruṇiko bhātā me lokanāyako /
disvā saṃviggacittaṃ maṃ imā gāthā abhāsatha: // ApThi_3,25. // 
in progress 
Āturaṃ kuṇapaṃ pūtiṃ passa Nande samussayaṃ /
asubhāya cittaṃ bhāvehi ekaggam susamāhitaṃ. // ApThi_3,25. // 
in progress 
Yathā idaṃ tathā etaṃ yathā etaṃ tathā idaṃ /
duggandhaṃ pūtikaṃ vāti bālānaṃ abhinanditaṃ. // ApThi_3,25. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login