You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Dantā mayaṃ sārathinā suvimuttā anāsavā /
sabbābhiññā-balappattā nibbutā upadhikkhaye. // ApTha_40,389. // 
in progress 
Satasahasse ito kappe yaṃ dānam adadiṃ tadā /
atikkantā bhayā sabbe sāladānass’ idaṃ phalaṃ. // ApTha_40,389. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . // ApTha_40,389. // 
in progress 
Kilesā . . . pe . . . pe . . . // ApTha_40,389. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . // ApTha_40,389. // 
in progress 
Itthaṃ sudam āyasmā Selo sapariso bhagavato santike imā gāthāyo abhāsitthāti. 
in progress 
*Selattherassa apadānaṃ samattaṃ.* 
in progress 
(323) 390. Sabbakittika. 
in progress 
Kanikāraṃ va jalitaṃ dīparukkhaṃ va jotitaṃ /
osadhiṃ va virocantaṃ vijjuṃ abbhaghane yathā // ApTha_40,390. // 
in progress 
Asambhītam anuttāsiṃ migarājaṃ va kesariṃ /
ñāṇālokaṃ pakāsentaṃ maddantaṃ titthiye gaṇe // ApTha_40,390. // 
in progress 
Uddharantam imaṃ lokaṃ chindantaṃ sabbasaṃsayaṃ /
lasantaṃ migarājaṃ va addasaṃ lokanāyakaṃ. // ApTha_40,390. // 
in progress 
Jaṭājinadharo āsiṃ brahā uju patāpavā /
*vā*kacīraṃ gahetvāna pādamūle apatthariṃ. // ApTha_40,390. // 
in progress 
Kāḷānusārikaṃ gayha anulimpin Tathāgataṃ /
sambuddham anulimpitvā santhaviṃ lokanāyakaṃ. // ApTha_40,390. // 
in progress 
Samuddharas’ imaṃ lokam oghatiṇṇa mahāmuni /
ñāṇālokena jotesi vajirañāṇam uttamaṃ. // ApTha_40,390. // 
in progress 
Dhammacakkaṃ pavattesi maddase paratitthiye /
usabho jitasaṅgāme sampakampesi mediniṃ. // ApTha_40,390. // 
in progress 
Mahāsamudde ūmī va velantamhi pabhijjare /
tath’ eva tava ñāṇamhi sabbā diṭṭhī pabhijjare. // ApTha_40,390. // 
in progress 
Sukhumacchikajāle va saramhi sampatānite /
antojāligatā pāṇā pīḷitā honti tāvade. // ApTha_40,390. // 
in progress 
Tath’ eva titthiyā loke phuṭā saccavinissitā /
anto ñāṇavare tuyhaṃ parivattanti mārisa. // ApTha_40,390. // 
in progress 
Patiṭṭhā vuyhataṃ oghe tvam hi nātho abandhanaṃ /
bhayāṭṭitānaṃ saraṇo muttatthīnaṃ parāyano. // ApTha_40,390. // 
in progress 
Ekavīro asadiso mettākāruṇādisañcayo /
susīlo asamo santo vasitavijitañjayo. // ApTha_40,390. // 
in progress 
(324) Dhīro vigatasammoho anejo akathaṃ kathī /
vusito vantadoso 'si nimmalo payato suci. // ApTha_40,390. // 
in progress 
Saṅgh’ ātīto gatamado tevijjo tibhavantago /
sīmātigo dhammagarū katattho hitadhammato. // ApTha_40,390. // 
in progress 
Tārako tvaṃ yāthā nāvā nidhi v’ assāsakārako /
asambhīto yathā sīho gajarājā va dammito. // ApTha_40,390. // 
in progress 
Thometvā dasagāthāhi Padumuttaraṃ mahāyasaṃ /
vanditvā satthuno pāde tuṇhī aṭṭhās’ ahaṃ tadā. // ApTha_40,390. // 
in progress 
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
bhikkhusaṅghe ṭhito satthā imā gāthā abhāsatha: // ApTha_40,390. // 
in progress 
Yo me sīlañ ca ñāṇañ ca dhamman cāpi pakittayi /
tam ahaṃ kittayissāmi suṇotha mama bhāsato: // ApTha_40,390. // 
in progress 
Saṭṭhiṃ kappasahassāni devaloke ramissati /
aññe deve adhibhotvā isseraṃ kārayissati. // ApTha_40,390. // 
in progress 
So pacchā pabbajitvāna sukkamūlena codito /
Gotamassa bhagavato sāsane pabbajissati. // ApTha_40,390. // 
in progress 
Pabbajitvāna kāyena pāpakammaṃ vivajjiya /
sabbāsave pariññāya nibbāyissat’ anāsavo. // ApTha_40,390. // 
in progress 
Yathāpi megho thanayaṃ tappeti medinim imaṃ /
tath’ eva tvaṃ mahāvīra thanena tappayī mamaṃ. // ApTha_40,390. // 
in progress 
Sīlaṃ paññaṃ ca dhamman ca thavitvā lokanāyakaṃ /
patto 'mhi paramaṃ santiṃ nibbānaṃ padaṃ accutaṃ. // ApTha_40,390. // 
in progress 
Api nūn’ esa bhagavā ciraṃ tiṭṭheyya cakkhumā /
aññātañ ca vijāneyyaṃ phasseyyam amataṃ padaṃ. // ApTha_40,390. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login