You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Aṭṭhārase kappasate yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi ucchudānass’ idaṃ phalaṃ. // ApTha_4,36. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_4,36. // 
in progress 
Itthaṃ sudaṃ āyasmā Adhimutto thero imā gāthāyo abhāsitthā ti. 
in progress 
Adhimuttattherassa apadānaṃ samattaṃ. 
in progress 
(089) 37. Lasuṇadāyaka. 
in progress 
Himavantass’ avidūre tāpaso ās’ ahaṃ tadā /
lasuṇaṃ upajivāmi lasuṇaṃ mayhaṃ bhojanaṃ. // ApTha_4,37. // 
in progress 
Khāriyo pūrayitvāna saṅghārāmaṃ agañch’ ahaṃ /
haṭṭho haṭṭhena cittena saṅghassa lasuṇaṃ adaṃ. // ApTha_4,37. // 
in progress 
Vipassissa naraggassa sāsane niratass’ ahaṃ /
saṅghassa lasuṇaṃ datvā kappaṃ saggamhi mod’ ahaṃ. // ApTha_4,37. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login