You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Pariciṇṇo *ma*yā satthā kataṃ Buddhassasāsanaṃ /
ohito garuko bhāro bhavanetti samūhatā. // ApThi_2,19. // 
in progress 
Yass’ atthāya pabbajitā agārasmā anagāriyaṃ /
so me attho anuppatto sabbasaṃyojanakkhayo. // ApThi_2,19. // 
in progress 
Cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ /
kha*ṇena* upanāmentī sahassāni samantato. // ApThi_2,19. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_2,19. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_2,19. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_2,19. // 
in progress 
Itthaṃ sudaṃ Uppalavaṇṇā Bhikkhunī i. g. a-ti. 
in progress 
Uppalavaṇṇāya theriyā apadānaṃ samattaṃ. 
in progress 
20. Paṭācārā. 
in progress 
Padumuttaro nāma jino sabbadhammāna pāragū /
ito satasahassamhi kappe uppajji nāyako. // ApThi_2,20. // 
in progress 
Tadā 'haṃ Haṃsavatiyā jātā seṭṭhikule ahuṃ /
nānāratanapajjote mahāsukhasamappitā. // ApThi_2,20. // 
in progress 
Upetvā taṃ mahāvīraṃ assosiṃ dhammadesanaṃ /
tato jātappasādāhaṃ upesiṃ saraṇaṃ jinaṃ. // ApThi_2,20. // 
in progress 
Tato vinayadhārīnaṃ aggaṃ vaṇṇesi nāyako /
bhikkhuniṃ lajjiniṃ tādiṃ kappākappavisāradaṃ. // ApThi_2,20. // 
in progress 
Tadā muditacittā 'haṃ naṃ ṭhānaṃ abhikaṅkhinī /
nimantetvā dasabalaṃ sasaṅghaṃ lokanāyakaṃ. // ApThi_2,20. // 
in progress 
Bhojayitvāna sattāhaṃ daditvā ca ticīvaraṃ /
nipacca sirasā pāde imaṃ vacanam abraviṃ: // ApThi_2,20. // 
in progress 
Yā tayā vaṇṇitā vīra ito aṭṭhamake dine /
tadisā 'haṃ bhavissāmī yadi sijjhati nāyaka. // ApThi_2,20. // 
in progress 
(558) Tadā avoca maṃ satthā: Bhadde, mā bhāyi assasa /
anāgatamhi addhāne lacchas’ etaṃ manorathaṃ. // ApThi_2,20. // 
in progress 
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApThi_2,20. // 
in progress 
Tassa dhammesu dāyādā orasā dhammanimmitā /
Paṭācārā ti nāmena hessati satthu sāvikā. // ApThi_2,20. // 
in progress 
Tadā 'haṃ muditā hutvā yāvajīvaṃ tadā jinaṃ /
mettacittā paricariṃ sasaṅghaṃ lokanāyakaṃ. // ApThi_2,20. // 
in progress 
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch’ ahaṃ // ApThi_2,20. // 
in progress 
Imamhi bhaddake kappe brahmabandhu mahāyaso /
Kassapo nāma nāmena uppajji vadataṃ varo. // ApThi_2,20. // 
in progress 
Upaṭṭhāko mahesissa tadā āsi narissaro /
Kāsirājā Kikī nāma Bārāṇasī-puruttame. // ApThi_2,20. // 
in progress 
Tass’ āsiṃ tatiyā dhītā Bhikkhunī iti vissutā /
dhammaṃ *sutvā ji*naggassa pabbajjaṃ samarocayiṃ. // ApThi_2,20. // 
in progress 
Anujāni na no tāto agāre va tadā mayaṃ /
vīsaṃ vassasahassāni vicarimha atanditā. // ApThi_2,20. // 
in progress 
Komārabrahmacariyaṃ rājakaññā sukheṭhitā /
Buddh’ upaṭṭhānaniratā muditā satta dhītaro. // ApThi_2,20. // 
in progress 
Sama*ṇī Sama*ṇaguttā Bhikkhunī Bhikkhadāyikā /
Dhammā c’ eva Sudhammā ca sattamī Saṅghadāyikā. // ApThi_2,20. // 
in progress 
Ahaṃ Uppalavaṇṇā ca Khemā Bhaddā ca bhikkhunī /
Kisāgotamī Dhammadinnā Visākhā hoti sattamī. // ApThi_2,20. // 
in progress 
Tehi kammehi sukatehi cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agamhase. // ApThi_2,20. // 
in progress 
Pacchime ca bhave dāni jātā seṭṭhikule ahaṃ /
Sāvatthiyaṃ puravare iddhe phīte mahādhane. // ApThi_2,20. // 
in progress 
Yadā ca yobbanūpetā vitakkavasagā ahaṃ /
naraṃ janapadaṃ disvā tena saddhiṃ agañch’ ahaṃ // ApThi_2,20. // 
in progress 
(559) *Ekapu*ttappasūtā 'haṃ dutiyo kucchiyā mamaṃ /
tadā 'haṃ mātāpitaro okkāmīti sunicchitā. // ApThi_2,20. // 
in progress 
Na rocesi pati mayhaṃ; tadā tamhi pavāsite /
ekikā niggatā gehā gantuṃ Sāvatthim uttamaṃ. // ApThi_2,20. // 
in progress 
Tato me sāmi āgantvā sambhāvesi pathe mamaṃ /
*tadā me kamma*jā vātā uppannā atidāruṇā. // ApThi_2,20. // 
in progress 
Udito ca mahāmegho pasūtisamaye mama /
dabbatthāya tadā gantvā sāmi sappena mārito. // ApThi_2,20. // 
in progress 
Tadā vijātadukkhena anāthā kapaṇā ahaṃ /
kunnadiṃ pūritaṃ disvā gacchantī sakuṇālayaṃ8 // ApThi_2,20. // 
in progress 
Bālaṃ ādāya atariṃ pārakūle ca ekako /
pāyetvā bālakaṃ puttam itaraṃ taraṇāy’ ahaṃ12 // ApThi_2,20. // 
in progress 
Nivattā, ukkuso hāsi taruṇaṃ vilapantakaṃ /
itarañ ca vahī soto, sāhaṃ sokasa*mappi*tā. // ApThi_2,20. // 
in progress 
Sāvatthinagaraṃ gantvā assosiṃ sajane mate /
tadā avocaṃ sokaṭṭā mahāsokasamappitā: // ApThi_2,20. // 
in progress 
Ubho puttā kālakatā panthe pati mama mato /
mātā pitā ca bhātā ca ekacitamhi ḍayhare. // ApThi_2,20. // 
in progress 
Tadā kisā ca paṇḍū ca anāthā dīnamānasā /
ito tato bhamantī 'haṃ addasaṃ narasārathiṃ. // ApThi_2,20. // 
in progress 
Tato avoca mam satthā: "putte mā soci assasa /
attānaṃ te gavesassu; kiṃ niratthaṃ vihaññasi? // ApThi_2,20. // 
in progress 
Na santi puttā tāṇāya, na pitā na pi bandhavā /
antakenādhipannassa n’ atthi ñātīsu tāṇatā". // ApThi_2,20. // 
in progress 
Taṃ sutvā munino vākyaṃ paṭhamaṃ phalaṃ ajjhagaṃ /
pabbajitvāna naciraṃ arahattaṃ apāpuṇiṃ. // ApThi_2,20. // 
in progress 
(560) Iddhīsu ca vasī homi dibbāya sotadhātuyā /
paracittāni jānāmi satthu sāsanakārikā. // ApThi_2,20. // 
in progress 
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
khepetvā āsave sabbe visuddh’ āsiṃ sunimmalā. // ApThi_2,20. // 
in progress 
Tato 'haṃ Vinayaṃ sabbaṃ santike sabbadassino /
uggahiṃ sabbavitthāraṃ vyāhariñ ca yathātathaṃ. // ApThi_2,20. // 
in progress 
Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ /
aggaṃ Vinayadhārīnaṃ Paṭācārā ca ekikā. // ApThi_2,20. // 
in progress 
Pariciṇṇo mayā satthā ka*taṃ* Buddhassa sāsanaṃ /
ohito garuko bhāro bhavanetti samūhatā. // ApThi_2,20. // 
in progress 
Yass’ atthāya pabbajitā agārasmā 'nagāriyaṃ /
so me attho anuppatto sabbasaṃyojanakkhayo. // ApThi_2,20. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login