You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Anantarā ito kappe rājāhu Varadassano /
sattaratanasampanno cakkavattī mahābalo. // ApTha_13,126. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_13,126. // 
in progress 
Itthaṃ sudaṃ āyasmā Kusumāsaniyo thero imā gāthāyo abhāsitthā ti. 
in progress 
Kusumāsaniyattherassa apadānaṃ samattaṃ. 
in progress 
127. Phaladāyaka. 
in progress 
Ajjhāyako mantadharo tiṇṇaṃ vedāna-pāragū /
Himavantass’ avidūre vasāmi assame ahaṃ. // ApTha_13,127. // 
in progress 
Aggihuttañ ca me atthi puṇḍarīka-phalāni ca /
puṭake nikkhipitvāna dumagge laggitaṃ mayā. // ApTha_13,127. // 
in progress 
(161) Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
mam uddharitukāmo so bhikkhanto mam upāgami. // ApTha_13,127. // 
in progress 
Pasannacitto sumano phalaṃ Buddhass’ adās’ ahaṃ /
vittisañjanano mayhaṃ diṭṭhadhammasukhāvaho. // ApTha_13,127. // 
in progress 
Suvaṇṇavaṇṇo sambuddho āhutīnaṃ paṭiggaho /
antalikkhe ṭhito satthā imā gāthā abhāsatha: // ApTha_13,127. // 
in progress 
‘Iminā phaladānena cetanā paṇidhīhi ca /
kappānaṃ satasahassaṃ duggatiṃ nūpagacchati.' // ApTha_13,127. // 
in progress 
Ten’ eva sukkamūlena anubhotvāna sampadā /
patto 'mhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ. // ApTha_13,127. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login