You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Catupaññās’ ito kappe Sumekhalisamavhayo /
sattaratanasampanno cakkavattī mahābalo. // ApTha_11,109. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_11,109. // 
in progress 
Itthaṃ sudaṃ āyasmā Biḷālidāyako thero imā gāthāyo abhāsitthāti. 
in progress 
Biḷālidāyakattherassa apadānaṃ samattaṃ. 
in progress 
(146) 110. Reṇupūjaka. 
in progress 
Suvaṇṇavaṇṇaṃ sambuddhaṃ sataraṃsīva bhānumaṃ /
obhāsentaṃ disā sabbā uḷurājaṃ va pūrītaṃ3 // ApTha_11,110. // 
in progress 
Purakkh*ataṃ sāvakehi sāgareneva medinī /
nāgaṃ pa*ggayha reṇūhi Vipassissābhiropayiṃ. // ApTha_11,110. // 
in progress 
Ekanavute ito kappe yaṃ reṇum abhiropayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy’ idaṃ phalaṃ. // ApTha_11,110. // 
in progress 
Paṇṇatālīs’ ito *kappe Reṇu-nām’ āsi khattiyo /
sattaratana*sampanno cakkavattī mahābalo. // ApTha_11,110. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login