You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Yā dadanti sakattānaṃ puññatthāya mahesino /
pabhāyasampadā bhonti nibbān'-amat'-asaṅkhataṃ8 // ApThi_3,30. // 
in progress 
Parikkhīṇaṃ atītañ ca paccuppannaṃ anāgataṃ /
saccaṃ kammam pi no khīṇaṃ pāde vandāmi cakkhumā // ApThi_3,30. // 
in progress 
Nibbānāya vadantīnaṃ kiñ ca vakkhāmi uttariṃ /
santasaṃkhatadoso yo pappotha amataṃ padan ti. // ApThi_3,30. // 
in progress 
Itthaṃ sudaṃ Yasodharā pamukhāni aṭṭhārasabhikkhunī 
in progress 
sahassā*ni*imā gāthāyo abhāsitthā ti. 
in progress 
Uddānaṃ: Kuṇḍalā-Gotamī c’ eva Dhammadinnā ca Sākulā Varanandā c’ eva Sonā ca {Kāpilānī} Yasodharā. 
in progress 
Dasaṭṭhārasasahassā gāthāyo gaṇitā-v-iha satāni c’ eva cattāri aṭṭhasattatim eva ca. 
in progress 
Kuṇḍalakesavaggo tatiyo. 
in progress 
(597) VAGGO IV 
in progress 
31.Yasavatī-pamukhāni khattiyakaññā bhikkhuniyo aṭṭhārasasahassāni. 
in progress 
Bhavā sabbe parikkhīṇā bhavasandhivimocitā /
sabbāsavāmano n’ atthi ārocema mahāmuni. // ApThi_4,31. // 
in progress 
Purimaṃ kammaṃ kusalaṃ yaṃ kiñci sabbam patthitaṃ /
paribhogaṃ ayaṃ dinnaṃ tuyh’ atthāya mahāmuni. // ApThi_4,31. // 
in progress 
Buddhapaccekabuddhānaṃ sāvakānañ ca patthitaṃ /
paribhogaṃ ayaṃ dinnaṃ tuyhatthāya mahāmuni. // ApThi_4,31. // 
in progress 
Uccānīcam ayaṃ kammaṃ bhikkhūnaṃ sādhu patthitaṃ /
uccākulāparikammaṃ kat’ amhehi mahāmune. // ApThi_4,31. // 
in progress 
Ten’ eva sukkamūlena coditā kammasampadā /
mānussikam anikkantā jāyiṃsu khattiye kule. // ApThi_4,31. // 
Uppatte 'va kate kamme jātiyā cāpi ekato /
pacchime ekato jātā khattiyā kulasambhavā. // ApThi_4,31. // 
in progress  in progress 
Rūpavatī bhogavatī lābhasakkārapūjitā /
antepure mahāvīra devānaṃ viya Nandane. // ApThi_4,31. // 
in progress 
Nibbinditvā agāramhā pabbajimhā 'nagāriyaṃ /
katipāhaṃ upādāya sabbā patt’ amha nibbutiṃ. // ApThi_4,31. // 
in progress 
Cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ /
upanenti bahuṃ amhe sadā sakkata-pūjitā. // ApThi_4,31. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_4,31. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_4,31. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_4,31. // 
in progress 
Itthaṃ sudaṃ Yasavatī pamukhāni khattiyakaññā bhikkhuniyo aṭṭhārasasahassāni bhagavato sammukhā imā gāthāyo abhāsitthā ti. 
in progress 
*Yasavatīpamukhānaṃkhattiyakaññānaṃ bhikkhunīnaṃ aṭṭhārasasahassānaṃ apadānaṃ samattaṃ.* 
in progress 
(598) 32. Caturāsītiṃ brāhmaṇakaññā bhikkhunī sahassāni. 
in progress 
Cullāsītiṃ sahassāni brahmaññākulasambhavā /
sukhumālahattha*pā*dā pure tuyhaṃ mahāmuni. // ApThi_4,32. // 
in progress 
Vessa-sudda-kule jātā devā nāgā ca kinnarā /
cātuddīpā bahū kaññā pure tuyhaṃ mahāmuni. // ApThi_4,32. // 
in progress 
Keci pabbajitā atthi saccadassāvino bahū /
devā ca kinnarā nāgā phusissanti anāgate. // ApThi_4,32. // 
in progress 
Anubhotvā yasaṃ sabbaṃ patvāna sabbasampadā /
tvayi pasādaṃ paṭiladdhā bujjhissanti anāgate. // ApThi_4,32. // 
in progress 
Amhe brāhmaṇadhītā tu brahmaññākulasambhavā /
pekkhato no mahāvīra pāde vandāma cakkhumā. // ApThi_4,32. // 
in progress 
Upāgatā bhavā sabbe mūlataṇhā samūhatā /
samucchinnā anusayā puññasaṅkhāradālitā. // ApThi_4,32. // 
in progress 
Samādhigocarā sabbā samāpattī *va* sī tathā /
jhānena dhammaratiyā viharissāma no sadā. // ApThi_4,32. // 
in progress 
Bhavanetti avijjā ca saṅkhārā pi ca khepitā /
sududdasaṃ padaṃ gantvā anujānimha nāyaka. // ApThi_4,32. // 
in progress 
Upakārā mayaṃ tumhe dīgharattaṃ katāvino /
bahunnaṃ saṃsayaṃ chetvā sabbā gacchatha nibbutiṃ // ApThi_4,32. // 
in progress 
Vanditvā munino pāde katvā iddhivikubbanaṃ /
keci dassenti ālokaṃ andhakāraṃ tathāparaṃ. // ApThi_4,32. // 
in progress 
Dassenti candasuriye sāgarañ ca samacchakaṃ /
Sineruṃ paribhaṇḍañ ca dassenti pāricchattakaṃ. // ApThi_4,32. // 
in progress 
Tāvatiṃsañ ca bhavanaṃ Yāmaṃ dassenti iddhiyā /
Tusitā-Nimmitā-devā Vasavatti-mahissarā. // ApThi_4,32. // 
in progress 
Brahmāno keci dassenti caṅkamaṃ *ca mahārahaṃ /
brahmavaṇṇañ ca*māpetvā dhammaṃ desenti suññataṃ. // ApThi_4,32. // 
in progress 
Nānāvikubbanaṃ katvā iddhiṃ dassetvā satthuno /
dassayiṃsu balaṃ sabbā pāde vandiṃsu satthuno. // ApThi_4,32. // 
in progress 
(599) Iddhisu ca vasī homa dibbāya sotadhātuyā /
cetopariyañāṇassa vasī homa mahāmune. // ApThi_4,32. // 
in progress 
Pubbenivāsaṃ jānāma dibbacakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n’ atthi dāni punabbhavo. // ApThi_4,32. // 
in progress 
{Atthadhammaniruttīsu} paṭibhāne tath’ eva ca /
ñāṇaṃ amhaṃ mahāvīra uppannaṃ tava santike. // ApThi_4,32. // 
in progress 
Pubbānaṃ lokanāthānaṃ saṅgaman tehi dassitaṃ /
adhikārā bahū amhe tuyh’ atthāya mahāmuni. // ApThi_4,32. // 
in progress 
Yaṃ amhaṃ purimaṃ kammaṃ kusalaṃ, sara taṃ muni /
tuyh’ atthāya mahāvīra puññāni 'pacitāni no8 // ApThi_4,32. // 
in progress 
Satasahasse ito kappe Padumuttaro mahāmuni /
puraṃ Haṃsavatī nāma sambuddhassa kulāsayaṃ. // ApThi_4,32. // 
in progress 
Dvārena Haṃsavatiyā Gaṅgā sandati sabbadā /
Uddā*lana*diyā bhikkhū gamanaṃ na labhanti te. // ApThi_4,32. // 
in progress 
Divasaṃ dve tayo c’ eva sattā*haṃ* māsikaṃ tato /
catumāsam pi sampuṇṇaṃ gamanaṃ na labhanti te. // ApThi_4,32. // 
in progress 
Tadā ahu sattasāro jaṭilo nāma raṭṭhiko /
oruddhe bhikkhavo disvā setuno satta kārayi. // ApThi_4,32. // 
in progress 
Sataṃsahassehi tadā setuṃ Gaṅgāya kārayiṃ /
saṅghassa orime tīre vihārañ ca akārayiṃ. // ApThi_4,32. // 
in progress 
Itthiyo purisā c’ eva uccā-nīcakulāni ca /
tassa setū vihāre ca samabhāgaṃ akaṃsu te. // ApThi_4,32. // 
in progress 
Amhe aññe ca manujā vippasannena cetasā /
tassa kammesu dāyādā nagare janapadesu ca // ApThi_4,32. // 
in progress 
Itthi-pumā kumārā ca bahū c’ eva kumārikā /
setuno ca vihārassa vālukā ākiriṃsu te. // ApThi_4,32. // 
in progress 
(600) Vīthisammajjanaṃ katvā kadalīpuṇṇakuṭaddhajā /
dhūmacuṇṇañ ca mālañ ca sakkāraṃ katvā satthuno // ApThi_4,32. // 
in progress 
Setū vihāre kāretvā nimantetvā vināyakaṃ /
mahādānaṃ daditvāna sambodhiṃ abhipatthayiṃ. // ApThi_4,32. // 
in progress 
Padumuttaro mahāvīro tārako sabbapāṇinaṃ /
anumodanīyaṃ Kāsi-jaṭilassa mahāmuni: // ApThi_4,32. // 
in progress 
Satasahasse atikkante kappo hessati bhaddako /
bhavābhave 'nubhotvāna pāpuṇissati bodhiyaṃ. // ApThi_4,32. // 
in progress 
Keci hatthapadaṃ kammaṃ katāvī naranāriyo /
anāgatasmiṃ addhāne sabbe hessanti sammukhā. // ApThi_4,32. // 
in progress 
Tena kammavipākena cetanāpaṇidhīhi ca /
uppannā devabhavanaṃ tuyhaṃ te paricārikā. // ApThi_4,32. // 
in progress 
Dibbaṃ sukhaṃ asaṃkheyyaṃ mānusañ ca asaṃkhiyaṃ /
tuyhaṃ vo paricāre ca saṃsaritvā bhavābhave. // ApThi_4,32. // 
in progress 
Satasahasse ito kappe sukataṃ kammasampadaṃ /
sukhumālī manussānaṃ atho devapure vare20 // ApThi_4,32. // 
in progress 
Rūpabhogā yasañ c’ eva atho kittita22-sakkatā /
labhāma satataṃ sabbaṃ sukataṃ kammasampadaṃ. // ApThi_4,32. // 
in progress 
Pacchime bhavasampatte ajātā brāhmaṇe kule /
sukhumālā-hatthapādā Sakyaputtanivesane. // ApThi_4,32. // 
Sabbakālam pi puthaviṃ na passāma n’ alaṅkataṃ /
cikkhallabhūmiṃ gamanaṃ na passāma mahāmune. // ApThi_4,32. // 
in progress  in progress 
Agāre vasante amhe sakkāraṃ sabbakālikaṃ /
upanenti sadā sabbaṃ pubbakammaphalaṃ tato. // ApThi_4,32. // 
in progress 
(601) Agāraṃ pajahitvāna pabbajitvā 'nagāriyaṃ /
saṃsārapathanittiṇṇā n’ atthi dāni punabbhavo1 // ApThi_4,32. // 
in progress 
Cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ /
upanenti sadā mahe sahassāni tato tato. // ApThi_4,32. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_4,32. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_4,32. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_4,32. // 
in progress 
Caturāsītiṃ brāhmaṇakaññā bhikkhunī sahassāni bhagavato sammukhāya imā gāthāyo abhāsiṃsu ti. 
in progress 
*Caturāsīti brāhmaṇakaññānaṃ bhikkhunīnaṃ sahassānaṃ apadānaṃ samattaṃ.* 
in progress 
33. Uppaladāyikā. 
in progress 
Nagare Aruṇavatiyā Aruṇo nāma khattiyo /
tassa rañño ahaṃ bhariyā ekaccaṃ vādayām’ ahaṃ9 // ApThi_4,33. // 
in progress 
Rahogatā nisīditvā evaṃ cintes’ ahaṃ tadā: /
kusalaṃ me kataṃ n’ atthi ādāya gamiyam mama. // ApThi_4,33. // 
in progress 
Mahābhitāpaṃ kaṭukaṃ ghorarūpaṃ sudāruṇaṃ /
nirayaṃ nūna gacchāmi ettha me n’ atthi saṃsayo. // ApThi_4,33. // 
in progress 
Evāhaṃ cintayitvāna pahaṃsetvāna mānasaṃ /
rājānaṃ upagantvā va imaṃ vacanam abraviṃ: // ApThi_4,33. // 
in progress 
Itthī nāma mayaṃ deva purisānaṃ bharā mayaṃ /
ekam me samaṇaṃ dehi bhojayissāmi khattiya. // ApThi_4,33. // 
in progress 
Adāsi me tadā rājā samaṇaṃ bhāvitindriyaṃ /
tassa pattaṃ gahetvāna paramannena pūrayiṃ. // ApThi_4,33. // 
in progress 
(602) Pūretvā paramaṃ annaṃ sahassaṃ gandhalepanaṃ /
mahānelena chādetvā adāsiṃ 'tuṭṭhamānasā. // ApThi_4,33. // 
in progress 
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch' ahaṃ. // ApThi_4,33. // 
in progress 
Sahassaṃ devarājānaṃ mahesittam akārayiṃ /
sahassaṃ cakkavattīnaṃ mahesittam akārayiṃ. // ApThi_4,33. // 
in progress 
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ /
nānāvidhaṃ bahuṃ puññaṃ tassa kammassa phalaṃ tato. // ApThi_4,33. // 
in progress 
Uppalass’ eva me vaṇṇo abhirūpā sudassanā /
itthi sabbaṅgasampannā abhijātā jutiṇḍharā. // ApThi_4,33. // 
in progress 
Pacchime bhavasampatte ajāyiṃ Sākiye kule /
nārīsahassapāmokkhā Suddhodana-sutass’ ahaṃ. // ApThi_4,33. // 
in progress 
Nibbinditvā agāre 'haṃ pabbajiṃ anagāriyaṃ /
sattamīratti appattā catusaccaṃ apāpuṇiṃ. // ApThi_4,33. // 
in progress 
Cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ /
parimetuṃ na sakkomi piṇḍapātass’ idaṃ phalaṃ. // ApThi_4,33. // 
in progress 
Yaṃ mayhaṃ purimaṃ kammaṃ kusalaṃ sarase mune /
tuyh’ atthāya mahāvīra pariccattaṃ bahuṃ mama21. // ApThi_4,33. // 
in progress 
Ekatiṃse ito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi piṇḍapātass’ idaṃ phalaṃ. // ApThi_4,33. // 
in progress 
Duve gatī pajānāmi devattaṃ atha mānusaṃ /
aññaṃ gatiṃ na jānāmi piṇḍapātass’ idaṃ phalaṃ. // ApThi_4,33. // 
in progress 
Ucce kule pajāyāmi tayo sāle mahādhane /
aññe kule na jānāmi piṇḍapātass’ idaṃ phalaṃ. // ApThi_4,33. // 
Bhavābhave saṃsaritvā sukkamūlena coditā /
amanāpaṃ na passāmi somanassa kataṃ phalaṃ. // ApThi_4,33. // 
in progress  in progress 
(603) Iddhīsu ca vasī homi dibbāya sotadhātuyā /
cetopariyañāṇassa vasī homi mahāmune. // ApThi_4,33. // 
in progress 
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n’ atthi dāni punabbhavo. // ApThi_4,33. // 
in progress 
Atthadhammaniruttīsu paṭibhāne tath’ eva ca /
ñāṇaṃ mamaṃ mahāvīra uppannaṃ tava santike. // ApThi_4,33. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_4,33. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_4,33. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_4,33. // 
in progress 
Itthaṃ sudaṃ Uppaladāyikā bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti. 
in progress 
*Uppaladāyikāya bhikkhuniyā apadānaṃ samattaṃ.* 
in progress 
34. Sigālaka-mātā. 
in progress 
Padumuttaro nāma jino sabbadhammāna pāragū /
ito satasahassamhi kappe uppajji nāyako. // ApThi_4,34. // 
in progress 
Tadā 'haṃ Haṃsavatiyaṃ jātā 'maccakule ahuṃ /
nānāratanapajjote iddhe phīte mahādhane. // ApThi_4,34. // 
in progress 
Pitunā saha gantvāna mahājanapurakkhatā /
dhammaṃ Buddhassa sutvāna pabbajiṃ anagāriyaṃ. // ApThi_4,34. // 
in progress 
Pabbajitvāna kāyena pāpakammaṃ vivajjayiṃ /
vacīduccaritaṃ hitvā ājīvaṃ parisodhayiṃ. // ApThi_4,34. // 
in progress 
Buddhe pasannā dhamme ca saṅghe ca tibbagāravā /
saddhammasavane yuttā Buddhadassanalālasā. // ApThi_4,34. // 
in progress 
Aggaṃ aṅgavimuttānaṃ assosiṃ bhikkhuniṃ tadā /
taṃ ṭhānaṃ patthayitvāna tisso sikkhā apūrayiṃ. // ApThi_4,34. // 
in progress 
Tato maṃ sugato āha karuṇānugatāsayo1: /
yassa saddhā Tathāgate acalā suppatiṭṭhitā // ApThi_4,34. // 
in progress 
(604) Sīlañ ca yassa kalyāṇaṃ ariyakantaṃ pasaṃsitaṃ /
saṅghe pasādo yass’ atthi ujubhūtañ ca dassanaṃ // ApThi_4,34. // 
in progress 
Adaliddo ti taṃ āhu amoghan tassa jīvitaṃ /
tasmā saddhaṅ ca sīlañ ca pasādaṃ dhammadassanaṃ3 // ApThi_4,34. // 
in progress 
Anuyuñjetha medhāvī saraṃ Buddhāna sāsanaṃ /
taṃ sutvā 'haṃ pamuditā apucchiṃ paṇidhiṃ mama. // ApThi_4,34. // 
in progress 
Tadā anomo amito vyākarittha vināyako: /
Buddhe pasannā kalyāṇī lacchase taṃ supatthitaṃ. // ApThi_4,34. // 
in progress 
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApThi_4,34. // 
in progress 
Tassa dhammesu dāyādā orasā dhammanimmitā /
Siṅgālakassa mātā ti hessati satthu sāvikā. // ApThi_4,34. // 
in progress 
Taṃ sutvā muditā hutvā yāvajīvaṃ tadā jinaṃ /
mettacittā paricariṃ paṭipattīhi nāyakaṃ. // ApThi_4,34. // 
in progress 
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch' ahaṃ. // ApThi_4,34. // 
in progress 
Pacchime ca bhave dāni Giribbaja-puruttame /
jātā seṭṭhikule phīte mahāratanasañcaye. // ApThi_4,34. // 
in progress 
Putto Sigālako nāma mat’ āsīvipathe rato /
diṭṭhigahanapakkhanno disā pūjanatapparo // ApThi_4,34. // 
in progress 
Nānādisā namassantaṃ piṇḍāya nagaraṃ vajaṃ /
taṃ disvā ovadī Buddho magge ṭhatvā vināyako. // ApThi_4,34. // 
in progress 
Tassa desayito dhammaṃ panādo visaye ahu /
dvekoṭi naranārīnaṃ dhammābhisamayo ahu. // ApThi_4,34. // 
in progress 
Tadā taṃ parisaṃ gantvā sutvā sugata-bhāsitaṃ /
sotāpattiphalaṃ pattā pabbajiṃ anagāriyaṃ. // ApThi_4,34. // 
in progress 
(605) Nacīren’ eva kālena Buddhadassanalālasā /
anussatiṃ taṃ bhāvetvā arahattaṃ apāpuṇiṃ. // ApThi_4,34. // 
in progress 
Dassanatthāya Buddhassa sabbadā ev’ ajām’ ahaṃ /
atittā yeva passāmi rūpaṃ yena 'va nandanaṃ. // ApThi_4,34. // 
in progress 
Sabbapārami6-sambhūtaṃ lakkhinayanaṃ varaṃ /
rūpaṃ sabbasubhākiṇṇaṃ atittā bhayām ahaṃ. // ApThi_4,34. // 
Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ /
Sigālakassa *yā* mātā aggā saṅgavimuttikā. // ApThi_4,34. // 
in progress  in progress 
Iddhīsu ca vasī homi dibbāya sotadhātuyā /
cetopariyañāṇassa vasī homi mahāmuni. // ApThi_4,34. // 
in progress 
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n’ atthi dāni punabbhavo. // ApThi_4,34. // 
in progress 
Atthadhammaniruttīsu paṭibhāne tath’ eva ca /
ñāṇaṃ mama mahāvīra uppannaṃ tava santike. // ApThi_4,34. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_4,34. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_4,34. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_4,34. // 
in progress 
Itthaṃ sudaṃ Sigālaka-mātā bhikkhunī i. g. a-ti. 
in progress 
*Sigālakamātā-bhikkhuniyā apadānaṃ samattaṃ.* 
in progress 
35. Sukkā. 
in progress 
Ekanavute ito kappe Vipassī nāma nāyako /
uppajji cārunayano sabbadhammavipassako. // ApThi_4,35. // 
in progress 
Tadā 'haṃ Bandhumatiyaṃ jātā aññatare kule /
dhammaṃ sutvāna munino pabbajiṃ anagāriyaṃ. // ApThi_4,35. // 
in progress 
Bahussutā dhammadharā paṭibhānavatī tathā /
vicittakathīkā c’ āsiṃ jinasāsanakārikā. // ApThi_4,35. // 
in progress 
(606) Tadā dhammakathaṃ katvā hitāya janasaṃsariṃ /
tato cutā 'haṃ Tusitaṃ uppannā yasassinī. // ApThi_4,35. // 
in progress 
Ekatiṃse ito kappe sikhī viya Sikhī jīno /
tapanto yasasā lokaṃ uppajji vadataṃ varo. // ApThi_4,35. // 
in progress 
Tadā pi pabbajitvāna Buddhasāsanakovidā /
jotetvā jinavākyāni tato pi Tidivaṃ gatā. // ApThi_4,35. // 
in progress 
Ekatiṃse 'va kappamhi Vessabhu nāma nāyako /
uppajjittha mahāñāṇī tadā pi ca tath’ ev’ ahaṃ. // ApThi_4,35. // 
in progress 
Pabbajitvā dhammadharā jotayiṃ jinasāsanaṃ /
gantvā marūpuraṃ rammaṃ anubhosiṃ mahāsukhaṃ. // ApThi_4,35. // 
in progress 
Imamhi bhaddake kappe Kakusandho jinuttamo /
uppajji varasaddūlo tadā pi ca tath’ eva 'haṃ. // ApThi_4,35. // 
in progress 
Pabbajitvā munimataṃ jotayitvā yathāsukhaṃ /
tato cutā 'haṃ Tidasaṃ agaṃ sabhavanaṃ yathā. // ApThi_4,35. // 
in progress 
Imasmiṃ yeva kappamhi Konāgamananāyako /
uppajji ca dīpavaro sabbasattānam uttamo. // ApThi_4,35. // 
in progress 
Tadā pi pabbajitvāna sāsane tassa tādino /
bahussutā dhammadharā jotayiṃ jinasāsanaṃ. // ApThi_4,35. // 
in progress 
Imasmiṃ yeva kappamhi Kassapo munisattamo /
uppajji lokasaraṇo araṇo maraṇantago. // ApThi_4,35. // 
in progress 
Tassāpi naravīrassa pabbajitvāna sāsane /
pariyāputasaddhammā paripucchāvisāradā. // ApThi_4,35. // 
in progress 
Susīlā lajjinī c’ eva tīsu sikkhāsu kovidā /
bahuṃ dhammakathaṃ katvā yāvajīvaṃ mahāmune. // ApThi_4,35. // 
in progress 
(607) Tena kammavipākena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch' ahaṃ. // ApThi_4,35. // 
in progress 
Pacchime ca bhave dāni Giribbaja-puruttame /
jātā seṭṭhikule phīte mahāratanasañcaye. // ApThi_4,35. // 
in progress 
Yadā bhikkhusahassena pareto lokanāyako /
upāgami Rājagahaṃ sahassakkhena vaṇṇito // ApThi_4,35. // 
in progress 
Danto dantehi saha purāṇajaṭilehi ca /
vippamutto vippamuttehi siṅginikkhasavaṇṇo5 // ApThi_4,35. // 
in progress 
Rājagahaṃ pāvisi bhagavā. 
in progress 
Disvā Buddhānubhāvan taṃ sutvā ca guṇasañcayaṃ /
Buddhe cittaṃ pasādetvā pūjayiṃ taṃ yathābalaṃ. // ApThi_4,35. // 
in progress 
Aparen’ eva kālena Dhammadinnāya santike /
agārā nikkhamitvāna pabbajiṃ anagāriyaṃ. // ApThi_4,35. // 
in progress 
Kesesu chijjamānesu kilese jhāpayiṃ ahaṃ /
*uggahi*ṃ sāsanaṃ sabbaṃ pabbajitvā ciren’ ahaṃ. // ApThi_4,35. // 
in progress 
Tato dhammam adesesiṃ mahājanasamāgame /
dhammadesiyamānamhi dhammābhisamayo ahū. // ApThi_4,35. // 
in progress 
‘Nekapāṇasahassānaṃ taṃ viditvā 'tivimhito /
abhippasanno me yakkho bhamitvā 'va Giribbajaṃ. // ApThi_4,35. // 
in progress 
Kim me katā Rājagahe manussā madhupītā 'va acchare /
ye Sukkaṃ na payirupāsanti desentiṃ amataṃ padaṃ. // ApThi_4,35. // 
Tañ ca pana appaṭivāniyam asecanakam ojavaṃ /
pivanti maññe sappaññā valāhakam iv’ addhagū. // ApThi_4,35. // 
in progress  in progress 
Iddhiyā ca vasī homi dibbāya sotadhātuyā /
cetopariyañāṇassa vasī homi mahāmuni. // ApThi_4,35. // 
in progress 
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n’ atthi dāni punabbhavo. // ApThi_4,35. // 
in progress 
(608) Atthadhammaniruttīsu paṭibhāne tath’ eva ca /
ñāṇaṃ mama mahāvīra uppannaṃ tava santike. // ApThi_4,35. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_4,35. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_4,35. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_4,35. // 
in progress 
Itthaṃ sudaṃ Sukkhā bhikkhunī i. g. a-ti. 
in progress 
*Sukkābhikkhuniyā apadānaṃ samattaṃ.* 
in progress 
36. Abhirūpanandā. 
in progress 
Ekanavute ito kappe Vipassī nāma nāyako /
uppajji cārunayano sabbadhammesu cakkhumā. // ApThi_4,36. // 
in progress 
Tadā 'haṃ Bandhumatiyaṃ iddhe phīte mahākule /
jātā surūpadassitā sajanassā 'janassa ca. // ApThi_4,36. // 
in progress 
Upagantvā mahāvīraṃ Vipassī-lokanāyakaṃ /
dhammaṃ suṇitvā saraṇaṃ upesiṃ naranāyakaṃ // ApThi_4,36. // 
in progress 
Sīlesu saṃvutā hutvā nibbute ca naruttame /
dhātu-thūpassa upari soṇṇachattaṃ apūjayiṃ. // ApThi_4,36. // 
in progress 
Muttacāgā sīlavatī yāvajīvaṃ tato cutā /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch’ ahaṃ7 // ApThi_4,36. // 
in progress 
Tadā dasahi ṭhānehi abhibhotvāna sesake /
rūpasaddehi gandhehi rasehi phusanehi ca, // ApThi_4,36. // 
in progress 
Ayunāpi ca vaṇṇena sukhena yasasāpi ca /
tath’ ev’ ādhipateyyena adhigayha viroc’ ahaṃ. // ApThi_4,36. // 
in progress 
Pacchime ca bhave dāni jātā 'haṃ Kapilavhaye /
dhītā Khemaka-Sakkassa Nandā *nāmo ti* vissutā. // ApThi_4,36. // 
in progress 
Abhirūpaṃ uppādaṃ āhu m’ ekan ti sūcakaṃ /
yadā 'haṃ yobbanaṃ pattā rūpavaṇṇavibhusitā. // ApThi_4,36. // 
in progress 
(609) Idaṃ me-m’ atthe Sakyānaṃ vivādo *su-mahā* ahu /
pabbājesi tato tāto: mā Sakyā vinassuṃ iti. // ApThi_4,36. // 
in progress 
Pabbajitvā tathā c’ āhaṃ rūpadassiṃ naruttamaṃ /
sutvāna nopagacchāmi mama rūpena gabbitā. // ApThi_4,36. // 
in progress 
Ovādaṃ *pi na gacchāmi* Buddhadassanabhīrukā /
tadā jino upāyena upanetvā sa-santikaṃ. // ApThi_4,36. // 
in progress 
Tisso thiyo nidassesi iddhiyā maggakovido /
accharā rūpasadisā taruṇī jaritā matā. // ApThi_4,36. // 
in progress 
Tayo disvā susaṃviggā virattāse kalebare /
aṭṭhāsi bhavanibbiṇṇā, tadā maṃ āha nāyako: // ApThi_4,36. // 
in progress 
Āturaṃ asuciṃ pūtiṃ passa Nande samussayaṃ /
uggharantaṃ paggharantaṃ bālānaṃ abhipatthitaṃ. // ApThi_4,36. // 
in progress 
Asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ /
yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ. // ApThi_4,36. // 
in progress 
Evam etaṃ avekkhantī rattindivam atanditā /
tato sakāya paññāya abhinibbijja vacchasi. // ApThi_4,36. // 
in progress 
Tassā me appamattāya vicinant' idha yoniso /
yathābhūtam ayaṃ kāyo diṭṭho santarabāhiro. // ApThi_4,36. // 
Atha nibbind’ ahaṃ kāye ajjhattañ ca virajj’ ahaṃ /
appamattā visaṃyuttā upasant’ amhi nibbutā. // ApThi_4,36. // 
in progress  in progress 
Iddhīsu ca vasī homi dibbāya sotadhatuyā /
cetopariyañāṇassa vasī homi tadā muni. // ApThi_4,36. // 
in progress 
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n’ atthi dāni punabbhavo. // ApThi_4,36. // 
in progress 
Atthadhammaniruttīsu paṭibhāne tath’ eva ca /
ñāṇaṃ mama mahāvīra uppannaṃ tava santike. // ApThi_4,36. // 
in progress 
(610) Kilesā . . . pe . . . pe . . . pe . . . // ApThi_4,36. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_4,36. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_4,36. // 
in progress 
Itthaṃ sudaṃ Abhirūpanandā bhikkhunī i. g. a-ti. 
in progress 
*Abhirūpanandā bhikkhuniyā apadānaṃ samattaṃ.* 
in progress 
37. Aḍḍhakāsikā. 
in progress 
Imamhi bhaddake kappe brahmabandhu mahāyaso /
Kassapo nāma nāmena uppajji vadataṃ varo. // ApThi_4,37. // 
in progress 
Tadā 'haṃ pabbajitvāna tassa Buddhassa sāsane /
saṃvutā pātimokkhamhi indriyesu ca pañcasu. // ApThi_4,37. // 
in progress 
Mattaññū nīca-āsane yuttā jāgariyesu ca /
vasantī yuttayogā 'haṃ. Bhikkhuniṃ vigatāsavaṃ5 // ApThi_4,37. // 
in progress 
Akkosiṃ duṭṭhacittā 'haṃ "gaṇike" ti sakiṃ tadā /
tena pāpena kammena nirayamhi apaccisaṃ. // ApThi_4,37. // 
in progress 
Ten’ eva kammasesena ajāyiṃ gaṇikākule /
bahuso 'va 'parādhitā, pacchimāya ca jātiyaṃ // ApThi_4,37. // 
in progress 
Kāsīsu seṭṭhikule jātā brahmacariyaphalen ahaṃ /
accharā viya devesu ahosiṃ rūpasampadā. // ApThi_4,37. // 
in progress 
Disvā 'tidassanīyañ maṃ Giribbaja-ppuruttame /
gaṇikatte nivesiṃsu akkosanaphalena me. // ApThi_4,37. // 
in progress 
Sāhaṃ sutvāna saddhammam Buddhaseṭṭhena desitaṃ /
pubbavāsanasampannā pabbajiṃ anagāriyaṃ. // ApThi_4,37. // 
in progress 
Tadā 'pasampadatthāya gacchan taṃ jinasantikaṃ /
magge dhutte ṭhite disvā, labhiṃ dūto 'pasampadaṃ21 // ApThi_4,37. // 
(611) Sabbaṃ kammaṃ parikkhīṇaṃ puññapāpaṃ tath’ eva ca /
sabbasaṃsāraṃ uttiṇṇā gaṇikattañ ca khepitaṃ. // ApThi_4,37. // 
in progress  in progress 
Iddhīsu ca vasī homi dibbāya sotadhātuyā /
cetopariyañāṇassa vasī homi mahāmune. // ApThi_4,37. // 
in progress 
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n’ atthi dāni punabbhavo. // ApThi_4,37. // 
in progress 
Atthadhammaniruttīsu paṭibhāne tath’ eva ca /
ñāṇaṃ mama mahāvīra uppannaṃ tava santike. // ApThi_4,37. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_4,37. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_4,37. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_4,37. // 
in progress 
Itthaṃ sudaṃ Aḍḍhakāsikā bhikkhunī i. g. a-ti. 
in progress 
*Aḍḍhakāsikāya bhikkhuniyā apadānaṃ samattaṃ.* 
in progress 
38. Puṇṇikā. 
in progress 
Vipassino bhagavato Sikhino Vessabhussa ca /
Kakusandhassa munino Konāgamana-tādino3 // ApThi_4,38. // 
Kassapassa ca Buddhassa pabbajitvāna sāsane /
bhikkhunī sīlasampannā nipakā saṃvutindriyā. // ApThi_4,38. // 
in progress  in progress 
Bahussutā dhammadharā atthatthaparipucchikā /
uggahetā ca dhammānaṃ sotāpayirupāsikā. // ApThi_4,38. // 
in progress 
Desentī janamajjhe 'haṃ ahosiṃ jinasāsanaṃ /
bāhusaccena tenāhaṃ pesalā atimaññisaṃ. // ApThi_4,38. // 
in progress 
Pacchime ca bhave dāni Sāvatthiyaṃ puruttame /
Anāthapiṇḍino gehe jātā 'haṃ kumbhadāsiyā. // ApThi_4,38. // 
in progress 
Gatā udakabhāriyaṃ sotthiyaṃ dijam addasaṃ /
sītaṭṭaṃ toyamajjhamhi17; taṃ disvā idaṃ abraviṃ: // ApThi_4,38. // 
in progress 
(612) "Udabhārī ahaṃ sīte sadā udakam otariṃ /
ayyānaṃ daṇḍabhayā bhītā vācādosabhayaṭṭitā. // ApThi_4,38. // 
in progress 
Kassa brāhmaṇa tvaṃ bhīto? sadā udakam otari /
vedhamānehi gattehi sītaṃ vedayase bhusaṃ" // ApThi_4,38. // 
in progress 
"Jānantī vata maṃ7, hoti Puṇṇike paripucchiyaṃ? / 
in progress 
karontaṃ kusalaṃ kammaṃ niddhantaṃ kammapāpakaṃ // ApThi_4,38. // 
in progress 
Yo ca vuddho12 *daha*ro vā pāpakammaṃ pakubbati /
udakābhisecanā so pi pāpakammā pam*uccati.14"* // ApThi_4,38. // 
in progress 
Uttarantassa akkhāsiṃ dhammatthaṃ sahitaṃ padaṃ /
tañ ca sutvā sasaṃviggo pabbajitvā 'rahā ahū. // ApThi_4,38. // 
in progress 
Pūrentī ūnaka*sa*taṃ jātā dāsīkule yato /
*tato* Puṇṇā ti nāmaṃ me bhujissañ ca akaṃsu te. // ApThi_4,38. // 
in progress 
Seṭṭhiṃ tato 'numānetvā pabbajiṃ anagāriyaṃ /
naciren’ eva kālena arahattaṃ apāpuṇiṃ. // ApThi_4,38. // 
Iddhīsu ca vasī homi dibbāya sotadhātuyā /
cetopariyañāṇassa vasī homi mahāmune. // ApThi_4,38. // 
in progress  in progress 
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n’ atthi dāni punabbhavo. // ApThi_4,38. // 
in progress 
Atthadhammaniruttīsu paṭibhāne tath’ eva ca /
ñāṇaṃ me vipulaṃ suddhaṃ Buddhaseṭṭhassa vāhasā. // ApThi_4,38. // 
in progress 
Bhāvanāya mahappaññā suten'eva sutāvinī /
mānena nīcakulajā na hi kammaṃ panassati. // ApThi_4,38. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_4,38. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_4,38. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_4,38. // 
in progress 
Itthaṃ sudaṃ Puṇṇikā bhikkhunī i. g. a-ti. 
in progress 
*Puṇṇikā bhikkhuniyā apadānaṃ samattaṃ.* 
in progress 
(613) 39. Ambapālī. 
in progress 
Yo raṃsiphusitāvelo Phusso nāma mahāmuni /
tassāhaṃ bhaginī āsiṃ ajāyiṃ khattiye kule // ApThi_4,39. // 
in progress 
Tassa dhammaṃ suṇitvā 'haṃ vippasannena cetasā /
mahādānaṃ daditvāna pathayiṃ rūpasampadaṃ. // ApThi_4,39. // 
in progress 
Ekatiṃse ito kappe Sikhī lokagganāyako /
uppanno lokapajjoto tilokasaraṇo jino. // ApThi_4,39. // 
in progress 
Tad’ Āruṇapure ramme brahmaññakulasambhavā /
vimuttacittaṃ kupitā bhikkhuniṃ abhisāpayiṃ7 // ApThi_4,39. // 
in progress 
Vesikā 'va anācārā jinasāsanadūsikā. /
Evaṃ akkosayitvāna tena pāpena kammanā9 // ApThi_4,39. // 
in progress 
Dāruṇaṃ nirayaṃ gantvā mahādukkhasamappitā /
tato cutā manussesu uppannā tapassinī. // ApThi_4,39. // 
in progress 
Dasa jātisahassāni gaṇikattaṃ akārayiṃ /
taṃ pāpaṃ na vimuccissaṃ bhuttā duṭṭhavisaṃ yathā. // ApThi_4,39. // 
in progress 
Brahmaceram asevissaṃ Kassape jinasāsane /
tena kammavipākena ajāyiṃ Tidase pure. // ApThi_4,39. // 
in progress 
Pacchime bhavasampatte ahosiṃ opapātikā /
ambasākh’ antare jātā Ambapālī ti ten’ ahaṃ. // ApThi_4,39. // 
Parivutā pāṇakoṭīhi pabbajiṃ jinasāsane /
pattā 'haṃ acalaṭṭhānaṃ dhītā Buddhassa orasā. // ApThi_4,39. // 
in progress  in progress 
Iddhīsu ca vasī homi sotadhātuvisuddhiyā /
cetopariyañāṇassa vasī homi mahāmuni. // ApThi_4,39. // 
in progress 
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n’ atthi dāni punabbhavo. // ApThi_4,39. // 
in progress 
Atthadhammaniruttīsu paṭibhāne tath’ eva ca /
ñāṇam me vipulaṃ suddhaṃ Buddhaseṭṭhassa vāhasā // ApThi_4,39. // 
in progress 
(614) Kilesā . . . pe . . . pe . . . pe . . . // ApThi_4,39. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_4,39. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_4,39. // 
in progress 
Itthaṃ sudaṃ Ambapālī bhikkhunī i. g. a-ti. 
in progress 
*Ambapālī-bhikkhuniyā apadānaṃ samattaṃ.* 
in progress 
40. Selā. 
in progress 
Imamhi bhaddake kappe brahmabandhu mahāyaso /
Kassapo nāma nāmena uppajji vadatam varo. // ApThi_4,40. // 
in progress 
Sāvatthiyaṃ puravare upāsakakule ahaṃ /
pasutā taṃ jinavaraṃ disvā sutvā ca desanaṃ /
taṃ vīraṃ saraṇaṃ gantvā sīlāni ca samādayiṃ. // ApThi_4,40. // 
in progress 
Kadāci so mahāvīro mahājanasamāgame /
attano abhisambodhiṃ pakāsesi narāsabho /
ananussutadhammesu pubbe dukkhādikesu ca. // ApThi_4,40. // 
in progress 
Cakkhuñāṇañ ca paññā ca vijjālokā ca āsi me /
taṃ sutvā uggahetvā ca paripucchiñ ca bhikkhavo. // ApThi_4,40. // 
in progress 
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch’ ahaṃ // ApThi_4,40. // 
in progress 
Pacchime ca bhave dāni jātā seṭṭhi-mahākule /
upecca Buddhasaddhammaṃ8 *sutvā* saccupasaṃhitaṃ // ApThi_4,40. // 
in progress 
Pabbajitvāciren’ eva saccatthāni vicintayaṃ /
khepetvā āsave sabbe arahattaṃ apāpuṇiṃ. // ApThi_4,40. // 
in progress 
Iddhīsu ca vasī homi dibbāya sotadhātuyā /
cetopariyañāṇassa vasī homi mahāmuṇe // ApThi_4,40. // 
in progress 
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n’ atthi dāni punabbhavo. // ApThi_4,40. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login