You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Ito vīsatikappamhi Sumedho nāma khattiyo /
sattaratanasampanno cakkavatti mahabbalo. // ApTha_7,62. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_7,62. // 
in progress 
Itthaṃ sudaṃ āyasmā Āvopupphiyo thero imā gāthāyo abhāsitthā ti. 
in progress 
Āvopupphiyatherassa apadānaṃ samattaṃ. 
in progress 
(113) 63. Paccāgamanīya. 
in progress 
Sindhuyā nadiyā tīre cakkavāko ahaṃ tadā /
*suddhasevāla*bhakkho 'haṃ pāpesu ca susaññato. // ApTha_7,63. // 
in progress 
Addasaṃ virajaṃ Buddhaṃ gacchantaṃ anilañjase /
tuṇḍena sālaṃ paggayha Vipassissābhiropayiṃ. // ApTha_7,63. // 
in progress 
Yassa saddhā Tathāgate acalā supatiṭṭhitā /
tena cittappasādena duggatiṃ so na gacchati. // ApTha_7,63. // 
in progress 
Sāgataṃ vata me āsi Buddhaseṭṭhassa santike /
vihaṅgamena santena su*bījaṃ* ropitaṃ mayā. // ApTha_7,63. // 
in progress 
Ekanavute ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy’ idaṃ phalaṃ. // ApTha_7,63. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login