You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Sattasattati kappasate Ambaṭṭhaja-sanāmakā /
*catuddasā te rājāno* cakkavattī mahābalā. // ApTha_7,68. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanaṃ ti. // ApTha_7,68. // 
in progress 
Itthaṃ sudaṃ āyasmā Ambadāyako thero imā gāthāyo abhāsitthā ti. 
in progress 
Ambadāyakatherassa apadānaṃ samattaṃ. 
in progress 
69. Sumana. 
in progress 
Sumano nāma nāmena mālākāro ahaṃ tadā /
addasaṃ virajaṃ Buddhaṃ āhutīnaṃ paṭiggahaṃ. // ApTha_7,69. // 
in progress 
Ubbo hatthehi paggayha sumanaṃ pupphamuttamaṃ /
Buddhassa abhiropesiṃ Sikhino lokabandhuno. // ApTha_7,69. // 
in progress 
Imāya pupphapūjāya cetanāpaṇidhīhi ca /
duggatiṃ nābhijānāmi Buddhapūjāy’ idaṃ phalaṃ. // ApTha_7,69. // 
in progress 
Ekatiṃse ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy’ idaṃ phalaṃ. // ApTha_7,69. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login