You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Vīmaṃsanatthaṃ Buddhassa bhūmipālena pesito /
disvā mokkhapuradvāraṃ nāyakaṃ guṇasañcayaṃ // ApTha_54,528. // 
in progress 
Sutvā ca vimalaṃ vākyaṃ gatipaṅkavisosanaṃ /
pāpuṇiṃ amataṃ santaṃ satehi saha pañcahi. // ApTha_54,528. // 
in progress 
Adhippāyavidū jāto sugatassa mahāmate /
ṭhapito etadagge ca susamiddhamanoratho. // ApTha_54,528. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_54,528. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_54,528. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_54,528. // 
in progress 
Itthaṃ sudaṃ āyasmā Mahākaccāno thero i. g. a-ti. 
in progress 
Mahākaccānattherassa apadānaṃ samattaṃ.  529. Vakkali. 
in progress  in progress 
Ito satasahassamhi kappe uppajji nāyako /
Anomā nāmo amito nāmena Padumuttaro. // ApTha_54,529. // 
in progress 
Padumākāravadano padumāmalasucchavī /
lokenānupalitto va toyena padumaṃ yathā. // ApTha_54,529. // 
in progress 
Dhīro padumapattakkho kanto va padumaṃ yathā /
padumuttaragandho 'va tasmā so Padumuttaro. // ApTha_54,529. // 
in progress 
Lokajeṭṭho ca nimmāno andhānaṃ nayanūpamo /
santaveso guṇanidhi karuṇāmatisāgaro. // ApTha_54,529. // 
in progress 
Sa kadāci mahāvīro brahmāmarasuraccito /
sadevamanujākiṇṇo janamajjhe januttamo13 // ApTha_54,529. // 
in progress 
Vadanena sugandhena madhurena rutena ca /
rañjayaṃ parisaṃ sabbaṃ santhavī sāvakaṃ sakaṃ: // ApTha_54,529. // 
in progress 
(466) Saddhādhimutto sumati mama dassanalālaso / 
in progress 
n’ atthi etādiso añño yathāyaṃ bhikkhu Vakkali. // ApTha_54,529. // 
in progress 
Tadā 'haṃ Haṃsavatiyā nagare brāhmaṇatrajo /
hutvā sutvā etaṃ vākyaṃ taṃ ṭhānam abhiropayiṃ3 // ApTha_54,529. // 
in progress 
Sasāvakan taṃ vimalaṃ nimantetvā Tathāgataṃ /
sattāhaṃ bhojayitvāna dussehi chādayiṃ tadā. // ApTha_54,529. // 
in progress 
Nipacca sirasā tassa anantaguṇasāgare /
nimuggo pītisampuṇṇo imaṃ vacanam abraviṃ: // ApTha_54,529. // 
in progress 
Yo so tayā santhavito ito sattamake 'hani /
bhikkhusaddhāvataṃ aggo tādiso hom’ ahaṃ mune. // ApTha_54,529. // 
in progress 
Evaṃ vutte mahāvīro anāvaraṇadassano /
imaṃ vākyam udīresi parisāya mahāmuni: // ApTha_54,529. // 
in progress 
Passath’ etaṃ māṇavakaṃ pītamaṭṭhanivāsanaṃ /
hemayaññopacitaṅgaṃ jananettamanoharaṃ. // ApTha_54,529. // 
in progress 
Eso anāgataddhāne Gotamassa mahesino /
aggo saddhādhimuttānaṃ sāvako yaṃ bhavissati. // ApTha_54,529. // 
in progress 
Devabhūto manusso vā sabbasantāpavajjito /
sabbabhogaparibbūḷho sukhito saṃsarissati. // ApTha_54,529. // 
in progress 
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_54,529. // 
in progress 
Tassa dhammesu dāyādo oraso dhammanimmito /
Vakkali nāma nāmena hessati satthu sāvako. // ApTha_54,529. // 
in progress 
Tena kammavisesena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch’ ahaṃ. // ApTha_54,529. // 
in progress 
Sabbattha sukhito hutvā saṃsaranto bhavābhave /
Sāvatthiyaṃ pure jāto kule aññatare ahaṃ // ApTha_54,529. // 
in progress 
Nonītasukhumālaṃ maṃ jātapallavakomalaṃ /
mandaṃ uttānasayanaṃ pisācabhayatajjitā // ApTha_54,529. // 
in progress 
Pādamūle mahesissa sāyeyyuṃ dīnamānasā /
idaṃ dadāma te nātha saraṇaṃ hohi nāyaka. // ApTha_54,529. // 
in progress 
(467) Tadā paṭiggahī so maṃ bhītāna saraṇo muni /
jālinā saṅkhalaṅkena mudukomalapāṇinā. // ApTha_54,529. // 
in progress 
Tadā pabhuti tenāhaṃ ārakkheyyena rakkhito /
sabbūpadhivinimmutto sukhena parivaḍḍhito. // ApTha_54,529. // 
in progress 
Sugatena vinā bhūto ukkaṇṭhāmi muhuttakaṃ /
jātiyā sattavasso 'haṃ pabbajiṃ anagāriyaṃ. // ApTha_54,529. // 
in progress 
Sabbapārami-sambhūtaṃ nīlakkhinayanaṃ paraṃ /
rūpaṃ sabbasubhākiṇṇaṃ atitto pihayām’ ahaṃ. // ApTha_54,529. // 
in progress 
Buddharūparataṃ ñatvā tadā ovadi maṃ jino: /
alaṃ Vakkali kiṃ rūpe ramase bālanandite. // ApTha_54,529. // 
in progress 
Yo hi passati saddhammaṃ so maṃ passati paṇḍito /
apassamāno saddhammaṃ maṃ passam pi na passati. // ApTha_54,529. // 
in progress 
Anantādīnavo kāyo visarukkhasamūpamo /
āvāso sabbarogānaṃ puñjo dukkhassa kevalo. // ApTha_54,529. // 
in progress 
Nibbindiya tato rūpe khandhānaṃ udayabbayaṃ /
passaṃ sabbakilesānaṃ sukhen’ antam gamissati. // ApTha_54,529. // 
in progress 
Evaṃ tenānusiṭṭho 'haṃ nāyakena hitesinā /
Gijjhakūṭaṃ samāruyha jhāyāmi giriniddare. // ApTha_54,529. // 
in progress 
Ṭhito pabbatapādamhi mam āha sa mahāmuni /
Vakkalī ti jino vācaṃ taṃ sutvā mudito ahaṃ. // ApTha_54,529. // 
in progress 
Pakkhandiṃ selapabbhāre anekasataporise /
tadā Buddhānubhāvena sukhen’ eva mahiṃ gato. // ApTha_54,529. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login