You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Iddhiyā ca vasī homi dibbāya sotadhātuyā /
cetopariyañāṇassa vasī homi mahāmuni. // ApThi_4,35. // 
in progress 
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n’ atthi dāni punabbhavo. // ApThi_4,35. // 
in progress 
(608) Atthadhammaniruttīsu paṭibhāne tath’ eva ca /
ñāṇaṃ mama mahāvīra uppannaṃ tava santike. // ApThi_4,35. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_4,35. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_4,35. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_4,35. // 
in progress 
Itthaṃ sudaṃ Sukkhā bhikkhunī i. g. a-ti. 
in progress 
*Sukkābhikkhuniyā apadānaṃ samattaṃ.* 
in progress 
36. Abhirūpanandā. 
in progress 
Ekanavute ito kappe Vipassī nāma nāyako /
uppajji cārunayano sabbadhammesu cakkhumā. // ApThi_4,36. // 
in progress 
Tadā 'haṃ Bandhumatiyaṃ iddhe phīte mahākule /
jātā surūpadassitā sajanassā 'janassa ca. // ApThi_4,36. // 
in progress 
Upagantvā mahāvīraṃ Vipassī-lokanāyakaṃ /
dhammaṃ suṇitvā saraṇaṃ upesiṃ naranāyakaṃ // ApThi_4,36. // 
in progress 
Sīlesu saṃvutā hutvā nibbute ca naruttame /
dhātu-thūpassa upari soṇṇachattaṃ apūjayiṃ. // ApThi_4,36. // 
in progress 
Muttacāgā sīlavatī yāvajīvaṃ tato cutā /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch’ ahaṃ7 // ApThi_4,36. // 
in progress 
Tadā dasahi ṭhānehi abhibhotvāna sesake /
rūpasaddehi gandhehi rasehi phusanehi ca, // ApThi_4,36. // 
in progress 
Ayunāpi ca vaṇṇena sukhena yasasāpi ca /
tath’ ev’ ādhipateyyena adhigayha viroc’ ahaṃ. // ApThi_4,36. // 
in progress 
Pacchime ca bhave dāni jātā 'haṃ Kapilavhaye /
dhītā Khemaka-Sakkassa Nandā *nāmo ti* vissutā. // ApThi_4,36. // 
in progress 
Abhirūpaṃ uppādaṃ āhu m’ ekan ti sūcakaṃ /
yadā 'haṃ yobbanaṃ pattā rūpavaṇṇavibhusitā. // ApThi_4,36. // 
in progress 
(609) Idaṃ me-m’ atthe Sakyānaṃ vivādo *su-mahā* ahu /
pabbājesi tato tāto: mā Sakyā vinassuṃ iti. // ApThi_4,36. // 
in progress 
Pabbajitvā tathā c’ āhaṃ rūpadassiṃ naruttamaṃ /
sutvāna nopagacchāmi mama rūpena gabbitā. // ApThi_4,36. // 
in progress 
Ovādaṃ *pi na gacchāmi* Buddhadassanabhīrukā /
tadā jino upāyena upanetvā sa-santikaṃ. // ApThi_4,36. // 
in progress 
Tisso thiyo nidassesi iddhiyā maggakovido /
accharā rūpasadisā taruṇī jaritā matā. // ApThi_4,36. // 
in progress 
Tayo disvā susaṃviggā virattāse kalebare /
aṭṭhāsi bhavanibbiṇṇā, tadā maṃ āha nāyako: // ApThi_4,36. // 
in progress 
Āturaṃ asuciṃ pūtiṃ passa Nande samussayaṃ /
uggharantaṃ paggharantaṃ bālānaṃ abhipatthitaṃ. // ApThi_4,36. // 
in progress 
Asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ /
yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ. // ApThi_4,36. // 
in progress 
Evam etaṃ avekkhantī rattindivam atanditā /
tato sakāya paññāya abhinibbijja vacchasi. // ApThi_4,36. // 
in progress 
Tassā me appamattāya vicinant' idha yoniso /
yathābhūtam ayaṃ kāyo diṭṭho santarabāhiro. // ApThi_4,36. // 
Atha nibbind’ ahaṃ kāye ajjhattañ ca virajj’ ahaṃ /
appamattā visaṃyuttā upasant’ amhi nibbutā. // ApThi_4,36. // 
in progress  in progress 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login