You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Aparimeyye ito kappe saraṇaṃ Buddhass agañch’ ahaṃ /
duggatiṃ nābhijānāmi saraṇāgamaṇe phalaṃ. // ApTha_3,23. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_3,23. // 
in progress 
Itthaṃ sudaṃ āyasmā Tīṇisaraṇāgamaniyo thero imā gāthāyo abhāsitthā ti. 
in progress 
Tīṇisaraṇāgamaniyatherassa apadānaṃ samattaṃ. 
in progress 
24. Pañcasīlasamādāniya. 
in progress 
Nagare Candavatiyā bhatako ās’ ahan tadā /
parakammāyane yutto pabbajjaṃ na labhām’ ahaṃ. // ApTha_3,24. // 
in progress 
Mahandhakārā pihitā tividhaggī pi4 *ḍa*yhare /
kena nu kho upāyena visaṃyutto bhave ahaṃ. // ApTha_3,24. // 
in progress 
Deyyadhammo ca me n'atthi varāko bhatako ahaṃ /
yan nūnāhaṃ pañcasīlaṃ rakkheyya paripūrayaṃ. // ApTha_3,24. // 
in progress 
Anomadassissa muni Nisabho nāmo sāvako /
tam ahaṃ upasaṅkamma pañcasikkhāpad’ aggahiṃ. // ApTha_3,24. // 
in progress 
Vassasatasahassāni āyu vijjati tāvade /
tāvatā pañcasīlāni paripuṇṇāni gopayiṃ. // ApTha_3,24. // 
in progress 
Maccukāle *ca9* sampatte devā assāsayanti maṃ /
ratho sahassayutto te mārisāyaṃ upaṭṭhito. // ApTha_3,24. // 
in progress 
Sampatte carime citte mama sīlaṃ anussariṃ /
tena kammena sukatena Tāvatiṃsaṃ agañch’ ahaṃ. // ApTha_3,24. // 
in progress 
(077) Tiṃsakkhattuñ ca devindo devarajjam akārayiṃ /
dibbaṃ sukhaṃ anubhaviṃ accharāhi purakkhato. // ApTha_3,24. // 
in progress 
Pañcasattatikkhattuñ ca cakkavattī ahos’ ahaṃ /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_3,24. // 
in progress 
Devalokā cavitvāna sukkamūlena codito /
pure Vesāliyaṃ jāto mahāsāle su-aḍḍhake. // ApTha_3,24. // 
in progress 
Vassupanāyike kāle dippante jinasāsane /
mātā ca me pitā c’ eva pañcasikkhāpad’ aggahuṃ. // ApTha_3,24. // 
in progress 
Saha sutvān’ ahaṃ sīlaṃ mama sīlaṃ anussariṃ /
ekāsane nisīditvā arahattam apāpuṇiṃ. // ApTha_3,24. // 
in progress 
Jātiyā pañcavassena arahattam apāpuṇiṃ /
upasampādayī Buddho guṇam aññāya cakkhumā. // ApTha_3,24. // 
in progress 
Paripuṇṇāni gopitvā pañcasikkhāpadān’ ahaṃ /
aparimeyye ito kappe vinipātaṃ n’ agacch’ ahaṃ. // ApTha_3,24. // 
in progress 
So’ haṃ yasam anubhaviṃ tesaṃ sīlāna vāhasā /
kappakoṭiṃ pakittento8 *kittaye eka*desakaṃ. // ApTha_3,24. // 
in progress 
Pañcasīlāni gopitvā tayo hetū labhām’ ahaṃ /
dīghāyuko mahābhogo tikkhapañño bhavām’ ahaṃ. // ApTha_3,24. // 
in progress 
Pakittento ca sabbesaṃ adhimattaṃ va porisaṃ /
bhavābhave saṃsaritvā e*te ṭhāne labhām’ ahaṃ. // ApTha_3,24. // 
in progress 
Apa*rimeyyasīlesu vattanto jinasāvako /
bhavesu yadi rajjeyyaṃ vipāko kīdiso bhave. // ApTha_3,24. // 
in progress 
Suciṇṇam me pañcasīlaṃ bhatakena vipassinā /
tena sīlen’ ahaṃ ajja poṭhayiṃ sabbabandhanā. // ApTha_3,24. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login