You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Aṭṭhārase kappasate yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi caṅkamassa idaṃ phalaṃ. // ApTha_5,48. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sasanan ti. // ApTha_5,48. // 
in progress 
Itthaṃ sudaṃ āyasmā Caṅkamadāyako thero imā gāthāyo abhāsitthā ti. 
in progress 
Caṅkamatherassa apadānaṃ samattaṃ. 
in progress 
(100) 49. Subhadda. 
in progress 
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
janataṃ uddharitvāna nibbāyati mahāyaso. // ApTha_5,49. // 
in progress 
Nibbāyante ca sambuddhe dasasahassī pakampatha /
janakāyo mahā āsi devā sannipatuṃ tadā. // ApTha_5,49. // 
in progress 
Candanaṃ pūrayitvāna tagaramallikāhi ca /
haṭṭho haṭṭhena cittena ālepesiṃ naruttamaṃ. // ApTha_5,49. // 
in progress 
Mama saṅkappam aññāya satthā loke anuttaro /
nipannako ca sambuddho imā gāthā abhāsathā: // ApTha_5,49. // 
in progress 
Yo me pacchimake kāle gandhamālena chādayi /
tam ahaṃ kittayissāmi suṇotha mama bhāsato: // ApTha_5,49. // 
in progress 
‘Ito cuto ayaṃ poso Tusitakāyaṃ gamissati /
tattha rajjaṃ karitvāna Nimmānaṃ so gamissati. // ApTha_5,49. // 
in progress 
Eten’ eva upāyena datvā malyaṃ varuttamaṃ /
sakakammābhiraddho so sampattiṃ anubhossati. // ApTha_5,49. // 
in progress 
Cuto pi Tusite kāye nibbattissati 'yaṃ naro /
tamhā kāyā cavitvāna manussattaṃ gamissati. // ApTha_5,49. // 
in progress 
Sakyaputto mahānāgo aggo loke sadevake /
bodhayitvā bahū satte nibbāyissati cakkhumā. // ApTha_5,49. // 
in progress 
Pabbajjūpagato santo sukkamūlena codito /
upasaṅkammā sambuddhaṃ pañhaṃ pucchissate tadā. // ApTha_5,49. // 
in progress 
Bhāsayitvāna sambuddho sabbaññū lokanāyako /
pubbaṃ kammaṃ abhiññāya saccāni vivarissati. // ApTha_5,49. // 
in progress 
Āraddho ca ayaṃ pañho tuṭṭho ekaggamānaso /
satthāraṃ abhivādetvā pabbajjaṃ yācayissati. // ApTha_5,49. // 
in progress 
Pasannamānasaṃ disvā sakakammena tositaṃ /
pabbajessati so Buddho aggadhammassa kovido. // ApTha_5,49. // 
in progress 
Vāyamitvāna yaṃ poso sammāsambuddhasāsane, /
sabbāsave pariññāya nibbāyissat’ anāsavo. // ApTha_5,49. // 
in progress 
Pañcamaṃ bhāṇavāraṃ. 
in progress 
(101) Pubbakammena saṃyutto ekaggo susamāhito /
Buddhassa oraso putto dhammajo 'mhi sunimmito. // ApTha_5,49. // 
in progress 
Dhammarājaṃ upāgantvā āpucchiṃ pañham uttamaṃ /
kathayanto ca me pañhaṃ dhammasotaṃ upānayi. // ApTha_5,49. // 
in progress 
Tassāhaṃ dhammam aññāya vihāsiṃ sāsane rato /
sabbāsave pariññāya viharāmi anāsavo. // ApTha_5,49. // 
in progress 
Satasahasse ito kappe Jalajuttamanāyako /
nibbāyi anupādāno dīpo va telasaṅkhayā. // ApTha_5,49. // 
in progress 
Sattayojanikaṃ āsi thūpañ ca ratanāmayaṃ /
dhajaṃ tattha apūjesiṃ sabbabhaddaṃ manoramaṃ. // ApTha_5,49. // 
in progress 
Kassapassa ca sambuddhassa Tisso nām’ aggasāvako /
putto me oraso āsi dāyādo jinasāsane. // ApTha_5,49. // 
in progress 
Tassa hīnena manasā vācaṃ bhāsiṃ abhaddakaṃ /
tena kammavipākena pacchime addasaṃ jinaṃ. // ApTha_5,49. // 
in progress 
Upavattane Sālavane pacchime sayane muni /
pabbājesi mahāvīro hito kāruṇiko jino. // ApTha_5,49. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login