You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Nikkhamitvāna kucchimhā sampajāno patissato /
jātiyā pañcavasso 'haṃ arahattaṃ apāpuṇiṃ. // ApTha_6,59. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_6,59. // 
in progress 
Itthaṃ sudaṃ āyasmā Padumo thero imā gāthāyo abhā- sitthā ti. 
in progress 
Padumattherassa apadānaṃ samattaṃ. 
in progress 
60. Asanabodhiya. 
in progress 
Jātiyā sattavasso 'haṃ addasaṃ *lokanā*yakaṃ /
pasannacitto sumano upagañchiṃ naruttamaṃ. // ApTha_6,60. // 
in progress 
Tissassāhaṃ bhagavato lokajeṭṭhassa tādino /
haṭṭho hatthena cittena ropayiṃ bodhim uttamaṃ. // ApTha_6,60. // 
in progress 
Asa*no nāmadheyyena dharaṇīrūhapādapo. /
pañ*cavasse paricariṃ asanaṃ bodhim uttamaṃ. // ApTha_6,60. // 
in progress 
Pupphitaṃ pādapaṃ disvā abbhūtaṃ lomahaṃsanaṃ /
sakaṃ kammaṃ pakittento Buddhaseṭṭhaṃ upāgamiṃ. // ApTha_6,60. // 
in progress 
Tisso tadā yo sambuddho sayambhū *aggapuggalo /
bhikkhusaṅghe nisīditvā imā gāthā* abhāsatha: // ApTha_6,60. // 
in progress 
‘Yenāyaṃ ropitā bodhi Buddhapūjā ca sakkatā /
tam ahaṃ kittayissāmi; suṇotha mama bhāsato: // ApTha_6,60. // 
in progress 
Tiṃsakappāni devesu devarajjaṃ karissati /
catusaṭṭhiñ ca khattuṃ so cakkavatti bhavissati. // ApTha_6,60. // 
in progress 
(111) Tu*sitāhi cavit*vāna sukkamūlena codito /
dve sampattī anubhotvā manussatte ramissati. // ApTha_6,60. // 
in progress 
Padhānaṃ pahitatto so upasanto nirūpadhi /
sabbāsave pariññāya nibbāyissat’ anāsavo.' // ApTha_6,60. // 
in progress 
Vivekam anuyutto 'haṃ upasanto nirūpadhi /
*nāgo* va bandhanaṃ chetvā viharāmi anāsavo. // ApTha_6,60. // 
in progress 
Dvenavute ito kappe bodhiṃ ropes ahaṃ tadā /
duggatiṃ nābhijānāmi bodhiropay' idaṃ phalaṃ. // ApTha_6,60. // 
in progress 
Catusattati ito kappe Daṇḍaseno ti vissuto /
sattaratanasampanno cakkavatti tadā ahu. // ApTha_6,60. // 
in progress 
Tesattati ito kappe sattāhesuṃ mahīpatī /
Samantanemi nāmena rājāno cakkavattino. // ApTha_6,60. // 
in progress 
Paṇṇavīsat’ ito kappe *Puṇṇa*ko nāma khattiyo /
sattaratanasampanno cakkavatti mahabbalo. // ApTha_6,60. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_6,60. // 
in progress 
Itthaṃ sudaṃ āyasmā Asanabodhiyo thero imā gāthāyo abhāsitthā ti. 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login