You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Pañcakappasahassamhi aṭṭha āsuṃ mahāvīrā /
catuttiṃse *kappasate caturo ca mahābalā.* // ApTha_6,53. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_6,53. // 
in progress 
Itthaṃ sudaṃ āyasmā Sayanadāyako thero imā gāthāyo abhāsitthā ti. 
in progress 
Sayanadāyakatherassa apadānaṃ samattaṃ. 
in progress 
54. Gandhodaka. 
in progress 
Padumuttarabuddhassa mahābodhimaho ahu /
vicittaghaṭam ādāya gandhodakam adās’ ahaṃ. // ApTha_6,54. // 
in progress 
Nahānakāle ca bodhiyā mahāmegho pavassatha /
ninnādo ca mahā ahu4 *asaniyā phalantiyā.* // ApTha_6,54. // 
in progress 
Tena 'vāsanivegena tattha kālakato ahaṃ /
devaloke ṭhito santo imā gāthā abhās’ ahaṃ: // ApTha_6,54. // 
in progress 
(106) Aho Buddhā aho dhammā aho no satthu sampadā /
kalebaram me patitaṃ devaloke ramām’ ahaṃ. // ApTha_6,54. // 
in progress 
Ubbiddhaṃ bhavanaṃ ma*yhaṃ satabhūmiṃ samuggataṃ /
kaññā satasahassāni parivārenti maṃ* sadā. // ApTha_6,54. // 
in progress 
Rogā pi me na vijjanti soko mayhaṃ na vijjati /
pariḷāhaṃ na passāmi puññakammass’ idaṃ phalaṃ. // ApTha_6,54. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login