You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Iddhīsu ca vasī homi dibbāya sotadhātuyā /
cetopariyañāṇassa vasī homi mahāmuni. // ApThi_4,34. // 
in progress 
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n’ atthi dāni punabbhavo. // ApThi_4,34. // 
in progress 
Atthadhammaniruttīsu paṭibhāne tath’ eva ca /
ñāṇaṃ mama mahāvīra uppannaṃ tava santike. // ApThi_4,34. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_4,34. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_4,34. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_4,34. // 
in progress 
Itthaṃ sudaṃ Sigālaka-mātā bhikkhunī i. g. a-ti. 
in progress 
*Sigālakamātā-bhikkhuniyā apadānaṃ samattaṃ.* 
in progress 
35. Sukkā. 
in progress 
Ekanavute ito kappe Vipassī nāma nāyako /
uppajji cārunayano sabbadhammavipassako. // ApThi_4,35. // 
in progress 
Tadā 'haṃ Bandhumatiyaṃ jātā aññatare kule /
dhammaṃ sutvāna munino pabbajiṃ anagāriyaṃ. // ApThi_4,35. // 
in progress 
Bahussutā dhammadharā paṭibhānavatī tathā /
vicittakathīkā c’ āsiṃ jinasāsanakārikā. // ApThi_4,35. // 
in progress 
(606) Tadā dhammakathaṃ katvā hitāya janasaṃsariṃ /
tato cutā 'haṃ Tusitaṃ uppannā yasassinī. // ApThi_4,35. // 
in progress 
Ekatiṃse ito kappe sikhī viya Sikhī jīno /
tapanto yasasā lokaṃ uppajji vadataṃ varo. // ApThi_4,35. // 
in progress 
Tadā pi pabbajitvāna Buddhasāsanakovidā /
jotetvā jinavākyāni tato pi Tidivaṃ gatā. // ApThi_4,35. // 
in progress 
Ekatiṃse 'va kappamhi Vessabhu nāma nāyako /
uppajjittha mahāñāṇī tadā pi ca tath’ ev’ ahaṃ. // ApThi_4,35. // 
in progress 
Pabbajitvā dhammadharā jotayiṃ jinasāsanaṃ /
gantvā marūpuraṃ rammaṃ anubhosiṃ mahāsukhaṃ. // ApThi_4,35. // 
in progress 
Imamhi bhaddake kappe Kakusandho jinuttamo /
uppajji varasaddūlo tadā pi ca tath’ eva 'haṃ. // ApThi_4,35. // 
in progress 
Pabbajitvā munimataṃ jotayitvā yathāsukhaṃ /
tato cutā 'haṃ Tidasaṃ agaṃ sabhavanaṃ yathā. // ApThi_4,35. // 
in progress 
Imasmiṃ yeva kappamhi Konāgamananāyako /
uppajji ca dīpavaro sabbasattānam uttamo. // ApThi_4,35. // 
in progress 
Tadā pi pabbajitvāna sāsane tassa tādino /
bahussutā dhammadharā jotayiṃ jinasāsanaṃ. // ApThi_4,35. // 
in progress 
Imasmiṃ yeva kappamhi Kassapo munisattamo /
uppajji lokasaraṇo araṇo maraṇantago. // ApThi_4,35. // 
in progress 
Tassāpi naravīrassa pabbajitvāna sāsane /
pariyāputasaddhammā paripucchāvisāradā. // ApThi_4,35. // 
in progress 
Susīlā lajjinī c’ eva tīsu sikkhāsu kovidā /
bahuṃ dhammakathaṃ katvā yāvajīvaṃ mahāmune. // ApThi_4,35. // 
in progress 
(607) Tena kammavipākena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch' ahaṃ. // ApThi_4,35. // 
in progress 
Pacchime ca bhave dāni Giribbaja-puruttame /
jātā seṭṭhikule phīte mahāratanasañcaye. // ApThi_4,35. // 
in progress 
Yadā bhikkhusahassena pareto lokanāyako /
upāgami Rājagahaṃ sahassakkhena vaṇṇito // ApThi_4,35. // 
in progress 
Danto dantehi saha purāṇajaṭilehi ca /
vippamutto vippamuttehi siṅginikkhasavaṇṇo5 // ApThi_4,35. // 
in progress 
Rājagahaṃ pāvisi bhagavā. 
in progress 
Disvā Buddhānubhāvan taṃ sutvā ca guṇasañcayaṃ /
Buddhe cittaṃ pasādetvā pūjayiṃ taṃ yathābalaṃ. // ApThi_4,35. // 
in progress 
Aparen’ eva kālena Dhammadinnāya santike /
agārā nikkhamitvāna pabbajiṃ anagāriyaṃ. // ApThi_4,35. // 
in progress 
Kesesu chijjamānesu kilese jhāpayiṃ ahaṃ /
*uggahi*ṃ sāsanaṃ sabbaṃ pabbajitvā ciren’ ahaṃ. // ApThi_4,35. // 
in progress 
Tato dhammam adesesiṃ mahājanasamāgame /
dhammadesiyamānamhi dhammābhisamayo ahū. // ApThi_4,35. // 
in progress 
‘Nekapāṇasahassānaṃ taṃ viditvā 'tivimhito /
abhippasanno me yakkho bhamitvā 'va Giribbajaṃ. // ApThi_4,35. // 
in progress 
Kim me katā Rājagahe manussā madhupītā 'va acchare /
ye Sukkaṃ na payirupāsanti desentiṃ amataṃ padaṃ. // ApThi_4,35. // 
Tañ ca pana appaṭivāniyam asecanakam ojavaṃ /
pivanti maññe sappaññā valāhakam iv’ addhagū. // ApThi_4,35. // 
in progress  in progress 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login