You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Samodhānā ca rājāno soḷasa maṇujādhipā /
kappamhi terase āsuṃ cakkavattī mahabbalā. // ApTha_7,65. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_7,65. // 
in progress 
Itthaṃ sudaṃ āyasmā Bhisadāyako thero imā gāthāyo abhāsitthā ti. 
in progress 
Bhisadāyakatherassa apadānaṃ samattaṃ. 
in progress 
(115) 66. Sucintita. 
in progress 
Giriduggacaro āsiṃ abhijāto va kesarī /
migasaṅghaṃ vadhitvāna jīvāmi pabbatantare. // ApTha_7,66. // 
in progress 
Atthadassī tu bhagavā sabbaññū vadataṃ varo /
mam uddharitukāmo so āgañchi pabbatuttamaṃ. // ApTha_7,66. // 
in progress 
Pasadañ ca migaṃ hantvā bhakkhetuṃ samupāgamiṃ /
bhagavā tamhi samaye bhikkhayāno upāgami. // ApTha_7,66. // 
in progress 
Varamaṃsāni paggayha adāsiṃ tassa satthuno /
anumodī mahāvīro nibbāpento mamaṃ tadā. // ApTha_7,66. // 
in progress 
Tena cittappasādena giriduggappavekkh’ ahaṃ /
pītiṃ uppādayitvāna tattha kālakato ahaṃ. // ApTha_7,66. // 
in progress 
Etena maṃsadānena cittassa paṇidhīhi ca /
paṇṇarase kappasate devaloke ramiṃ ahaṃ. // ApTha_7,66. // 
in progress 
Avasesesu kappesu kusalaṃ kāritaṃ mayā /
ten’ eva maṃsadānena Buddhānussaraṇena ca. // ApTha_7,66. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login