You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_11,107. // 
in progress 
Itthaṃ sudaṃ āyasmā Nalamāliyo thero imā gāthāyo abhāsitthāti. 
in progress 
Nalamāliyattherassa apadānaṃ samattaṃ. 
in progress 
Sattamaṃ bhāṇavāraṃ niṭṭhitaṃ. 
in progress 
108. Āsanūpaṭṭhāyaka. 
in progress 
Kānanaṃ vanam ogayha appasaddaṃ nirākulaṃ /
sīhāsanaṃ mayā dinnaṃ Atthadassissa tādino. // ApTha_11,108. // 
in progress 
Mālahatthaṃ gahetvāna katvā ca naṃ padakkhinaṃ /
satthāraṃ payirūpāsitvā pakkāmiṃ uttarāmukho. // ApTha_11,108. // 
in progress 
Tena kammena dipadinda lokajeṭṭha narāsabha /
sannibbāpemi attānaṃ; bhavā sabbe samūhatā. // ApTha_11,108. // 
in progress 
Aṭṭhārase kappasate yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi sīhāsanass’ idaṃ phalaṃ. // ApTha_11,108. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login