You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
*Thūpaṃ ka*rotha pūjetha; nibbuto so mahāmati /
khippābhiññānam es’ aggo sāvako me vaco karo. // ApTha_54,533. // 
in progress 
Sahassam api ce gāthā anatthapadasaṃhitā /
ekaṃ gāthāpadaṃ seyyo yaṃ sutvā upasammati. // ApTha_54,533. // 
in progress 
Yattha āpo ca pathavī ca tejo vāyo na gādhati /
na tattha sukkā jotanti ādicco na ppakāsati. // ApTha_54,533. // 
in progress 
Na tattha candimā bhāti tamo tattha na vijjati /
yadā ca attanā vedī16 *muni mo*nena brāhmaṇo. // ApTha_54,533. // 
in progress 
Atha rūpā arūpā ca sukhadukkhā vimuccati17 // ApTha_54,533. // 
in progress 
icc evaṃ abhaṇī nātho tilokasaraṇo munī ti. 
in progress 
Itthaṃ sudaṃ āyasmā Bāhiyo thero i. g. a-ti. 
in progress 
Bāhiyattherassa apadānaṃ samattaṃ. 
in progress 
(479) 534. Mahākoṭṭhika. 
in progress 
Padumuttaro nāma jino sabbalokavidū muni /
ito satasahassamhi kappe uppajji cakkhumā. // ApTha_54,534. // 
in progress 
Ovādako viññāpako tārako sabbapāṇinaṃ /
desanākusalo Buddho tāresi janataṃ bahuṃ. // ApTha_54,534. // 
in progress 
Anukampako kāruṇiko hitesī sabbapāṇinaṃ /
sampatte titthiye sabbe pañcasīle patiṭṭhapi. // ApTha_54,534. // 
in progress 
Evaṃ nirākulaṃ āsi suññataṃ titthiyehi ca /
vicittaṃ arahantehi vasībhūtehi tādihi. // ApTha_54,534. // 
in progress 
Ratanānaṭṭhapañ*ñāsaṃ ugga*to so mahāmuni /
kañcanagghiyasaṅkāso battiṅsavaralakkhaṇo. // ApTha_54,534. // 
in progress 
Vassasatasahassāni āyuṃ vijjati tāvade /
tāvatā tiṭṭhamānaso tāresi janataṃ bahuṃ. // ApTha_54,534. // 
in progress 
Tadā 'haṃ Haṃsavatiyā brāhmaṇo vedapāragū /
*upetvā* sattapāraṅgaṃ assosiṃ dhammadesanaṃ. // ApTha_54,534. // 
in progress 
Tadā so sāvakaṃ vīro pabhinna-mati-gocaraṃ /
atthe dhamme ca nerutte paṭibhāne ca kovidaṃ // ApTha_54,534. // 
in progress 
Ṭhapesi etad aggamhi. Taṃ sutvā mudito ahaṃ /
sasāvakaṃ jinavaraṃ sattāhaṃ bhojayiṃ tadā. // ApTha_54,534. // 
in progress 
Dusseh’ acchādayitvāna sasissaṃ Buddhasāgaraṃ /
nipacca pādamūlamhi taṃ ṭhānaṃ patthayiṃ ahaṃ // ApTha_54,534. // 
in progress 
Tato avoca lokaggo: passath’ etaṃ dijuttamaṃ /
vinataṃ pādamūle me kamalodarasappabhaṃ. // ApTha_54,534. // 
in progress 
Buddhaseṭṭhassa bhikkhussa ṭhānaṃ patthayate ayaṃ /
tāya saddhāya cāgena tena dhammassavena ca // ApTha_54,534. // 
in progress 
Sabbattha sukhito hutvā saṃsaritvā bhavābhave /
anāgatamhi addhāne lacchate taṃ manorathaṃ. // ApTha_54,534. // 
in progress 
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_54,534. // 
in progress 
(480) Tassa dhammesu dāyādo oraso dhammanimmito /
Koṭṭhito nāma nāmena hessati satthu sāvako. // ApTha_54,534. // 
in progress 
Taṃ sutvā mudito hutvā yāvajīvaṃ tadā jinaṃ /
mettacitto paricariṃ sato paññāsamāhito. // ApTha_54,534. // 
in progress 
Tena kammavipākena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch' ahaṃ // ApTha_54,534. // 
in progress 
Satānaṃ tīṇikkhattuñ ca devarajjam akārayiṃ /
satānaṃ pañcakkhattuñ ca cakkavatti ahos’ ahaṃ // ApTha_54,534. // 
in progress 
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ /
sabbattha sukhito āsiṃ tassa kammassa vāhasā. // ApTha_54,534. // 
in progress 
Duve bhave saṃsarāmi devatte atha mānuse /
aññaṃ gatiṃ na gacchāmi suciṇṇassa idaṃ phalaṃ. // ApTha_54,534. // 
in progress 
Duve kule pajāyāmi khattiye atha brāhmaṇe /
nīce kule na jāyāmi suciṇṇassa idaṃ phalaṃ. // ApTha_54,534. // 
in progress 
Pacchime bhave sampatte brahmabandhu ahos’ ahaṃ /
Sāvatthiyaṃ vippakule pacchā jāto mahaddhane. // ApTha_54,534. // 
in progress 
Mātā Candavatī nāma pitā me Assalāyano /
yadā me pitaraṃ Buddho vinayī sabbabuddhiyā6 // ApTha_54,534. // 
in progress 
Tadā pasanno sugate pabbajiṃ anagāriyaṃ. /
Moggallāno ācariyo upajjhāyo Sarisambhavo8 // ApTha_54,534. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login