You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Cattālīse ito kappe Varuṇo nāma khattiyo /
sattaratanasampanno cakkavatti mahabbalo. // ApTha_8,75. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_8,75. // 
in progress 
Itthaṃ sudaṃ āyasmā Ekasaññako thero imā gāthāyo abhāsitthā ti. 
in progress 
Ekasaññakatherassa apadānaṃ samattaṃ. 
in progress 
76. Tiṇasanthāradāyaka. 
in progress 
Himavantass’ avidūre mahājātassaro ahū /
satapattehi sañchanno nānāsakuṇamālayo. // ApTha_8,76. // 
in progress 
Tamhi nahātvā pivitvā ca avidūre vasām’ ahaṃ /
addasaṃ samaṇānaggaṃ gacchantaṃ anilañjase. // ApTha_8,76. // 
in progress 
Mama saṅkappām aññāya satthā loke anuttaro /
abbhato oruhitvāna bhūmiy’ aṭṭhāsi tāvade. // ApTha_8,76. // 
in progress 
Visāṇena tiṇaṃ gayha nisīdanam adās’ ahaṃ /
nisīdi bhagavā tattha Tisso lokavināyako. // ApTha_8,76. // 
in progress 
Sakaṃ cittaṃ pasādetvā avandiṃ lokanāyakaṃ /
paṭikuṭiko avasakkiṃ nijjhāyanto mahāmuniṃ. // ApTha_8,76. // 
in progress 
Tena cittappasādena Nimmānaṃ upapajj’ ahaṃ /
duggatiṃ nābhijānāmi santhārassa idaṃ phalaṃ. // ApTha_8,76. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login