You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Aṭṭhatiṃsamhi kappamhi aṭṭha Dīghāyunāmakā /
satthimh’ ito kappasate duve Varuṇanāmakā. // ApTha_7,66. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanaṃ ti. // ApTha_7,66. // 
in progress 
Itthaṃ sudaṃ āyasmā Sucintito thero imā gāthāyo abhāsitthā ti. 
in progress 
Sucintitatherassa apadānaṃ samattaṃ. 
in progress 
(116) 67. Vatthadāyaka. 
in progress 
Pakkhī jāto tadā āsiṃ supaṇṇo garuḷādhipo /
addasaṃ virajaṃ buddhaṃ gacchantaṃ Gandhamādanaṃ // ApTha_7,67. // 
in progress 
Jahitvā garuḷavaṇṇaṃ māṇavatthaṃ adhārayiṃ /
ekaṃ vatthaṃ mayā dinnaṃ dipadindassa tādino. // ApTha_7,67. // 
in progress 
Naṃ ca dussaṃ paṭiggayha Buddho lokagganāyako /
antalikkhe ṭhito satthā imā gāthā abhāsatha: // ApTha_7,67. // 
in progress 
Iminā vatthadānena cittassa paṇidhīhi ca /
pahāya garuḷāyoniṃ devaloke ramissati. // ApTha_7,67. // 
in progress 
Atthadassī tu bhagavā lokajeṭṭho narāsabho /
vatthadānaṃ pasaṃsitvā pakkāmi uttarāmukho. // ApTha_7,67. // 
in progress 
Bhave nibbattamānamhi honti me vatthasampadā /
ākāse chadanaṃ hoti vatthadānass’ idaṃ phalaṃ. // ApTha_7,67. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login