You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Catunavut’ ito kappe yaṃ saññaṃ bhāvayiṃ tadā /
tam saññaṃ bhāvaya*ntassa patto me* āsavakkhayo. // ApTha_2,19. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_2,19. // 
in progress 
Itthaṃ sudaṃ āyasmā Sopāko thero imā gāthāyo abhāsitthā ti. 
in progress 
Sopākatherassa apadānaṃ samattaṃ. 
in progress 
20. {Sumaṅgala}. 
in progress 
Āhutiṃ yiṭṭhukāmo 'haṃ paṭiyādetvāna bhojanaṃ /
brāhmaṇe paṭimānento visāle mālake ṭhito. // ApTha_2,20. // 
in progress 
Ath’ addasāsiṃ sambu*ddhaṃ Piyadassiṃ* mahāyasaṃ /
sabbalokavinetāraṃ sayambhuṃ aggapuggalaṃ. // ApTha_2,20. // 
in progress 
Bhagavantaṃ jutimantaṃ sāvakehi purakkhataṃ /
ādiccam iva rocantaṃ rathiyaṃ pavisantakaṃ. // ApTha_2,20. // 
in progress 
Añjalim paggahetvāna sakaṃ cittaṃ pasādayiṃ /
manasā 'va nimantesiṃ: *‘āgacchatu* mahāmuni.’ // ApTha_2,20. // 
in progress 
Mama saṅkappam aññāya satthā loke anuttaro /
khīṇāsavasahassehi mama dvāraṃ upāgami // ApTha_2,20. // 
in progress 
‘Namo te purisājañña namo te purisuttama! /
pāsādaṃ abhirūhitvā sīhāsane nisīda tvaṃ.’ // ApTha_2,20. // 
in progress 
Danto danta*parivāro tiṇṇo* tārayataṃ varo /
pāsādaṃ abhirūhitvā nisīdi pavarāsane. // ApTha_2,20. // 
in progress 
Yam me atthi sake gehe āmisaṃ paccupaṭṭhitaṃ /
tāhaṃ buddhassa pādāsiṃ pasanno sehi pāṇihi. // ApTha_2,20. // 
in progress 
Pasannacitto sumano vedajāto kata*ñjalī /
Buddhaseṭṭhaṃ nama*ssāmi: ‘aho buddhass’ uḷāratā. // ApTha_2,20. // 
in progress 
(066) Aṭṭhannaṃ payirupāsataṃ bhuñjaṃ khīṇāsavā bahū /
tuyh’ ev’ eso ānubhāvo saraṇan taṃ upem’ ahaṃ'. // ApTha_2,20. // 
in progress 
Piyadassī ca bhagavā lokajeṭṭho narāsabho /
bhikkhusaṅghe nisīditvā imā gāthā abhāsatha: // ApTha_2,20. // 
in progress 
"Yo so saṅghaṃ abhojesi ujubhūtaṃ samāhitaṃ /
Tathāgataṃ ca sambuddhaṃ suṇotha mama bhāsato: // ApTha_2,20. // 
in progress 
Sattavīsatikkhattuṃ so devarajjaṃ karissati /
sakakammābhiraddho so devaloke ramissati. // ApTha_2,20. // 
in progress 
Dasañ c’ aṭṭhañ ca kkhattuṃ so cakkavatti bhavissati /
pathavyā rajjaṃ pañcasataṃ vasudhaṃ āvasissati". // ApTha_2,20. // 
in progress 
Araññaṃ vanam ogayha kānanaṃ vyagghasevitaṃ /
padhānapadahitvāna kilesā jhāpitā mayā. // ApTha_2,20. // 
in progress 
Aṭṭhārase kappasate yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi bhattadānass idaṃ phalaṃ. // ApTha_2,20. // 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_2,20. // 
Itthaṃ sudaṃ āyasmā Sumaṅgalo thero imā gāthāyo abhāsitthā ti. 
in progress  in progress  in progress 
Sumaṅgalatherassa apadānaṃ samattaṃ.  Uddānaṃ:-- 
in progress  in progress 
Sīhāsanī Ekatthambhī Nando ca Culla-Panthako9 
in progress 
Pilindo Rāhulo ceva Vaṅganto Raṭṭhapālako. 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login