You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
(074) Satasahasse ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi dhajadānass idaṃ phalaṃ. // ApTha_3,22. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_3,22. // 
in progress 
Itthaṃ sudaṃ āyasmā Upavāṇo thero imā gāthāyo abhāsitthā ti. 
in progress 
Upavāṇattherassa apadānaṃ samattaṃ. 
in progress 
23. Tīṇisaraṇāgamaniya. 
in progress 
Nagare Candavatiyā mātupaṭṭhāyako ahuṃ /
andhā mātāpitā mayhaṃ te posemi ahaṃ tadā. // ApTha_3,23. // 
in progress 
Rahogato nisīditvā evaṃ cintes’ ahaṃ tadā /
pose*nto mātāpitaro pabba*jjaṃ na labhām’ ahaṃ // ApTha_3,23. // 
in progress 
Tamandhakārā pihitā tividhaggī pi ḍayhare /
etādise bhaye jāte n’ atthi koci vināyako. // ApTha_3,23. // 
in progress 
Buddho loke samuppanno dippati jinasāsanaṃ /
sakkā uttaritum attā puññakammena *jantunā* // ApTha_3,23. // 
in progress 
Uggayha {tīṇisaraṇe} paripuṇṇāni gopayaṃ /
tena kammena sukatena parimokkhāmi duggatiṃ // ApTha_3,23. // 
in progress 
Nisabho nāma samaṇo Buddhassa aggasāvako /
tam ahaṃ upagantvāna saraṇāgamanaṃ gahiṃ. // ApTha_3,23. // 
in progress 
Vassasatasahassāni āyu *vijjati* tāvade /
tāvatā saraṇāgamaṇaṃ paripuṇṇam agopayiṃ. // ApTha_3,23. // 
in progress 
Carime vattamāṇamhi saraṇan tam anussariṃ /
tena kammena sukatena Tāvatiṃsaṃ agaṃch’ ahaṃ // ApTha_3,23. // 
in progress 
Devaloke gato santo puññakammasamāhito /
yaṃ desaṃ upapajjāmi aṭṭhahetū labhām' ahaṃ. // ApTha_3,23. // 
in progress 
(075) Disāsu pūjito homi tikkhapañño bhavām ahaṃ /
sabbe devā 'nuvattanti amitabhogaṃ labhām ahaṃ. // ApTha_3,23. // 
in progress 
Suvaṇṇavaṇṇo sabbattha paṭikkanto bhavām’ ahaṃ /
mittānaṃ acalo homi yaso accuggato mamaṃ. // ApTha_3,23. // 
in progress 
Asītikkhattuṃ devindo devarajjam akārayiṃ /
dibbaṃ sukhaṃ anubhaviṃ accharāhi purakkhato. // ApTha_3,23. // 
in progress 
Pañcasattatikkhattuṃ ca cakkavattī ahos’ ahaṃ /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_3,23. // 
in progress 
Pacchime bhave sampatte puññakammasamāhito /
pure Sāvatthiyaṃ jāto mahāsāle su-aḍḍhake. // ApTha_3,23. // 
in progress 
Nagarā nikkhamitvāna dārakehi purakkhato /
sahassakhiḍḍasamaṅgī 'haṃ saṅghārāmaṃ upāgamiṃ. // ApTha_3,23. // 
in progress 
Tatth’ addasāsiṃ samaṇaṃ vippamuttaṃ nirūpadhiṃ /
so me dhammam adesesi saraṇañ ca adāsi me. // ApTha_3,23. // 
in progress 
So 'haṃ sutvāna saraṇaṃ saraṇam me anussariṃ /
ekāsane nisīditvā arahattam apāpuṇiṃ. // ApTha_3,23. // 
in progress 
Jātiyā sattavassena arahattaṃ apāpuṇiṃ /
upasampādesi sambuddho guṇam aññāya cakkhumā. // ApTha_3,23. // 
in progress 
Aparimeyye ito kappe saraṇāni agañch’ ahaṃ /
tato me sukataṃ kammaṃ phalaṃ dassesi me idha. // ApTha_3,23. // 
in progress 
Sugopitaṃ me saraṇaṃ mānasaṃ suppaṇihitaṃ /
anubhotvā yāsaṃ sabbaṃ patto 'mhi acalaṃ padaṃ. // ApTha_3,23. // 
in progress 
Yesaṃ sotāvadhān’ atthi suṇotha mama bhāsato; /
atthaṃ vo kathayissāmi samaṃ diṭṭham idaṃ mamaṃ. // ApTha_3,23. // 
in progress 
Buddho loke samuppanno vattate jinasāsanaṃ /
amatā vāditā bheri sokasallavinodanā. // ApTha_3,23. // 
in progress 
Yathā sakena thāmena puññakkhette anuttare /
adhikāraṃ kareyyātha passayissatha nibbutiṃ. // ApTha_3,23. // 
in progress 
Paggayha tīṇisaraṇe pañcasīlāni gopaya /
Buddhe cittaṃ pasādetvā dukkhass’ antaṃ karissatha. // ApTha_3,23. // 
in progress 
(076) Mamopamaṃ karitvāna sīlāni parigopiya /
aciraṃ arahattaṃ vo sabbe pi pāpuṇissatha. // ApTha_3,23. // 
in progress 
Tevijjo iddhippatto 'mhi cetopariyakovido /
sāvako te mahāvīra saraṇe vandati satthuno. // ApTha_3,23. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login