You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Bhikkhunīnaṃ dhammakathaṃ paṭipucchākariṃ ahaṃ /
sāsitā tā mayā sabbā abhaviṃsu anāsavā // ApTha_55,542. // 
in progress 
Satāni pañc’ anūnāni; tadā tuṭṭho mahāhito /
bhikkhunīnaṃ ovadataṃ agge ṭhāne ṭhapesi maṃ. // ApTha_55,542. // 
in progress 
Satasahasse kataṃ kammaṃ phalaṃ dassesi me idha /
sumutto saravego ca kilese jhāpayiṃ mama. // ApTha_55,542. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_55,542. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_55,542. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_55,542. // 
in progress 
Itthaṃ sudaṃ āyasmā Nandako thero i. g. a-ti. 
in progress 
Nandakattherassa apadānaṃ samattaṃ. 
in progress 
543. Kāḷudāyi. 
in progress 
Padumuttaro nāma jino sabbadhammesu cakkhumā /
ito satasahassamhi kappe uppajji nāyako. // ApTha_55,543. // 
in progress 
Nāyakānaṃ varo satthā guṇāguṇe vidū jino /
kataññū katavedī ca titthe yojeti pāṇino. // ApTha_55,543. // 
in progress 
Sabbaññūtena ñāṇena tulayitvā dayāsayo /
deseti pavaraṃ dhammaṃ anantaguṇasañcayo. // ApTha_55,543. // 
in progress 
Sa kadāci mahāvīro anantajanataṃ-satī /
deseti madhuraṃ dhammaṃ catusaccupasaṅhitaṃ. // ApTha_55,543. // 
in progress 
Sutvāna taṃ dhammavaraṃ ādimajjhantasobhanaṃ /
pāṇīsatasahassānaṃ dhammābhisamayo ahu. // ApTha_55,543. // 
in progress 
Ninnāditā tadā bhūmi gajjiṃsu ca payodharā /
sādhukāraṃ pavattiṃsu devabrahmanarāsurā: // ApTha_55,543. // 
in progress 
‘Aho kāruṇiko satthā aho saddhammadesanā /
aho bhavasamuddamhi nimugge uddharī jino.’ // ApTha_55,543. // 
in progress 
Evaṃ saṃvegajātesu sanarāmarabrahmasu /
kulappasādakānaggaṃ sāvakaṃ vaṇṇayi jino. // ApTha_55,543. // 
in progress 
Tadā 'haṃ Haṃsavatiyā jāto 'maccakule ahaṃ /
pāsādiko dassaniyo pahūtadhanadhaññavā. // ApTha_55,543. // 
in progress 
(501) Haṃsārāmam upeccāhaṃ vanditvā taṃ Tathāgataṃ /
suṇitvā madhuraṃ dhammaṃ kāraṃ katvā va tādino // ApTha_55,543. // 
in progress 
Nipacca pādamūle 'haṃ imaṃ vacanam abraviṃ: /
‘kulappasādakānaggo yo tayā santhuto mune /
tādiso hom’ *ahaṃ vīra Buddha*seṭṭhassa sāsane.’ // ApTha_55,543. // 
in progress 
Tadā mahākāruṇiko siñcanto vāmatena maṃ /
āha maṃ: putta vuttiṭṭha lacchase tam manorathaṃ. /
kathaṃ nāma jine kāraṃ katvāna viphalo siyā? // ApTha_55,543. // 
in progress 
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_55,543. // 
in progress 
Tassa dhammesu dāyādo oraso dhammanimmito /
Udāyi nāma nāmena hessati satthu sāvako. // ApTha_55,543. // 
in progress 
Taṃ sutvā mudito hutvā yāvajīvaṃ tadā jinaṃ /
mettacitto paricariṃ paccayehi vināyakaṃ. // ApTha_55,543. // 
in progress 
Tena kammavipākena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch ahaṃ. // ApTha_55,543. // 
in progress 
Pacchime ca bhave dāni ramme Kāpilavatthave /
jāto mahāmaccakule Suddhodana-mahīpate. // ApTha_55,543. // 
in progress 
Yadā ajāyi Siddhattho ramme Lumbini-kānane /
hitāya sabbalokassa sukhāya ca narāsabho. // ApTha_55,543. // 
in progress 
Tadahe 'va ahaṃ jāto saha ten’ eva vaḍḍhito /
piyo sahāyo dayito vissattho nītikovido. // ApTha_55,543. // 
in progress 
Ekūnatiṃso vayasā nikkhanto pabbajittha so /
chabbassāni vināmetvā āsi Buddho vināyako. // ApTha_55,543. // 
in progress 
Jetvā sasenakaṃ Māraṃ khepayitvāna āsave /
bhavaṇṇavaṃ taritvāna āsi Buddho sadevake. // ApTha_55,543. // 
in progress 
Isivhayaṃ gamitvāna vinetvā pañcavaggiye /
tato vinesi Bhagavā gantvā gantvā tahiṃ tahiṃ. // ApTha_55,543. // 
in progress 
Veneyyavinayanto so saṅgaṇhanto sadevakaṃ /
upecca Maṅgalāgiriṃ viharittha tadā jino // ApTha_55,543. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login