You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Chabbīsatimhi kappamhi cattār’ assu mahāyasā /
sattaratanasampannā rājāno cakkavattino. // ApTha_7,69. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_7,69. // 
in progress 
Itthaṃ sudaṃ āyasmā Sumano thero imā gāthāyo abhāsitthā ti. 
in progress 
Sumanattherassa apadānaṃ samattaṃ. 
in progress 
(118) 70. Pupphacaṅgoṭiya. 
in progress 
Abhītarūpaṃ sīhaṃ va garuḷaggaṃ va pakkhinaṃ /
vyagghusabhaṃ va pavaraṃ abhijātaṃ va kesariṃ // ApTha_7,70. // 
in progress 
Sikhiṃ tilokasaraṇaṃ anejaṃ aparājitaṃ /
nisinnaṃ *samaṇaggaṃ* bhikkhusaṅghapurakkhataṃ // ApTha_7,70. // 
in progress 
Caṅgoṭake ṭhapetvāna anojaṃ pupphamuttamaṃ /
sahacaṅgoṭaken' eva Buddhaseṭṭhaṃ samokiriṃ. // ApTha_7,70. // 
in progress 
Tena cittappasādena dipadinda narāsabha /
patto 'mhi acalaṭṭhānaṃ hitvā jayaparājayaṃ. // ApTha_7,70. // 
in progress 
Ekatiṃse ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi Buddhapūjāy’ idaṃ phalaṃ. // ApTha_7,70. // 
in progress 
Sampuṇṇe tiṃsakappamhi Devabhūti-sanāmakā /
sattaratanasampannā pañc’ āsuṃ cakkavattino. // ApTha_7,70. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_7,70. // 
in progress 
Itthaṃ sudaṃ āyasmā Pupphacaṅgoṭiyo thero imā gāthāyo abhāsitthā ti. 
in progress 
Pupphacaṅgoṭiyatherassa apadānaṃ samattaṃ. 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login