You are here: BP HOME > Vimalakīrtinirdeśa > fulltext
Vimalakīrtinirdeśa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Buddhakṣetrapariśuddhinidāna
Click to Expand/Collapse OptionChapter II: Acintyopāyakauśalyaparivarta
Click to Expand/Collapse OptionChapter III: Śrāvakabodhisatvavisarjanapraśna
Click to Expand/Collapse OptionChapter IV: Glānapratisaṃmodanāparivarta
Click to Expand/Collapse OptionChapter V: Acintyavimokṣasaṃdarśanaparivarta
Click to Expand/Collapse OptionChapter VI: Devatāparivartaḥ
Click to Expand/Collapse OptionChapter VII: Tathāgatagotraparivarta
Click to Expand/Collapse OptionChapter VIII: Advayadharmamukhapraveśaparivarta
Click to Expand/Collapse OptionChapter IX: Nirmitabhojanānayanaparivarta
Click to Expand/Collapse OptionChapter X: Kṣayākṣayo
Click to Expand/Collapse OptionChapter XI: Abhiratilokadhātvānayanākṣobhyatathāgatadarśanaparivarta
Click to Expand/Collapse OptionChapter XII: Nigamanaparīndanāparivarta
Click to Expand/Collapse OptionColophon
§6 āha: abhūtaparikalpasya kiṃ mūlam | 
又問 不誠之雜孰為本 
又問 虛妄分別孰為本 
又問 虛妄分別孰為本 
smras pa | yaṅ dag pa ma yin pa kun tu rtog pa’i rtsa ba gaṅ | 
Mañjuśrī: What is the root of unreal construction? 
āha: abhūtaparikalpasya viparyastā saṃjñā mūlam | 
 
答曰 顛倒想為本 
曰倒想為本 
smras pa | yaṅ dag pa ma yin pa kun rtog pa’i rtsa ba ni phyin ci log gi ’du śes so ||  
Vimalakīrti: The false concept is its root. 
āha: viparyastāyāḥ saṃjñāyāḥ kiṃ mūlam | 
 
又問 顛倒想孰為本 
又問 倒想孰為本 
smras pa | phyin ci log gi ’du śes kyi rtsa ba gaṅ | 
Mañjuśrī: What is the root of the false concept? 
āha: viparyastāyāḥ saṃjñāyā apratiṣṭhā mūlam | 
曰不住為本 
答曰 無住為本 
曰無住為本 
smras pa phyin ci log gi ’du śes kyi rtsa ba ni rten med pa’o ||  
Vimalakīrti: Baselessness. 
āha: apratiṣṭhāyāḥ kiṃ mūlam |   
   
又問 無住孰為本   
妙吉祥言 如是無住孰為其本  無垢稱言 斯問非理 所以者何 
smras pa | rten med pa’i rtsa ba gaṅ |   
Mañjuśrī: What it the root of baselessness?   
āha: yan mañjuśrīḥ apratiṣṭhānaṃ tasya kiṃ mūlaṃ bhaviṣyati |  iti hy apratiṣṭhānamūlapratiṣṭhitāḥ sarvadharmāḥ | 
如是仁者 不住之本無所為本  從不住本立一切法 
答曰 無住則無本 文殊師利  從無住本立一切法 
夫無住者 即無其本亦無所住  由無其本無所住故 即能建立一切諸法 
smras pa | ’jam dpal | gaṅ rten med pa de’i rtsa bar ’gyur ba ci źig yod do |  de ltar chos thams cad ni rten med pa’i rtsa ba la gnas pa’o ||  
Vimalakīrti: Mañjuśrī, when something is baseless, how can it have any root?  Therefore, all things stand on the root which is baseless. 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login