You are here: BP HOME > Vimalakīrtinirdeśa > fulltext
Vimalakīrtinirdeśa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Buddhakṣetrapariśuddhinidāna
Click to Expand/Collapse OptionChapter II: Acintyopāyakauśalyaparivarta
Click to Expand/Collapse OptionChapter III: Śrāvakabodhisatvavisarjanapraśna
Click to Expand/Collapse OptionChapter IV: Glānapratisaṃmodanāparivarta
Click to Expand/Collapse OptionChapter V: Acintyavimokṣasaṃdarśanaparivarta
Click to Expand/Collapse OptionChapter VI: Devatāparivartaḥ
Click to Expand/Collapse OptionChapter VII: Tathāgatagotraparivarta
Click to Expand/Collapse OptionChapter VIII: Advayadharmamukhapraveśaparivarta
Click to Expand/Collapse OptionChapter IX: Nirmitabhojanānayanaparivarta
Click to Expand/Collapse OptionChapter X: Kṣayākṣayo
Click to Expand/Collapse OptionChapter XI: Abhiratilokadhātvānayanākṣobhyatathāgatadarśanaparivarta
Click to Expand/Collapse OptionChapter XII: Nigamanaparīndanāparivarta
Click to Expand/Collapse OptionColophon
  || ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hy avadat |
teṣāṃ ca yo nirodha evamvādī mahāśramaṇaḥ ||
deyadharmo yaṃ pravaramahāyānayāyinaḥ bhikṣuśīladhvajasya yad atra puṇyaṃ tad bhavatv ācāryopādhyāyamātāpitṛpūrvaṅgamaṃ kṛtvā śakalasarātvarāśer anuttarajñānaphalāvāptaya iti ||
śrīmadgopāladevarājye samvat 12 bhādradine 29 likhiteyaṃ upasthāyakacāṇḍokasyeti || 
維摩詰經卷下   
維摩詰經卷下   
說無垢稱經卷第六   
’phags pa dri ma med par grags pas bstan pa źes bya ba theg pa chen po’i mdo rdzogs so | || |  śu lo ka stong brgyad brgya ste bam po drug go || | lo tsh’a ba ban de chos ñid tshul khrims kyis bsgyur cing źus te gtan la phab pa | | 
END OF THE VIMALAKīRTINIRDEŚASŪTRA   
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login