You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
 
 
1. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Ukkaṭṭhāyaṃ viharati Subhagavane sālarājamūle. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Sabbadhammamūlapariyāyaṃ vo bhikkhave desessāmi, taṃ suṇātha sādhukaṃ manasikarotha, bhāsissāmīti. 
Evambhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto paṭhaviṃ paṭhavito sañjānāti, paṭhaviṃ paṭhavito saññatvā paṭhaviṃ maññati, paṭhaviyā maññati, paṭhavito maññati, paṭhavim-me ti maññati, paṭhaviṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Āpaṃ āpato sañjānāti, āpaṃ āpato saññatvā āpaṃ maññati, āpasmiṃ maññati, āpato maññati, āpam-me ti maññati, āpaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Tejaṃ tejato sañjānāti, tejaṃ tejato saññatvā tejaṃ maññati, tejasmiṃ maññati, tejato maññati, tejam-me ti maññati, tejaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Vāyaṃ vāyato sañjānāti, vāyaṃ vāyato saññatvā vāyaṃ maññati, vāyasmiṃ maññati, vāyato maññati, vāyam-me ti maññati, vāyaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tas-(002)sāti vadāmi. 
Bhūte bhūtato sañjānāti, bhūte bhūtato saññatvā bhūte maññati, bhūtesu maññati, bhūtato maññati, bhūte me ti maññati, bhūte abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Deve devato sañjānāti, deve devato saññatvā deve maññati, devesu maññati, devato maññati, deve me ti maññati, deve abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Pajāpatiṃ Pajāpatito sañjānāti, Pajāpatiṃ Pajāpatito saññatvā Pajāpatiṃ maññati, Pajāpatismiṃ maññati, Pajāpatito maññati, Pajāpatim-me ti maññati, Pajāpatiṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Brahmaṃ Brahmato sañjānāti, Brahmaṃ Brahmato saññatvā Brahmaṃ maññati, Brahmani maññati, Brahmato maññati, Brahmam-me ti maññati, Brahmaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Ābhassare Ābhassarato sañjānāti, Ābhassare Ābhassarato saññatvā Ābhassare maññati, Ābhassaresu maññati, Ābhassarato maññati, Ābhassare me ti maññati, Ābhassare abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Subhakiṇṇe Subhakiṇṇato sañjānāti, Subhakiṇṇe Subhakiṇṇato saññatvā Subhakiṇṇe maññati, Subhakiṇṇesu maññati, Subhakiṇṇato maññati, Subhakiṇṇe me ti maññati, Subhakiṇṇe abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Vehapphale Vehapphalato sañjānāti, Vehapphale Vehapphalato saññatvā Vehapphale maññati, Vehapphalesu maññati, Vehapphalato maññati, Vehapphale me ti maññati, Vehapphale abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Abhibhuṃ Abhibhūto sañjānāti, Abhibhuṃ Abhibhūto saññatvā Abhibhuṃ maññati, Abhibhusmiṃ maññati, Abhibhūto maññati, Abhibhum-me ti maññati, Abhibhuṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Ākāsānañcāyatanaṃ ākāsānañcāyatanato sañjānāti, ākāsānañcāyatanaṃ ākāsānañcāyatanato saññatvā ākāsānañcāyatanaṃ maññati, ākāsānañcāyatanasmiṃ maññati, ākāsānañcāyatanato maññati, ākāsānañcāyatanam-me ti maññati, ākāsānañcāyatanaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Viññāṇañcāyatanaṃ viññāṇañcāyatanato sañjānāti, viññāṇañcāyatanaṃ viññāṇañcāyatanato saññatvā (003) viññāṇañcāyatanaṃ maññati, viññāṇañcāyatanasmiṃ maññati, viññāṇañcāyatanato maññati, viññāṇañcāyatanam-me ti maññati, viññāṇañcāyatanaṃ abhinandati; taṃ kissa hetu: 
apariññātaṃ tassāti vadāmi. 
Ākiñcaññāyatanaṃ ākiñcaññāyatanato sañjānāti, ākiñcaññāyatanaṃ ākiñcaññāyatanato saññatvā ākiñcaññāyatanaṃ maññati, ākiñcaññāyatanasmiṃ maññati ākiñcaññāyatanato maññati, ākiñcaññāyatanam-me ti maññati, ākiñcaññāyatanaṃ abhinandati; taṃ kissa hetu: 
apariññātaṃ tassāti vadāmi. 
Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato sañjānāti, nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato saññatvā nevasaññānāsaññāyatanaṃ maññati, nevasaññānāsaññāyatanasmiṃ maññati, nevasaññānāsaññāyatanato maññati, nevasaññānāsaññāyatanam-me ti maññati, nevasaññānāsaññāyatanaṃ abhinandati; 
taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Diṭṭhaṃ diṭṭhato sañjānāti, diṭṭhaṃ diṭṭhato saññatvā diṭṭhaṃ maññati, diṭṭhasmiṃ maññati, diṭṭhato maññati, diṭṭham-me ti maññati, diṭṭhaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Sutaṃ sutato sañjānāti, sutaṃ sutato saññatvā sutaṃ maññati, sutasmiṃ maññati, sutato maññati, sutam-me ti maññati, sutaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Mutaṃ mutato sañjānāti, mutaṃ mutato saññatvā mutaṃ maññati, mutasmiṃ maññati, mutato maññati, mutam-me ti maññati, mutaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Viññātaṃ viññātato sañjānāti, viññātaṃ viññātato saññatvā viññātaṃ maññati, viññātasmiṃ maññati, viññātato maññati, viññātam-me ti maññati, viññātaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Ekattaṃ ekattato sañjānāti, ekattaṃ ekattato saññatvā ekattaṃ maññati, ekattasmiṃ maññati, ekattato maññati, ekattam-me ti maññati, ekattaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Nānattaṃ nānattato sañjānāti, nānattaṃ nānattato saññatvā nānattaṃ maññati, nānattasmiṃ maññati, nānattato maññati, nānattam-me ti maññati, nānattaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Sabbaṃ sabbato sañjānāti, sabbaṃ sabbato saññatvā sabbaṃ maññati, sabbas-(004)miṃ maññati, sabbato maññati, sabbam-me ti maññati, sabbaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Nibbānaṃ nibbānato sañjānāti. 
nibbānaṃ nibbānato saññatvā nibbānaṃ maññati, nibbānasmiṃ maññati, nibbānato maññati, nibbānam-me ti maññati, nibbānaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Yo pi so bhikkhave bhikkhu sekho appattamānaso anuttaraṃ yogakkhemaṃ patthayamāno viharati, so pi paṭhaviṃ paṭhavito abhijānāti, paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ mā {maññī}, paṭhaviyā mā {maññī}, paṭhavito mā {maññī}, paṭhavim-me ti mā {maññī}, paṭhaviṃ mā {abhinandī}; taṃ kissa hetu: pariññeyyaṃ tassāti vadāmi. 
Āpaṃ --pe-- tejaṃ -- vāyaṃ -- bhūte -- deve -- Pajāpatiṃ -- Brahmaṃ -- Ābhassare -- Subhakiṇṇe -- Vehapphale -- Abhibhuṃ -- ākāsānañcāyatanaṃ -- viññāṇañcāyatanaṃ -- ākiñcaññāyatanaṃ -- nevasaññānāsaññāyatanaṃ -- diṭṭhaṃ -- sutaṃ -- mutaṃ -- viññātaṃ -- ekattaṃ -- nānattaṃ -- sabbaṃ -- nibbānaṃ nibbānato abhijānāti, nibbānaṃ nibbānato abhiññāya nibbānaṃ mā maññī, nibbānasmiṃ mā 
{maññī}, nibbānato mā {maññī}, nibbānam-me ti mā {maññī}, nibbānaṃ mā {abhinandī}; taṃ kissa hetu: pariññeyyaṃ tassāti vadāmi. 
Yo pi so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto, so pi paṭhaviṃ paṭhavito abhijānāti, paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati, paṭhaviyā na maññati, paṭhavito na maññati, paṭhavim-me ti na maññati, paṭhaviṃ nābhinandati; taṃ kissa hetu: pariññātaṃ tassāti vadāmi. 
Āpaṃ --pe-- tejaṃ --pe-- nibbānaṃ nibbānato abhijānāti, nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānam-me ti na maññati, nibbānaṃ nābhinandati; taṃ kissa hetu: pariññātaṃ tassāti vadāmi. 
Yo pi so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto, so pi paṭhaviṃ pa-(005)ṭhavito abhijānāti, paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati, paṭhaviyā na maññati, paṭhavito na maññati, paṭhavim-me ti na maññati, paṭhaviṃ nābhinandati; taṃ kissa hetu: khayā rāgassa vītarāgattā. 
Āpaṃ --pe-- tejaṃ -- pe -- nibbānaṃ nibbānato abhijānāti, nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānam-me ti na maññati, nibbānaṃ nābhinandati; taṃ kissa hetu: khayā rāgassa vītarāgattā. 
Yo pi so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto, so pi paṭhaviṃ paṭhavito abhijānāti, paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati, paṭhaviyā na maññati, paṭhavito na maññati, paṭhavim-me ti na maññati, paṭhaviṃ nābhinandati; taṃ kissa hetu: khayā dosassa vītadosattā. 
Āpaṃ --pe-- tejaṃ -- pe -- nibbānaṃ nibbānato abhijānāti, nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānam-me ti na maññati, nibbānaṃ nābhinandati; taṃ kissa hetu: khayā dosassa vītadosattā. 
Yo pi so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto, so pi paṭhaviṃ paṭhavito abhijānāti, paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati, paṭhaviyā na maññati, paṭhavito na maññati, paṭhavim-me ti na maññati, paṭhaviṃ nābhinandati; taṃ kissa hetu: khayā mohassa vītamohattā. 
Āpaṃ --pe-- tejaṃ -- pe-- nibbānaṃ nibbānato abhijānāti. 
nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānam-me ti na maññati, nibbānaṃ nābhinandati; taṃ kissa hetu: khayā mohassa vītamohattā. 
Tathāgato pi bhikkhave arahaṃ sammāsambuddho paṭhaviṃ paṭhavito abhijānāti, paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati, paṭhaviyā na maññati, paṭhavito na maññati, paṭhavim-me ti na maññati, paṭhaviṃ nābhinan-(006)dati; taṃ kissa hetu: pariññātaṃ Tathāgatassāti vadāmi. 
Apaṃ --pe-- tejaṃ --pe-- nibbānaṃ nibbānato abhijānāti, nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānam-me ti na maññati, nibbānaṃ nābhinandati; taṃ kissa hetu: pariññātaṃ Tathāgatassāti vadāmi. 
Tathāgato pi bhikkhave arahaṃ sammāsambuddho paṭhaviṃ paṭhavito abhijānāti, paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati, paṭhaviyā na maññati, paṭhavito na maññati, paṭhavim-me ti na maññati, paṭhaviṃ nābhinandati; taṃ kissa hetu: nandī dukkhassa mūlan ti iti viditvā. 
bhavā jāti, bhūtassa jarāmaraṇan-ti. Tasmātiha bhikkhave Tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho ti vadāmi. 
Āpaṃ --pe-- tejaṃ --pe-- nibbānaṃ nibbānato abhijānāti, nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānam-me ti na maññati, nibbānaṃ nābhinandati; taṃ kissa hetu: nandī dukkhassa mūlan-ti iti viditvā, bhavā jāti, bhūtassa jarāmaraṇan-ti. Tasmātiha bhikkhave Tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho ti vadāmīti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
MŪLAPARIYĀYASUTTAṂ PAṬHAMAṂ. 
2. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Sabbāsavasaṃvarapariyāyaṃ vo bhikkhave desessāmi, taṃ su-(007)ṇātha sādhukaṃ manasikarotha, bhāsissāmīti. 
Evam-bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etadavoca: 
Jānato ahaṃ bhikkhave passato āsavānaṃ khayaṃ vadāmi, no ajānato no apassato. 
Kiñ-ca bhikkhave jānato kiṃ passato āsavānaṃ khayo hoti: yoniso ca manasikāraṃ ayoniso ca manasikāraṃ. 
Ayoniso bhikkhave manasikaroto anuppannā c’ eva āsavā uppajjanti uppannā ca āsavā pavaḍḍhanti, yoniso ca bhikkhave manasikaroto anuppannā c’ 
eva āsavā na uppajjanti uppannā ca āsavā pahīyanti. 
Atthi bhikkhave āsavā dassanā pahātabbā, atthi āsavā saṃvarā pahātabbā, atthi āsavā paṭisevanā pahātabbā, atthi āsavā adhivāsanā pahātabbā, atthi āsavā parivajjanā pahātabbā, atthi āsavā vinodanā pahātabbā, atthi āsavā bhāvanā pahātabbā. 
Katame ca bhikkhave āsavā dassanā pahātabbā: 
Idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto manasikaraṇīye dhamme na-ppajānāti amanasikaraṇīye dhamme na-ppajānāti; so manasikaraṇīye dhamme appajānanto amanasikaraṇīye dhamme appajānanto ye dhammā na manasikaraṇīyā te dhamme manasikaroti, ye dhammā manasikaraṇīyā te dhamme na manasikaroti. 
Katame ca bhikkhave dhammā na manasikaraṇīyā ye dhamme manasikaroti: 
Y-assa bhikkhave dhamme manasikaroto anuppanno vā kāmāsavo uppajjati uppanno vā kāmāsavo pavaḍḍhati, anuppanno vā bhavāsavo uppajjati uppanno vā bhavāsavo pavaḍḍhati, anuppanno vā avijjāsavo uppajjati uppanno vā avijjāsavo pavaḍḍhati, ime dhammā na manasikaraṇīyā ye dhamme manasikaroti. 
Katame ca bhikkhave dhammā manasikaraṇīyā ye dhamme na manasikaroti: 
Y-assa bhikkhave dhamme manasikaroto anuppanno vā kāmāsavo na uppajjati uppanno vā kāmāsavo pahīyati, anuppanno vā bhavāsavo na uppajjati uppanno vā bhavāsavo pahīyati, anuppanno vā avijjāsavo na uppajjati uppanno vā avijjāsavo pahīyati, ime dhammā manasikaraṇīyā ye dhamme na manasikaroti. 
Tassa amanasi-(008)karaṇīyānaṃ dhammānaṃ manasikārā manasikaraṇīyānaṃ dhammānaṃ amanasikārā anuppannā c’ eva āsavā uppajjanti uppannā ca āsavā pavaḍḍhanti. 
So evaṃ ayoniso manasikaroti: 
Ahosin-nu kho ahaṃ atītam-addhānaṃ, na nu kho ahosiṃ atītam-addhānaṃ, kin-nu kho ahosiṃ atītamaddhānaṃ, kathan-nu kho ahosiṃ atītam-addhānaṃ, kiṃ hutvā kiṃ ahosiṃ nu kho ahaṃ atītam-addhānaṃ; bhavissāmi nu kho ahaṃ anāgatam-addhānaṃ, na nu kho bhavissāmi anāgatam-addhānaṃ, kin-nu kho bhavissāmi anāgatam-addhānaṃ, kathan-nu kho bhavissāmi anāgatamaddhānaṃ, kiṃ hutvā kiṃ bhavissāmi nu kho ahaṃ anāgatam-addhānan-ti. Etarahi vā paccuppannam-addhānaṃ ajjhattaṃ kathaṃkathī hoti: 
Ahan-nu kho ’smi, no nu kho ’smi, kin-nu kho ’smi, kathan-nu kho ’smi, ayaṃ nu kho satto kuto āgato, so kuhiṃgāmī bhavissatīti. 
Tassa evaṃ ayoniso manasikaroto channaṃ diṭṭhīnaṃ aññatarā diṭṭhi uppajjati: 
Atthi me attā ti vā ’ssa saccato thetato diṭṭhi uppajjati, {na-tthi} me attā ti vā ’ssa saccato thetato diṭṭhi uppajjati, attanā va attānaṃ sañjānāmīti vā ’ssa saccato thetato diṭṭhi uppajjati, attanā va anattānaṃ sañjānāmīti vā 
’ssa saccato thetato diṭṭhi uppajjati, anattanā va attānaṃ sañjānāmīti vā ’ssa saccato thetato diṭṭhi uppajjati. 
Atha vā pan’ assa evaṃ diṭṭhi hoti: 
Yo me ayaṃ attā vado vedeyyo tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedeti, so kho pana me ayaṃ attā nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tath’ eva ṭhassatīti. 
Idaṃ vuccati bhikkhave diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ. 
Diṭṭhisaṃyojanasaṃyutto bhikkhave assutavā puthujjano na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmā ti vadāmi. 
Sutavā ca kho bhikkhave ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto manasikaraṇīye dhamme pajānāti amanasikaraṇīye dhamme pajānāti; so manasikaraṇīye dhamme pajānanto amanasikaraṇīye dhamme pajānanto ye dhammā (009) na manasikaraṇīyā te dhamme na manasikaroti, ye dhammā manasikaraṇīyā te dhamme manasikaroti. 
Katame ca bhikkhave dhammā na manasikaraṇīyā ye dhamme na manasikaroti: 
Y-assa bhikkhave dhamme manasikaroto anuppanno vā kāmāsavo uppajjati uppanno vā kāmāsavo pavaḍḍhati, anuppanno vā bhavāsavo --pe-- avijjāsavo uppajjati uppanno vā avijjāsavo pavaḍḍhati, ime dhammā na manasikaraṇīyā ye dhamme na manasikaroti. 
Katame ca bhikkhave dhammā manasikaraṇīyā ye dhamme manasikaroti: 
Y-assa bhikkhave dhamme manasikaroto anuppanno vā kāmāsavo na uppajjati uppanno vā kāmāsavo pahīyati, anuppanno vā bhavāsavo --pe-- avijjāsavo na uppajjati uppanno vā avijjāsavo pahīyati, ime dhammā manasikaraṇīyā ye dhamme manasikaroti. 
Tassa amanasikaraṇīyānaṃ dhammānaṃ amanasikārā manasikaraṇīyānaṃ dhammānaṃ manasikārā anuppannā c’ eva āsavā na uppajjanti uppannā ca āsavā pahīyanti. 
So: idaṃ dukkhan-ti yoniso manasikaroti, ayaṃ dukkhasamudayo ti yoniso manasikaroti, ayaṃ dukkhanirodho ti yoniso manasikaroti, ayaṃ dukkhanirodhagāminī paṭipadā ti yoniso manasikaroti. 
Tassa evaṃ manasikaroto tīṇi saṃyojanāni pahīyanti: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso. 
Ime vuccanti bhikkhave āsavā dassanā pahātabbā. 
Katame ca bhikkhave āsavā saṃvarā pahātabbā: 
Idha bhikkhave bhikkhu paṭisaṅkhā yoniso cakkhundriyasaṃvarasaṃvuto viharati. 
Yaṃ hi ’ssa bhikkhave cakkhundriyasaṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā, cakkhundriyasaṃvaraṃ saṃvutassa viharato evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Paṭisaṅkhā yoniso sotindriyasaṃvarasaṃvuto viharati --pe-- ghānindriyasaṃvarasaṃvuto viharati -- jivhindriyasaṃvarasaṃvuto viharati -- kāyindriyasaṃvarasaṃvuto viharati -- paṭisaṅkhā yoniso manindriyasaṃvarasaṃvuto viharati. 
Yaṃ hi ’ssa bhikkhave manindriyasaṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā, manindriyasaṃvaraṃ saṃvutassa viharato evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Yaṃ hi ’ssa bhikkhave saṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā (010) vighātapariḷāhā, saṃvaraṃ saṃvutassa viharato evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Ime vuccanti bhikkhave āsavā saṃvarā pahātabbā. 
Katame ca bhikkhave āsavā paṭisevanā pahātabbā: 
Idha bhikkhave bhikkhu paṭisaṅkhā yoniso cīvaraṃ paṭisevati, yāvad-eva sītassa paṭighātāya uṇhassa paṭighātāya ḍaṃsamakasa-vātātapa-siriṃsapasamphassānaṃ paṭighātāya, yāvadeva hirikopīnapaṭicchādanatthaṃ; paṭisaṅkhā yoniso piṇḍapātaṃ paṭisevati, n’ eva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvad-eva imassa kāyassa ṭhitiyā yāpanāya, vihiṃsūparatiyā brahmacariyānuggahāya: iti purāṇañca vedanaṃ paṭihaṅkhāmi navañ-ca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti; paṭisaṅkhā yoniso senāsanaṃ paṭisevati, yāvad-eva sītassa paṭighātāya uṇhassa paṭighātāya ḍaṃsa-makasa-vātātapa-siriṃsapasamphassānaṃ paṭighātāya, yāvad-eva utuparissayavinodanaṃ paṭisallāṇārāmatthaṃ; paṭisaṅkhā yoniso gilānapaccayabhesajjaparikkhāraṃ paṭisevati, yāvadeva uppannānaṃ veyyābādhikānaṃ vedanānaṃ paṭighātāya, abyābajjhaparamatāya. 
Yaṃ hi ’ssa bhikkhave apaṭisevato uppajjeyyuṃ āsavā vighātapariḷāhā, paṭisevato evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Ime vuccanti bhikkhave āsavā paṭisevanā pahātabbā. 
Katame ca bhikkhave āsavā adhivāsanā pahātabbā: 
Idha bhikkhave bhikkhu paṭisaṅkhā yoniso khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsa-makasa-vātātapasiriṃsapasamphassānaṃ, duruttānaṃ durāgatānaṃ vacanapathānaṃ, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti. 
Yaṃ hi ’ssa bhikkhave anadhivāsayato uppajjeyyuṃ āsavā vighātapariḷāhā, adhivāsayato evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Ime vuccanti bhikkhave āsavā adhivāsanā pahātabbā. 
Katame ca bhikkhave āsavā parivajjanā pahātabbā: 
Idha bhikkhave bhikkhu paṭisaṅkhā yoniso caṇḍaṃ hatthiṃ parivajjeti, caṇḍaṃ assaṃ parivajjeti, caṇḍaṃ goṇaṃ parivajjeti, caṇḍaṃ kukkuraṃ parivajjeti, ahiṃ khāṇuṃ kaṇṭa-(011)kadhānaṃ sobbhaṃ papātaṃ candanikaṃ oḷigallaṃ; yathārūpe anāsane nisinnaṃ yathārūpe agocare carantaṃ yathārūpe pāpake mitte bhajantaṃ viññū sabrahmacārī pāpakesu ṭhānesu okappeyyuṃ, so tañ-ca anāsanaṃ tañ-ca agocaraṃ te ca pāpake mitte paṭisaṅkhā yoniso parivajjeti. 
Yaṃ hi ’ssa bhikkhave aparivajjayato uppajjeyyuṃ āsavā vighātapariḷāhā, parivajjayato evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Ime vuccanti bhikkhave āsavā parivajjanā pahātabbā. 
Katame ca bhikkhave āsavā vinodanā pahātabbā: 
Idha bhikkhave bhikkhu paṭisaṅkhā yoniso uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantikaroti anabhāvaṃ gameti, uppannaṃ byāpādavitakkaṃ nādhivāseti pajahati vinodeti byantikaroti anabhāvaṃ gameti, uppannaṃ vihiṃsāvitakkaṃ nādhivāseti pajahati vinodeti byantikaroti anabhāvaṃ gameti, uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantikaroti anabhāvaṃ gameti. 
Yaṃ hi 
’ssa bhikkhave avinodayato uppajjeyyuṃ āsavā vighātapariḷāhā, vinodayato evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Ime vuccanti bhikkhave āsavā vinodanā pahātabbā. 
Katame ca bhikkhave āsavā bhāvanā pahātabbā: 
Idha bhikkhave bhikkhu paṭisaṅkhā yoniso satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, paṭisaṅkhā yoniso dhammavicayasambojjhaṅgaṃ bhāveti --pe-- viriyasambojjhaṅgaṃ bhāveti -- pītisambojjhaṅgaṃ bhāveti -- passaddhisambojjhaṅgaṃ bhāveti -- samādhisambojjhaṅgaṃ bhāveti -- upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. 
Yaṃ hi ’ssa bhikkhave abhāvayato uppajjeyyuṃ āsavā vighātapariḷāhā, bhāvayato evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Ime vuccanti bhikkhave āsavā bhāvanā pahātabbā. 
Yato kho bhikkhave bhikkhuno ye āsavā dassanā pahātabbā te dassanā pahīnā honti, ye āsavā saṃvarā pahātabbā te saṃvarā pahīnā honti, ye āsavā paṭisevanā pahātabbā te paṭisevanā pahīnā honti, ye āsavā adhivāsanā pahātabbā te adhivāsanā pahīnā honti, ye āsavā parivajjanā (012) pahātabbā te parivajjanā pahīnā honti, ye āsavā vinodanā pahātabbā te vinodanā pahīnā honti, ye āsavā bhāvanā pahātabbā te bhāvanā pahīnā honti, ayaṃ vuccati bhikkhave bhikkhu sabbāsavasaṃvarasaṃvuto viharati, acchecchi taṇhaṃ, vāvattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassāti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
SABBĀSAVASUTTAṂ DUTIYAṂ. 
3. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Dhammadāyādā me bhikkhave bhavatha mā āmisadāyādā; atthi me tumhesu anukampā: kinti me sāvakā dhammadāyādā bhaveyyuṃ no āmisadāyādā ti. Tumhe ca me bhikkhave āmisadāyādā bhaveyyātha no dhammadāyādā, tumhe pi tena ādissā bhaveyyātha: āmisadāyādā Satthu sāvakā viharanti no dhammadāyādā ti, aham-pi tena ādisso bhaveyyaṃ: āmisadāyādā Satthu sāvakā viharanti no dhammadāyādā ti. Tumhe ca me bhikkhave dhammadāyādā bhaveyyātha no āmisadāyādā, tumhe pi tena na ādissā bhaveyyātha: 
dhammadāyādā Satthu sāvakā viharanti no āmisadāyādā ti, aham-pi tena na ādisso bhaveyyaṃ: dhammadāyādā Satthu sāvakā viharanti no āmisadāyādā ti. Tasmātiha me bhikkhave dhammadāyādā bhavatha mā āmisadāyādā; atthi me tumhesu anukampā: kinti me sāvakā dhammadāyādā bhaveyyuṃ no āmisadāyādā ti. 
Idhāhaṃ bhikkhave bhuttāvī assaṃ pavārito paripuṇṇo pariyosito suhito yāvadattho, siyā ca me piṇḍapāto atirekadhammo chaḍḍiyadhammo, atha dve bhikkhū āgaccheyyuṃ (013) jighacchādubbalyaparetā. 
Tyāhaṃ evaṃ vadeyyaṃ: 
Ahaṃ kho ’mhi bhikkhave bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho, atthi ca me ayaṃ piṇḍapāto atirekadhammo chaḍḍiyadhammo, sace ākaṅkhatha bhuñjatha, sace tumhe na bhuñjissatha idānāhaṃ appaharite vā chaḍḍessāmi appāṇake vā udake opilāpessāmīti. 
Tatr’ ekassa bhikkhuno evam-assa: 
Bhagavā kho bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho, atthi cāyaṃ Bhagavato piṇḍapāto atirekadhammo chaḍḍiyadhammo, sace mayaṃ na bhuñjissāma idāni Bhagavā appaharite vā chaḍḍessati appāṇake vā udake opilāpessati; vuttaṃ kho pan’ etaṃ Bhagavatā: 
Dhammadāyādā me bhikkhave bhavatha mā āmisadāyādā ti; āmisaññataraṃ kho pan’ etaṃ yadidaṃ piṇḍapāto, yan-nūnāhaṃ imaṃ piṇḍapātaṃ abhuñjitvā iminā jighacchādubballena evaṃ imaṃ rattindivaṃ vītināmeyyan-ti. So taṃ piṇḍapātaṃ abhuñjitvā ten’ eva jighacchādubballena evaṃ taṃ rattindivaṃ vītināmeyya. 
Atha dutiyassa bhikkhuno evam-assa: 
Bhagavā kho bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho, atthi cāyaṃ Bhagavato piṇḍapāto atirekadhammo chaḍḍiyadhammo, sace mayaṃ na bhuñjissāma idāni Bhagavā appaharite vā chaḍḍessati appāṇake vā udake opilāpessati, yan-nūnāhaṃ imaṃ piṇḍapātaṃ bhuñjitvā jighacchādubballaṃ paṭivinetvā evaṃ imaṃ rattindivaṃ vītināmeyyan-ti. 
So taṃ piṇḍapātaṃ bhuñjitvā jighacchādubballaṃ paṭivinetvā evaṃ taṃ rattindivaṃ vītināmeyya. 
Kiñcāpi so bhikkhave bhikkhu taṃ piṇḍapātaṃ bhuñjitvā jighacchādubballaṃ paṭivinetvā evaṃ taṃ rattindivaṃ vītināmeyya, atha kho asu yeva me purimo bhikkhu pujjataro ca pāsaṃsataro ca; taṃ kissa hetu: taṃ hi tassa bhikkhave bhikkhuno dīgharattaṃ appicchatāya santuṭṭhiyā sallekhāya subharatāya viriyārambhāya saṃvattissati. 
Tasmātiha me bhikkhave dhammadāyādā bhavatha mā āmisadāyādā; atthi me tumhesu anukampā: 
kinti me sāvakā dhammadāyādā bhaveyyuṃ no {āmisadāyādā} ti. 
Idam-avoca Bhagavā, idaṃ vatvā Sugato uṭṭhāy’ āsanā vihāraṃ pāvisi. 
Tatra kho āyasmā Sāriputto acirapakkantassa Bhagavato bhikkhū āmantesi: 
Āvuso bhikkhavo ti. Āvuso ti kho (014) te bhikkhū āyasmato Sāriputtassa paccassosuṃ. 
Āyasmā Sāriputto etad-avoca: 
Kittāvatā nu kho āvuso Satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhanti, kittāvatā ca pana Satthu pavivittassa viharato sāvakā vivekam-anusikkhantīti. 
-- Dūrato pi kho mayaṃ āvuso āgaccheyyāma āyasmato Sāriputtassa santike etassa bhāsitassa atthamaññātuṃ, sādhu vat’ āyasmantaṃ yeva Sāriputtaṃ paṭibhātu etassa bhāsitassa attho, āyasmato Sāriputtassa sutvā bhikkhū dhāressantīti. 
-- Tena h’ āvuso suṇātha sādhukaṃ manasikarotha, bhāsissāmīti. 
Evam-āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ. 
Āyasmā Sāriputto etad-avoca: 
Idh’ āvuso Satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhanti, yesañ-ca dhammānaṃ Satthā pahānam-āha te ca dhamme na-ppajahanti, bāhulikā ca honti sāthalikā, okkamane pubbaṅgamā paviveke nikkhittadhurā. 
Tatr’ āvuso therā bhikkhū tīhi ṭhānehi gārayhā bhavanti: 
Satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantīti, iminā paṭhamena ṭhānena therā bhikkhū gārayhā bhavanti. 
Yesañ-ca dhammānaṃ Satthā pahānam-āha te ca dhamme na-ppajahantīti, iminā dutiyena ṭhānena therā bhikkhū gārayhā bhavanti. 
Bāhulikā ca sāthalikā, okkamane pubbaṅgamā paviveke nikkhittadhurā ti, iminā tatiyena ṭhānena therā bhikkhū gārayhā bhavanti. 
Therā h’ āvuso bhikkhū imehi tīhi ṭhānehi gārayhā bhavanti. 
Tatr’ āvuso majjhimā bhikkhū --pe-- navā bhikkhū tīhi ṭhānehi gārayhā bhavanti: 
Satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantīti, iminā paṭhamena ṭhānena navā bhikkhū gārayhā bhavanti. 
Yesañ-ca dhammānaṃ Satthā pahānam-āha te ca dhamme na-ppajahantīti, iminā dutiyena ṭhānena navā bhikkhū gārayhā bhavanti. 
Bāhulikā ca sāthalikā, okkamane pubbaṅgamā paviveke nikkhittadhurā ti, iminā tatiyena ṭhānena navā bhikkhū gārayhā bhavanti. 
Navā h’ āvuso bhikkhū imehi tīhi ṭhānehi gārayhā bhavanti. 
Ettāvatā kho āvuso Satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhanti. 
Kittāvatā ca pana Satthu pavivittassa viharato sāvakā (015) vivekam-anusikkhanti: 
Idh’ āvuso Satthu pavivittassa viharato sāvakā vivekam-anusikkhanti, yesañ-ca dhammānaṃ Satthā pahānam-āha te ca dhamme pajahanti, na ca bāhulikā honti na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā. 
Tatr’ āvuso therā bhikkhū tīhi ṭhānehi pāsaṃsā bhavanti: 
Satthu pavivittassa viharato sāvakā vivekam-anusikkhantīti, iminā paṭhamena ṭhānena therā bhikkhū pāsaṃsā bhavanti. 
Yesañ-ca dhammānaṃ Satthā pahānam-āha te ca dhamme pajahantīti, iminā dutiyena ṭhānena therā bhikkhū pāsaṃsā bhavanti. 
Na ca bāhulikā na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā ti, iminā tatiyena ṭhānena therā bhikkhū pāsaṃsā bhavanti. 
Therā h’ āvuso bhikkhū imehi tīhi ṭhānehi pāsaṃsā bhavanti. 
Tatr’ āvuso majjhimā bhikkhū --pe-- navā bhikkhū tīhi ṭhānehi pāsaṃsā bhavanti: 
Satthu pavivittassa viharato sāvakā vivekamanusikkhantīti, iminā paṭhamena ṭhānena navā bhikkhū pāsaṃsā bhavanti. 
Yesañ-ca dhammānaṃ Satthā pahānamāha te ca dhamme pajahantīti, iminā dutiyena ṭhānena navā bhikkhū pāsaṃsā bhavanti. 
Na ca bāhulikā na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā ti, iminā tatiyena ṭhānena navā bhikkhū pāsaṃsā bhavanti. 
Navā h’ 
āvuso bhikkhū imehi tīhi ṭhānehi pāsaṃsā bhavanti. 
Ettāvatā kho āvuso Satthu pavivittassa viharato sāvakā vivekamanusikkhanti. 
Tatr’ āvuso lobho ca pāpako doso ca pāpako, lobhassa ca pahānāya dosassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. 
Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati: 
Ayam-eva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. 
Ayaṃ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī . . . nibbānāya saṃvattati. 
Tatr’ āvuso kodho ca pāpako upanāho ca pāpako -- makkho ca pāpako paḷāso ca pāpako -- issā ca pāpikā maccherañ-ca pāpakaṃ -- māyā ca pāpikā sāṭheyyañ-ca pāpakaṃ -- thambho ca pāpako (016) sārambho ca pāpako -- māno ca pāpako atimāno ca pāpako -- mado ca pāpako pamādo ca pāpako, madassa ca pahānāya pamādassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī . . . nibbānāya saṃvattati. 
Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī . . . nibbānāya saṃvattati: 
Ayam-eva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. 
Ayaṃ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattatīti. 
Idam-avoca āyasmā Sāriputto. 
Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinandun-ti. 
DHAMMADĀYĀDASUTTAṂ TATIYAṂ. 
4. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho Jāṇussoṇi brāhmaṇo yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Jāṇussoṇi brāhmaṇo Bhagavantam etadavoca: 
Ye ’me bho Gotama kulaputtā bhavantaṃ Gotamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā bhavaṃ tesaṃ Gotamo pubbaṅgamo, bhavaṃ tesaṃ Gotamo bahukāro, bhavaṃ tesaṃ Gotamo samādapetā, bhoto ca pana Gotamassa sā janatā diṭṭhānugatiṃ āpajjatīti. 
-- Evam-etaṃ brāhmaṇa, evam-etaṃ brāhmaṇa: ye te brāhmaṇa kulaputtā mamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā ahaṃ tesaṃ pubbaṅgamo, ahaṃ tesaṃ bahukāro, ahaṃ tesaṃ samādapetā, mamañ-ca pana sā janatā diṭṭhānugatiṃ āpajjatīti. 
-- Durabhisambhavāni hi bho Gotama araññe-vanapatthāni pantāni senāsanāni, dukkaraṃ pavivekaṃ, durabhiramaṃ ekatte, haranti maññe mano vanāni samādhiṃ alabhamānassa (017) bhikkhuno ti. 
-- Evam-etaṃ brāhmaṇa, evam-etaṃ brāhmaṇa: durabhisambhavāni hi brāhmaṇa araññe-vanapatthāni pantāni senāsanāni, dukkaraṃ pavivekaṃ, dhurabhiramaṃ ekatte, haranti maññe mano vanāni samādhiṃ alabhamānassa bhikkhuno ti. 
Mayham-pi kho brāhmaṇa pubbe va sambodhā anabhisambuddhassa bodhisattass’ eva sato etad-ahosi: 
Durabhisambhavāni hi kho araññe-vanapatthāni pantāni senāsanāni, dukkaraṃ pavivekaṃ, durabhiramaṃ ekatte, haranti maññe mano vanāni samādhiṃ alabhamānassa bhikkhuno ti. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā aparisuddhakāyakammantā araññe-vanapatthāni pantāni senāsanāni paṭisevanti, aparisuddhakāyakammanta-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ aparisuddhakāyakammanto araññe-vanapatthāni pantāni senāsanāni paṭisevāmi, parisuddhakāyakammanto ’ham-asmi, ye hi vo ariyā parisuddhakāyakammantā araññe-vanapatthāni pantāni senāsanāni paṭisevanti tesam-ahaṃ aññatamo. 
Etam-ahaṃ brāhmaṇa parisuddhakāyakammantataṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā aparisuddhavacīkammantā --pe-- aparisuddhamanokammantā -- aparisuddhājīvā araññe-v. p. s. paṭisevanti, aparisuddhājīva-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ aparisuddhājīvo araññe-v. p. s. paṭisevāmi, parisuddhājīvo ’hamasmi, ye hi vo ariyā parisuddhājīvā araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. 
Etam-ahaṃ brāhmaṇa parisuddhājīvataṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā abhijjhālū kāmesu tibbasārāgā araññe-v. p. s. paṭisevanti, abhijjhālū kāmesu tibbasārāga-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ abhijjhālu kāmesu tibbasārāgo araññe-v. p. s. paṭisevāmi, anabhijjhālu ’ham-asmi, ye hi vo ariyā anabhijjhālū araññe-v. p. s. 
(018) paṭisevanti tesam-ahaṃ aññatamo. 
Etam-ahaṃ brāhmaṇa anabhijjhālutaṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā byāpannacittā paduṭṭhamanasaṅkappā araññe-v. p. s. paṭisevanti, byāpannacittapaduṭṭhamanasaṅkappa-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ byāpannacitto paduṭṭhamanasaṅkappo araññe-v. p. s. 
paṭisevāmi, mettacitto ’ham-asmi, ye hi vo ariyā mettacittā araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. 
Etamahaṃ brāhmaṇa mettacittaṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā thīnamiddhapariyuṭṭhitā araññe-v. p. s. paṭisevanti, thīnamiddhapariyuṭṭhāna-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ thīnamiddhapariyuṭṭhito araññe-v. p. s. paṭisevāmi, vigatathīnamiddho ’ham-asmi, ye hi vo ariyā vigatathīnamiddhā araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. 
Etam-ahaṃ brāhmaṇa vigatathīnamiddhataṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā uddhatā avūpasantacittā araññe-v. p. s. paṭisevanti, uddhatāvūpasantacitta-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ uddhato avūpasantacitto araññe-v. p. s. paṭisevāmi, vūpasantacitto ’ham-asmi, ye hi vo ariyā vūpasantacittā araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. 
Etam-ahaṃ brāhmaṇa vūpasantacittaṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā kaṅkhī vecikicchī araññe-v. p. s. paṭisevanti, kaṅkhi-vecikicchisandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ kaṅkhī vecikicchī araññe-v. p. s. paṭisevāmi, tiṇṇavicikiccho ’ham-asmi, ye hi vo ariyā tiṇṇavicikicchā araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. 
Etam-ahaṃ brāhmaṇa tiṇṇavicikicchataṃ attani (019) sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā attukkaṃsakā paravambhī araññe-v. p. s. paṭisevanti, attukkaṃsana-paravambhana-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ attukkaṃsako paravambhī araññe-v. p. s. paṭisevāmi, anattukkaṃsako aparavambhī ’ham-asmi, ye hi vo ariyā anattukkaṃsakā aparavambhī araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. 
Etam-ahaṃ brāhmaṇa anattukkaṃsakataṃ aparavambhitaṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā chambhī bhīrukajātikā araññe-v. p. s. paṭisevanti, chambhi-bhīrukajātikasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ chambhī bhīrukajātiko araññe-v. p. s. paṭisevāmi, vigatalomahaṃso ’hamasmi, ye hi vo ariyā vigatalomahaṃsā araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. 
Etam-ahaṃ brāhmaṇa vigatalomahaṃsataṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etadahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā lābhasakkārasilokaṃ {nikāmayamānā} araññe-v. p. s. paṭisevanti, lābhasakkārasilokanikāma-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ lābhasakkārasilokaṃ nikāmayamāno araññe-v. p. s. paṭisevāmi, appiccho ’ham-asmi, ye hi vo ariyā appicchā araññe-v. p. s. 
paṭisevanti tesam-ahaṃ aññatamo. 
Etam-ahaṃ brāhmaṇa appicchataṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā kusītā hīnaviriyā araññe-v. 
p. s. paṭisevanti, kusīta-hīnaviriya-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho paṇāhaṃ kusīto hīnaviriyo araññe-v. p. s. paṭisevāmi, āraddhaviriyo ’ham-asmi, ye hi vo ariyā āraddhaviriyā araññe-v. p. s. 
paṭisevanti tesam-ahaṃ aññatamo. 
Etam-ahaṃ brāhmaṇa āraddhaviriyataṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
(020) Ye kho keci samaṇā vā brāhmaṇā vā muṭṭhassatī asampajānā araññe-v. p. s. paṭisevanti, muṭṭhassati-asampajāna-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ muṭṭhassati asampajāno araññe-v. p. s. paṭisevāmi, upaṭṭhitasati ’ham-asmi, ye hi vo ariyā upaṭṭhitasatī araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. 
Etam-ahaṃ brāhmaṇa upaṭṭhitasatitaṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā asamāhitā vibbhantacittā araññe-v. p. s. paṭisevanti, asamāhita-vibbhantacitta-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ asamāhito vibbhantacitto araññe-v. p. s. paṭisevāmi, samādhisampanno ’ham-asmi, ye hi vo ariyā samādhisampannā araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. 
Etam-ahaṃ brāhmaṇa samādhisampadaṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Ye kho keci samaṇā vā brāhmaṇā vā duppaññā eḷamūgā araññe-v. p. s. paṭisevanti, duppañña-eḷamūga-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ duppañño eḷamūgo araññe-v. p. s. paṭisevāmi, paññāsampanno ’ham-asmi, ye hi vo ariyā paññāsampannā araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. 
Etamahaṃ brāhmaṇa paññāsampadaṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Yan-nūnāhaṃ yā tā rattiyo abhiññātā abhilakkhitā, cātuddasī pañcadasī aṭṭhamī ca pakkhassa, tathārūpāsu rattisu yāni tāni ārāmacetiyāni vanacetiyāni rukkhacetiyāni bhiṃsanakāni salomahaṃsāni tathārūpesu senāsanesu vihareyyaṃ, app-eva nāma taṃ bhayabheravaṃ passeyyan-ti. So kho ahaṃ brāhmaṇa aparena samayena yā tā rattiyo abhiññātā abhilakkhitā, cātuddasī pañcadasī aṭṭhamī ca pakkhassa, tathārūpāsu rattisu yāni tāni ārāmacetiyāni vanacetiyāni rukkhacetiyāni bhiṃsanakāni salomahaṃsāni tathārūpesu senāsanesu viharāmi. 
Tatra ca me brāhmaṇa viharato mago vā āgacchati moro vā (021) kaṭṭhaṃ pāteti vāto vā paṇṇasaṭaṃ ereti; tassa mayhaṃ evaṃ hoti: etaṃ nūna taṃ bhayabheravaṃ āgacchatīti. 
Tassa mayhaṃ brāhmaṇa etad-ahosi: 
Kin-nu kho ahaṃ aññadatthu bhayapaṭikaṅkhī viharāmi; yan-nūnāhaṃ yathābhūtaṃ yathābhūtassa me taṃ bhayabheravaṃ āgacchati tathābhūtaṃ tathābhūto va taṃ bhayabheravaṃ paṭivineyyan-ti. Tassa mayhaṃ brāhmaṇa caṅkamantassa taṃ bhayabheravaṃ āgacchati. 
So kho ahaṃ brāhmaṇa n’ eva tāva tiṭṭhāmi na nisīdāmi na nipajjāmi yāva caṅkamanto va taṃ bhayabheravaṃ paṭivinemi. 
Tassa mayhaṃ brāhmaṇa ṭhitassa taṃ bhayabheravaṃ āgacchati. 
So kho ahaṃ brāhmaṇa n’ eva tāva caṅkamāmi na nisīdāmi na nipajjāmi yāva ṭhito va taṃ bhayabheravaṃ paṭivinemi. 
Tassa mayhaṃ brāhmaṇa nisinnassa taṃ bhayabheravaṃ āgacchati. 
So kho ahaṃ brāhmaṇa n’ eva tāva nipajjāmi na tiṭṭhāmi na caṅkamāmi yāva nisinno va taṃ bhayabheravaṃ paṭivinemi. 
Tassa mayhaṃ brāhmaṇa nipannassa taṃ bhayabheravaṃ āgacchati. 
So kho ahaṃ brāhmaṇa n’ eva tāva nisīdāmi na tiṭṭhāmi na caṅkamāmi yāva nipanno va taṃ bhayabheravaṃ paṭivinemi. 
Santi kho pana brāhmaṇa eke samaṇabrāhmaṇā rattiṃ yeva samānaṃ divā ti sañjānanti, divā yeva samānaṃ rattīti sañjānanti; idam-ahaṃ tesaṃ samaṇabrāhmaṇānaṃ sammohavihārasmiṃ vadāmi. 
Ahaṃ kho pana brāhmaṇa rattiṃ yeva samānaṃ rattīti sañjānāmi, divā yeva samānaṃ divā ti sañjānāmi. 
Yaṃ kho taṃ brāhmaṇa sammā vadamāno vadeyya: asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan-ti, mam-eva taṃ sammā vadamāno vadeyya: asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan-ti. Āraddhaṃ kho pana me brāhmaṇa viriyaṃ ahosi asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. 
So kho ahaṃ brāhmaṇa vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ; vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avi-(022)takkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ; pītiyā ca virāgā upekhako ca vihāsiṃ sato ca sampajāno sukhañ-ca kāyena paṭisaṃvedesiṃ yantaṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja vihāsiṃ; sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ. 
So anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathīdaṃ: ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi, aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe; amutr’ āsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ, tatra p’ āsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno ti. Iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. 
Ayaṃ kho me brāhmaṇa rattiyā paṭhame yāme paṭhamā vijjā adhigatā. 
avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. 
So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāmi: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena (023) samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāmi. 
Ayaṃ kho me brāhmaṇa rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. 
So: idaṃ dukkhan-ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhasamudayo ti yathābhūtaṃ abbhaññāsiṃ. 
ayaṃ dukkhanirodho ti yathābhūtaṃ abbhaññāsiṃ. 
ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ abbhaññāsiṃ; ime āsavā ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ āsavasamudayo ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ āsavanirodho ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ abbhaññāsiṃ. 
Tassa me evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccittha. 
bhavāsavā pi cittaṃ vimuccittha. 
avijjāsavā pi cittaṃ vimuccittha, vimuttasmiṃ vimuttam-iti ñāṇaṃ ahosi; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsiṃ. 
Ayaṃ kho me brāhmaṇa rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. 
Siyā kho pana te brāhmaṇa evam-assa: 
Ajjāpi nūna samaṇo Gotamo avītarāgo avītadoso avītamoho, tasmā araññe-vanapatthāni pantāni senāsanāni paṭisevatīti. 
Na kho pan’ etaṃ brāhmaṇa evaṃ daṭṭhabbaṃ. 
Dve kho ahaṃ brāhmaṇa atthavase sampassamāno araññe-vanapatthāni pantāni senāsanāni paṭisevāmi: attano ca diṭṭhadhammasukhavihāraṃ sampassamāno pacchimañ-ca janataṃ anukampamāno ti. 
Anukampitarūpā ’yaṃ bhotā Gotamena pacchimā ja-(024)natā, yathā taṃ arahatā sammāsambuddhena. 
Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Upāsakam-maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti. 
BHAYABHERAVASUTTAṂ CATUTTHAṂ. 
5. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho āyasmā Sāriputto bhikkhū āmantesi: 
Āvuso bhikkhavo ti. 
Āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ. 
Āyasmā Sāriputto etad-avoca: 
Cattāro ’me āvuso puggalā santo saṃvijjamānā lokasmiṃ, katame cattāro: 
Idh’ āvuso ekacco puggalo sāṅgaṇo va samāno: atthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ nappajānāti; idha pan’ āvuso ekacco puggalo sāṅgaṇo va samāno: atthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ pajānāti. 
Idh’ āvuso ekacco puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ na-ppajānāti; idha pan’ āvuso ekacco puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ pajānāti. 
Tatr’ āvuso yvāyaṃ puggalo sāṅgaṇo va samāno: atthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ na-ppajānāti. 
ayaṃ imesaṃ dvinnaṃ puggalānaṃ sāṅgaṇānaṃ yeva sataṃ hīnapuriso akkhāyati. 
Tatr’ āvuso yvāyaṃ puggalo sāṅgaṇo va samāno: 
atthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ pajānāti, ayaṃ imesaṃ dvinnaṃ puggalānaṃ sāṅgaṇānaṃ yeva sataṃ seṭṭhapuriso akkhāyati. 
Tatr’ āvuso yvāyaṃ puggalo anaṅgaṇo (025) va samāno: na-tthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ na-ppajānāti, ayaṃ imesaṃ dvinnaṃ puggalānaṃ anaṅgaṇānaṃ yeva sataṃ hīnapuriso akkhāyati. 
Tatr’ āvuso yvāyaṃ puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ pajānāti, ayaṃ imesaṃ dvinnaṃ puggalānaṃ anaṅgaṇānaṃ yeva sataṃ seṭṭhapuriso akkhāyatīti. 
Evaṃ vutte āyasmā Mahāmoggallāno āyasmantaṃ Sāriputtaṃ etad-avoca: 
Ko nu kho āvuso Sāriputta hetu ko paccayo yen’ imesaṃ dvinnaṃ puggalānaṃ sāṅgaṇānaṃ yeva sataṃ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyati; ko pan’ āvuso Sāriputta hetu ko paccayo yen’ imesaṃ dvinnaṃ puggalānaṃ anaṅgaṇānaṃ yeva sataṃ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyatīti. 
Tatr’ āvuso yvāyaṃ puggalo sāṅgaṇo va samāno: atthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ na-ppajānāti. 
tass’ etaṃ pāṭikaṅkhaṃ: na chandaṃ janessati, na vāyamissati, na viriyaṃ ārabhissati tass’ aṅgaṇassa pahānāya, so sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaṃ karissati. 
Seyyathā pi āvuso kaṃsapātī ābhatā āpaṇā vā kammārakulā vā rajena ca malena ca pariyonaddhā, tam-enaṃ sāmikā na c’ eva paribhuñjeyyuṃ na ca pariyodapeyyuṃ, rajāpathe ca naṃ nikkhipeyyuṃ, evaṃ hi sā āvuso kaṃsapātī aparena samayena saṅkiliṭṭhatarā assa malaggahītā ti. 
-- Evam-āvuso ti. 
-- Evam-eva kho āvuso yvāyaṃ puggalo sāṅgaṇo va samāno: atthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ na-ppajānāti, tass’ etaṃ pāṭikaṅkhaṃ: na chandaṃ janessati, na vāyamissati, na viriyaṃ ārabhissati tass’ aṅgaṇassa pahānāya, so sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaṃ karissati. 
Tatr’ āvuso yvāyaṃ puggalo sāṅgaṇo va samāno: 
atthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ pajānāti, tass’ etaṃ pāṭikaṅkhaṃ: chandaṃ janessati, vāyamissati, viriyaṃ ārabhissati tass’ aṅgaṇassa pahānāya, so arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṃ karissati. 
Seyyathā pi āvuso kaṃsapātī ābhatā āpaṇā vā kammārakulā vā rajena ca malena ca pariyonaddhā, tam-enaṃ sāmikā paribhuñjeyyuñ-c’ 
eva pariyodapeyyuñ-ca, na ca naṃ rajāpathe nikkhipeyyuṃ. 
(026) evaṃ hi sā āvuso kaṃsapātī aparena samayena parisuddhatarā assa pariyodātā ti. 
-- Evam-āvuso ti. 
-- Evam-eva kho āvuso yvāyaṃ puggalo sāṅgaṇo va samāno: atthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ pajānāti, tass’ etaṃ pāṭikaṅkhaṃ: chandaṃ janessati, vāyamissati, viriyaṃ ārabhissati tass’ aṅgaṇassa pahānāya, so arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṃ karissati. 
Tatr’ āvuso yvāyaṃ puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ na-ppajānāti. 
tass’ etaṃ pāṭikaṅkhaṃ: subhanimittaṃ manasikarissati, tassa subhanimittassa manasikārā rāgo cittaṃ anuddhaṃsessati, so sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaṃ karissati. 
Seyyathā pi āvuso kaṃsapātī ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tam-enaṃ sāmikā na c’ eva paribhuñjeyyuṃ na ca pariyodapeyyuṃ, rajāpathe ca naṃ nikkhipeyyuṃ, evaṃ hi sā āvuso kaṃsapātī aparena samayena saṅkiliṭṭhatarā assa malaggahītā ti. 
-- Evam-āvuso ti. 
-- Evam-eva kho āvuso yvāyaṃ puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ na-ppajānāti, tass’ etaṃ pāṭikaṅkhaṃ: subhanimittaṃ manasikarissati, tassa subhanimittassa manasikārā rāgo cittaṃ anuddhaṃsessati, so sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaṃ karissati. 
Tatr’ āvuso yvāyaṃ puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ pajānāti, tass’ etaṃ pāṭikaṅkhaṃ: subhanimittaṃ na manasikarissati, tassa subhanimittassa amanasikārā rāgo cittaṃ nānuddhaṃsessati, so arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṃ karissati. 
Seyyathā pi āvuso kaṃsapātī ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tam-enaṃ sāmikā paribhuñjeyyuñ-c’ eva pariyodapeyyuñ-ca, na ca naṃ rajāpathe nikkhipeyyuṃ, evaṃ hi sā āvuso kaṃsapātī aparena samayena parisuddhatarā assa pariyodātā ti. 
-- Evam-āvuso ti. 
-- Evam-eva kho āvuso yvāyaṃ puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaṃ aṅganan-ti yathābhūtaṃ pajānāti, tass’ etaṃ pāṭikaṅkhaṃ: subhanimittaṃ na manasikarissati, tassa subhanimittassa amanasikārā rāgo cittaṃ nānuddhaṃsessati, so arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṃ karissati. 
Ayaṃ kho āvuso (027) Moggallāna hetu ayaṃ paccayo yen’ imesaṃ dvinnaṃ puggalānaṃ sāṅgaṇānaṃ yeva sataṃ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyati; ayaṃ pan’ āvuso Moggallāna hetu ayaṃ paccayo yen’ imesaṃ dvinnaṃ puggalānaṃ anaṅgaṇānaṃ yeva sataṃ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyatīti. 
Aṅgaṇaṃ aṅgaṇan-ti āvuso vuccati, kissa nu kho etaṃ āvuso adhivacanaṃ yadidaṃ aṅgaṇan-ti. 
-- Pāpakānaṃ kho etaṃ āvuso akusalānaṃ icchāvacarānaṃ adhivacanaṃ yadidaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Āpattiñ-ca vata āpanno assaṃ, na ca maṃ bhikkhū jāneyyuṃ: āpattiṃ āpanno ti; ṭhānaṃ kho pan’ etaṃ āvuso vijjati yan-taṃ bhikkhuṃ bhikkhū jāneyyuṃ: āpattiṃ āpanno ti; jānanti maṃ bhikkhū: āpattiṃ āpanno ti. iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Āpattiñ-ca vata āpanno assaṃ, anuraho maṃ bhikkhū codeyyuṃ no saṅghamajjhe ti; ṭhānaṃ kho pan’ etaṃ āvuso vijjati yan-taṃ bhikkhuṃ bhikkhū saṅghamajjhe codeyyuṃ no anuraho; saṅghamajjhe maṃ bhikkhū codenti no anuraho ti, iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Āpattiñ-ca vata āpanno assaṃ, sappaṭipuggalo maṃ codeyya no appaṭipuggalo ti; ṭhānaṃ kho pan’ etaṃ āvuso vijjati yan-taṃ bhikkhuṃ appaṭipuggalo codeyya no sappaṭipuggalo; appaṭipuggalo maṃ codeti no sappaṭipuggalo ti, iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Aho vata mam-eva Satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṃ dhammaṃ deseyya, na aññaṃ bhikkhuṃ Satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṃ dhammaṃ deseyyāti; ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ aññaṃ bhikkhuṃ Satthā p. p. bh. dh. deseyya, na taṃ (028) bhikkhuṃ Satthā p. p. bh. dh. deseyya; aññaṃ bhikkhuṃ Satthā p. p. bh. dh. deseti. 
na maṃ Satthā p. p. bh. dh. 
desetīti, iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Aho vata mam-eva bhikkhū purakkhatvā purakkhatvā gāmaṃ bhattāya paviseyyuṃ, na aññaṃ bhikkhuṃ bhikkhū purakkhatvā purakkhatvā gāmaṃ bhattāya paviseyyun-ti; ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ aññaṃ bhikkhuṃ bhikkhū p. p. g. bhattāya paviseyyuṃ, na taṃ bhikkhuṃ bhikkhū p. p. g. bhattāya paviseyyuṃ; aññaṃ bhikkhuṃ bhikkhū p. p. g. bhattāya pavisanti. 
na maṃ bhikkhū p. p. g. bhattāya pavisantīti, iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Aho vata aham-eva labheyyaṃ bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ, na añño bhikkhu labheyya bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍan-ti; ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ añño bhikkhu labheyya bhattagge a. a. a., na so bhikkhu labheyya bhattagge a. a. a.; añño bhikkhu labhati bhattagge a. a. a., nāhaṃ labhāmi bhattagge a. a. aggapiṇḍan-ti. 
iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Aho vata aham-eva bhattagge bhuttāvī anumodeyyaṃ, na añño bhikkhu bhattagge bhuttāvī anumodeyyāti; 
ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ añño bhikkhu bh. 
bh. anumodeyya, na so bhikkhu bh. bh. anumodeyya; añño bhikkhu bh. bh. anumodati, nāhaṃ bh. bh. anumodāmīti, iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Aho vata aham-eva ārāmagatānaṃ bhikkhūnaṃ dhammaṃ deseyyaṃ, na añño bhikkhu ārāmagatānaṃ bhikkhūnaṃ dhammaṃ deseyyāti; ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ añño bhikkhu ā. bh. dh. deseyya, na so bhikkhu (029) ā. bh. dh. deseyya; añño bhikkhu ā. bh. dh. deseti, nāhaṃ ā. bh. dh. desemīti, iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Aho vata aham-eva ārāmagatānaṃ bhikkhunīnaṃ dhammaṃ deseyyaṃ --pe-- upāsakānaṃ dhammaṃ deseyyaṃ --pe-- upāsikānaṃ dhammaṃ deseyyaṃ, na añño bhikkhu ārāmagatānaṃ upāsikānaṃ dhammaṃ deseyyāti; ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ añño bhikkhu ārāmagatānaṃ upāsikānaṃ dhammaṃ deseyya, na so bhikkhu ā. u. dh. deseyya; añño bhikkhu ā. 
u. dh. deseti, nāhaṃ ā. u. dh. desemīti, iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Aho vata mam-eva bhikkhū sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ, na aññaṃ bhikkhuṃ bhikkhū sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyun-ti; ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ aññaṃ bhikkhuṃ bhikkhū s. g. m. 
pūjeyyuṃ, na taṃ bhikkhuṃ bhikkhū s. g. m. pūjeyyuṃ; 
aññaṃ bhikkhuṃ bhikkhū sakkaronti garukaronti mānenti pūjenti, na maṃ bhikkhū s. g. m. pūjentīti, iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Aho vata mam-eva bhikkhuniyo --pe-- upāsakā --pe-- upāsikā s. g. m. pūjeyyuṃ, na aññaṃ bhikkhuṃ upāsikā s. g. m. pūjeyyun-ti; ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ aññaṃ bhikkhuṃ upāsikā s. g. m. pūjeyyaṃ, na taṃ bhikkhuṃ upāsikā s. g. m. pūjeyyuṃ; aññaṃ bhikkhuṃ upāsikā s. g. m. pūjenti, na maṃ upāsikā s. g. m. 
pūjentīti, iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Aho vata aham-eva lābhī assaṃ paṇītānaṃ cīvarānaṃ, na añño bhikkhu lābhī assa paṇītānaṃ cīvarānan-ti; ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ (030) añño bhikkhu lābhī assa paṇītānaṃ cīvarānaṃ, na so bhikkhu lābhī assa paṇītānaṃ cīvarānaṃ; añño bhikkhu lābhī paṇītānaṃ cīvarānaṃ. 
nāhaṃ lābhī paṇītānaṃ cīvarānan-ti, iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Aho vata aham-eva lābhī assaṃ paṇītānaṃ piṇḍapātānaṃ --pe-- paṇītānaṃ senāsanānaṃ -- paṇītānaṃ gilānapaccayabhesajjaparikkhārānaṃ, na añño bhikkhu lābhī assa paṇītānaṃ gilānapaccayabhesajjaparikkhārānan-ti; ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ añño bhikkhu lābhī assa p. g., na so bhikkhu lābhī assa p. g.; añño bhikkhu lābhī p. g., nāhaṃ lābhī p. gilānapaccayabhesajjaparikkhārānan-ti, iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. 
Imesaṃ kho etaṃ āvuso pāpakānaṃ akusalānaṃ icchāvacarānaṃ adhivacanaṃ yadidaṃ aṅgaṇan-ti. 
Yassa kassaci āvuso bhikkhuno ime pāpakā akusalā icchāvacarā appahīnā dissanti c’ eva sūyanti ca, kiñcāpi so hoti āraññako pantasenāsano, piṇḍapātiko sapadānacārī, paṃsukūliko lūkhacīvaradharo, atha kho naṃ sabrahmacārī na sakkaronti na garukaronti na mānenti na pūjenti; taṃ kissa hetu: te hi tassa āyasmato pāpakā akusalā icchāvacarā appahīnā dissanti c’ 
eva sūyanti ca. Seyyathā pi āvuso kaṃsapātī ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tam-enaṃ sāmikā ahikuṇapaṃ vā kukkurakuṇapaṃ vā manussakuṇapaṃ vā racayitvā aññissā kaṃsapātiyā paṭikujjitvā antarāpaṇaṃ paṭipajjeyyuṃ, tam-enaṃ jano disvā evaṃ vadeyya: 
Ambho, kim-ev’ idaṃ harīyati jaññajaññaṃ viyāti; tam-enaṃ uṭṭhahitvā apāpuritvā olokeyya, tassa saha dassanena amanāpatā ca saṇṭhaheyya piṭikulyatā ca saṇṭhaheyya jegucchitā ca saṇṭhaheyya, jighacchitānam-pi na bhottukamyatā assa, pag-eva suhitānaṃ; evam-eva kho āvuso yassa kassaci bhikkhuno ime pāpakā akusalā icchāvacarā appahīnā dissanti c’ eva sūyanti ca, kiñcāpi so hoti āraññako pantasenāsano, piṇḍapātiko sapadānacārī, paṃsukūliko lūkhacīvaradharo, atha kho naṃ sabrahmacārī na sakkaronti na garu-(031)karonti na mānenti na pūjenti; taṃ kissa hetu: te hi tassa āyasmato pāpakā akusalā icchāvacarā appahīnā dissanti c’ 
eva sūyanti ca. 
Yassa kassaci āvuso bhikkhuno ime pāpakā akusalā icchāvacarā pahīnā dissanti c’ eva sūyanti ca, kiñcāpi so hoti gāmantavihārī nemantaṇiko gahapaticīvaradharo, atha kho naṃ sabrahmacārī sakkaronti garukaronti mānenti pūjenti; 
taṃ kissa hetu: te hi tassa āyasmato pāpakā akusalā icchāvacarā pahīnā dissanti c’ eva sūyanti ca. Seyyathā pi āvuso kaṃsapātī ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tam-enaṃ sāmikā sālīnaṃ odanaṃ vicitakāḷakaṃ anekasūpaṃ anekabyañjanaṃ racayitvā aññissā kaṃsapātiyā paṭikujjitvā antarāpaṇaṃ paṭipajjeyyuṃ, tam-enaṃ jano disvā evaṃ vadeyya: 
Ambho, kim-ev’ idaṃ harīyati jaññajaññaṃ viyāti; tam-enaṃ uṭṭhahitvā apāpuritvā olokeyya, tassa saha dassanena manāpatā ca saṇṭhaheyya appaṭikulyatā ca saṇṭhaheyya ajegucchitā ca saṇṭhaheyya, suhitānam-pi bhottukamyatā assa, pag-eva jighacchitānaṃ; evam-eva kho āvuso yassa kassaci bhikkhuno ime pāpakā akusalā icchāvacarā pahīnā dissanti c’ eva sūyanti ca, kiñcāpi so hoti gāmantavihārī nemantaṇiko gahapaticīvaradharo, atha kho naṃ sabrahmacārī sakkaronti garukaronti mānenti pūjenti; 
taṃ kissa hetu: te hi tassa āyasmato pāpakā akusalā icchāvacarā pahīnā dissanti c’ eva sūyanti cāti. 
Evaṃ vutte āyasmā Mahāmoggallāno āyasmantaṃ Sāriputtaṃ etad-avoca: 
Upamā maṃ āvuso Sāriputta paṭibhātīti. 
-- Paṭibhātu taṃ āvuso Moggallānāti. 
-- Ekam-idāhaṃ āvuso samayaṃ Rājagahe viharāmi Giribbaje. 
Atha khvāhaṃ āvuso pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Rājagahaṃ piṇḍāya pāvisiṃ. 
Tena kho pana samayena Samīti yānakāraputto rathassa nemiṃ tacchati, tam-enaṃ Paṇḍuputto ājīviko purāṇayānakāraputto paccupaṭṭhito hoti. 
Atha kho āvuso Paṇḍuputtassa ājīvikassa purāṇayānakāraputtassa evaṃ cetaso parivitakko udapādi: 
Aho vatāyaṃ Samīti yānakāraputto imissā nemiyā imañ-ca vaṅkaṃ imañca jimhaṃ imañ-ca dosaṃ taccheyya, evāyaṃ nemi apagatavaṅkā apagatajimhā apagatadosā suddhā ’ssa sāre patiṭ-(032)ṭhitā ti. Yathā yathā kho āvuso Paṇḍuputtassa ājīvikassa purāṇayānakāraputtassa cetaso parivitakkitaṃ hoti, tathā tathā Samīti yānakāraputto tassā nemiyā tañ-ca vaṅkaṃ tañca jimhaṃ tañ-ca dosaṃ tacchati. 
Atha kho āvuso Paṇḍuputto ājīviko purāṇayānakāraputto attamano attamanavācaṃ nicchāresi: 
Hadayā hadayaṃ maññe aññāya tacchatīti. 
Evam-eva kho āvuso ye te puggalā assaddhā jīvikatthā na saddhā agārasmā anagāriyaṃ pabbajitā, saṭhā māyāvino keṭubhino, uddhatā unnaḷā, capalā mukharā vikiṇṇavācā, indriyesu aguttadvārā, bhojane amattaññuno, jāgariyaṃ ananuyuttā, sāmaññe anapekhavanto, sikkhāya na tibbagāravā, bāhulikā sāthalikā, okkamane pubbaṅgamā paviveke nikkhittadhurā, kusītā hīnaviriyā, muṭṭhassatī asampajānā, asamāhitā vibbhantacittā, duppaññā eḷamūgā, tesaṃ āyasmā Sāriputto iminā dhammapariyāyena hadayā hadayaṃ maññe aññāya tacchati. 
Ye pana te kulaputtā saddhā agārasmā anagāriyaṃ pabbajitā, asaṭhā amāyāvino akeṭubhino, anuddhatā anunnaḷā, acapalā amukharā avikiṇṇavācā, indriyesu guttadvārā, bhojane mattaññuno, jāgariyaṃ anuyuttā, sāmaññe apekhavanto, sikkhāya tibbagāravā, na bāhulikā na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā, āraddhaviriyā pahitattā, upaṭṭhitasatī sampajānā, samāhitā ekaggacittā, 
{paññavanto} aneḷamūgā, te āyasmato Sāriputtassa imaṃ dhammapariyāyaṃ sutvā pipanti maññe ghasanti maññe vacasā c’ eva manasā ca, sādhu vata bho sabrahmacārī akusalā vuṭṭhāpetvā kusale patiṭṭhāpeti. 
Seyyathā pi āvuso itthī vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṃ nahāto uppalamālaṃ vā vassikamālaṃ vā atimuttakamālaṃ vā labhitvā ubhohi hatthehi paṭiggahetvā uttamaṅge sirasmiṃ patiṭṭhāpeyya, evam-eva kho āvuso ye te kulaputtā saddhā agārasmā anagāriyaṃ pabbajitā, asaṭhā . . ., sādhu vata bho sabrahmacārī akusalā vuṭṭhāpetvā kusale patiṭṭhāpetīti. 
Itiha te ubho mahānāgā aññamaññassa subhāsitaṃ samanumodiṃsūti. 
ANAṄGAṆASUTTAṂ PAÑCAMAṂ. 
(033) 6. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Sampannasīlā bhikkhave viharatha sampannapātimokkhā, pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhatha sikkhāpadesu. 
Ākaṅkheyya ce bhikkhave bhikkhu: sabrahmacārīnaṃ piyo c’ assaṃ manāpo garu bhāvanīyo cāti, sīlesv-ev’ assa paripūrakārī ajjhattaṃ cetosamatham-anuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ. 
Ākaṅkheyya ce bhikkhave bhikkhu: lābhī assaṃ cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārānan-ti, sīlesv-ev’ assa paripūrakārī ajjhattaṃ cetosamatham-anuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ. 
Ākaṅkheyya ce bhikkhave bhikkhu: yesāhaṃ cīvarapiṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhāraṃ paribhuñjāmi tesaṃ te kārā mahapphalā assu mahānisaṃsā ti, sīlesv-ev’ assa paripūrakārī --pe-- brūhetā suññāgārānaṃ. 
Ākaṅkheyya ce bhikkhave bhikkhu: ye me ñātisālohitā petā kālakatā pasannacittā anussaranti tesaṃ taṃ mahapphalaṃ assa mahānisaṃsan-ti, sīlesv-ev’ assa --pe-- brūhetā suññāgārānaṃ. 
Ākaṅkheyya ce bhikkhave bhikkhu: aratiratisaho assaṃ na ca maṃ arati saheyya, uppannaṃ aratiṃ abhibhuyya abhibhuyya vihareyyan-ti, sīlesv-ev’ assa paripūrakārī --pe-- brūhetā suññāgārānaṃ. 
Ākaṅkheyya ce bhikkhave bhikkhu: bhayabheravasaho assaṃ na ca maṃ bhayabheravaṃ saheyya, uppannaṃ bhayabheravaṃ abhibhuyya abhibhuyya vihareyyan-ti, sīlesv-ev’ assa paripūrakāri --pe-- b. s. Ākaṅkheyya ce bhikkhave bhikkhu: catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī assaṃ akicchalābhī akasiralābhī ti, sīlesv-ev’ assa paripūrakārī --pe-- b. s. Ākaṅkheyya ce bhikkhave bhikkhu: ye te santā vimokhā atikkamma rūpe āruppā te kāyena phassitvā vihareyyan-ti, sīlesv-ev’ assa paripūrakārī --pe-- b. s. 
(034) Ākaṅkheyya ce bhikkhave bhikkhu: tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno assaṃ avinipātadhammo niyato sambodhiparāyano ti, sīlesv-ev’ assa paripūrakārī --pe-- b. s. 
Ākaṅkheyya ce bhikkhave bhikkhu: tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī assaṃ, sakideva imaṃ lokaṃ āgantvā dukkhass’ antaṃ kareyyan-ti, sīlesvev’ assa paripūrakārī --pe-- b. s. Ākaṅkheyya ce bhikkhave bhikkhu: pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko assaṃ tatthaparinibbāyī anāvattidhammo tasmā lokā ti, sīlesv-ev’ assa paripūrakārī --pe-- b. s. Ākaṅkheyya ce bhikkhave bhikkhu: anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ, eko pi hutvā bahudhā assaṃ, bahudhā pi hutvā eko assaṃ, āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gaccheyyaṃ seyyathā pi ākāse, paṭhaviyā pi ummujjanimujjaṃ kareyyaṃ seyyathā pi udake, udake pi abhijjamāne gaccheyyaṃ seyyathā pi paṭhaviyaṃ, ākāse pi pallaṅkena kameyyaṃ seyyathā pi pakkhī sakuṇo, ime pi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimaseyyaṃ parimajjeyyaṃ, yāva brahmalokā pi kāyena vasaṃ vatteyyan-ti, sīlesv-ev’ assa paripūrakārī -- pe -- b. s. Ākaṅkheyya ce bhikkhave bhikkhu: dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṃ, dibbe ca mānuse ca, ye dūre santike cāti, sīlesvev’ assa paripūrakārī --pe-- b. s. Ākaṅkheyya ce bhikkhave bhikkhu: parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ; sarāgaṃ vā cittaṃ: sarāgaṃ cittan-ti pajāneyyaṃ, vītarāgaṃ vā cittaṃ: vītarāgaṃ cittan-ti pajāneyyaṃ, sadosaṃ vā cittaṃ: sadosaṃ cittan-ti pajāneyyaṃ, vītadosaṃ vā cittaṃ: vītadosaṃ cittan-ti pajāneyyaṃ, samohaṃ vā cittaṃ: samohaṃ cittan-ti pajāneyyaṃ, vītamohaṃ vā cittaṃ: vītamohaṃ cittan-ti pajāneyyaṃ, saṅkhittaṃ vā cittaṃ: saṅkhittaṃ cittan-ti pajāneyyaṃ, vikkhittaṃ vā cittaṃ: 
vikkhittaṃ cittan-ti pajāneyyaṃ, mahaggataṃ vā cittaṃ: 
mahaggataṃ cittan-ti pajāneyyaṃ, amahaggataṃ vā cittaṃ: 
amahaggataṃ cittan-ti pajāneyyaṃ, sa-uttaraṃ vā cittaṃ: 
sa-uttaraṃ cittan-ti pajāneyyaṃ, anuttaraṃ vā cittaṃ: anuttaraṃ cittan-ti pajāneyyaṃ, samāhitaṃ vā cittaṃ: samā-(035)hitaṃ cittan-ti pajāneyyaṃ, asamāhitaṃ vā cittaṃ: asamāhitaṃ cittan-ti pajāneyyaṃ, vimuttaṃ vā cittaṃ: vimuttaṃ cittan-ti pajāneyyaṃ, avimuttaṃ vā cittaṃ: avimuttaṃ cittan-ti pajāneyyan-ti, sīlesv-ev’ assa paripūrakārī --pe-- b. s. Ākaṅkheyya ce bhikkhave bhikkhu: anekavihitaṃ pubbenivāsaṃ anussareyyaṃ, seyyathīdaṃ: ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo {cattāḷīsampi} jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi, aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe; amutr’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ, tatrāp’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno ti. iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyyan-ti, sīlesv-ev’ assa paripūrakārī --pe-- b. s. Ākaṅkheyya ce bhikkhave bhikkhu: dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṃ: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṃ duggatim vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyan-ti, sīlesv-ev’ assa paripūrakārī ajjhattaṃ cetosamatham-anuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ. 
Ākaṅkheyya ce bhikkhave bhikkhu: āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññāya sacchi-(036)katvā upasampajja vihareyyan-ti, sīlesv-ev’ assa paripūrakārī ajjhattaṃ cetosamatham-anuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ. 
Sampannasīlā bhikkhave viharatha sampannapātimokkhā, pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhathā sikkhāpadesūti, iti yan-taṃ vuttaṃ idam-etaṃ paṭicca vuttan-ti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
ĀKAṄKHEYYASUTTAṂ CHAṬṬHAṂ. 
7. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Seyyathā pi bhikkhave vatthaṃ saṅkiliṭṭhaṃ malaggahītaṃ, tam-enaṃ rajako yasmiṃ yasmiṃ raṅgajāte upasaṃhareyya, yadi nīlakāya yadi pītakāya yadi lohitakāya yadi mañjeṭṭhakāya, dūrattavaṇṇam-ev’ assa, aparisuddhavaṇṇamev’ assa; taṃ kissa hetu: aparisuddhattā bhikkhave vatthassa; 
evam-eva kho bhikkhave citte saṅkiliṭṭhe duggati pāṭikaṅkhā. 
Seyyathā pi bhikkhave vatthaṃ parisuddhaṃ pariyodātaṃ, tam-enaṃ rajako yasmiṃ yasmiṃ raṅgajāte upasaṃhareyya, yadi nīlakāya yadi pītakāya yadi lohitakāya yadi mañjeṭṭhakāya, surattavaṇṇam-ev’ assa, parisuddhavaṇṇamev’ assa; taṃ kissa hetu: parisuddhattā bhikkhave vatthassa; 
evam-eva kho bhikkhave citte asaṅkiliṭṭhe sugati pāṭikaṅkhā. 
Katame ca bhikkhave cittassa upakkilesā: 
Abhijjhāvisamalobho cittassa upakkileso, byāpādo cittassa upakkileso, kodho c. u., upanāho c. u., makkho c. u., paḷāso c. u., issā c. u., macchariyaṃ c. u., māyā c. u., sāṭheyyaṃ c. u., thambho c. u., sārambho c. u., māno c. u., atimāno c. u., mado (037) c. u., pamādo cittassa upakkileso. 
Sa kho so bhikkhave bhikkhu: abhijjhāvisamalobho cittassa upakkileso ti iti viditvā abhijjhāvisamalobhaṃ cittassa upakkilesaṃ pajahati, byāpādo cittassa upakkileso ti iti viditvā byāpādaṃ cittassa upakkilesaṃ pajahati, kodho . . ., upanāho . . ., makkho . . ., paḷāso . . ., issā . . ., macchariyaṃ . . ., māyā . . ., sāṭheyyaṃ . . ., thambho . . ., sārambho . . ., māno . . ., atimāno . . ., mado . . ., pamādo cittassa upakkileso ti iti viditvā pamādaṃ cittassa upakkilesaṃ pajahati. 
Yato kho bhikkhave bhikkhuno: abhijjhāvisamalobho cittassa upakkileso ti iti viditvā abhijjhāvisamalobho cittassa upakkileso pahīno hoti, byāpādo . . ., kodho . . ., upanāho . . ., makkho . . ., paḷāso . . ., issā . . ., macchariyaṃ . . ., māyā . . ., sāṭheyyaṃ . . ., thambho . . ., sārambho . . ., māno . . ., atimāno . . ., mado . . ., pamādo cittassa upakkileso ti iti viditvā pamādo cittassa upakkileso pahīno hoti, so Buddhe aveccappasādena samannāgato hoti: 
Iti pi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā ti; dhamme aveccappasādena samannāgato hoti: 
Svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti; 
saṅghe aveccappasādena samannāgato hoti: 
Supaṭipanno Bhagavato sāvakasaṅgho, ujupaṭipanno Bhagavato sāvakasaṅgho, ñāyapaṭipanno Bhagavato sāvakasaṅgho sāmīcipaṭipanno Bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa, Bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassāti. 
Yathodhi kho pan’ assa cattaṃ hoti vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ. 
So: Buddhe aveccappasādena samannāgato ’mhīti labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ. 
pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati; 
dhamme aveccappasādena samannāgato ’mhīti labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhi-(038)yati; saṅghe aveccappasādena samannāgato ’mhīti labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. 
Yathodhi kho pana me cattaṃ vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhan-ti labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ, pamuditassa pīti jāyati, pītimanassa kāyo passambhati,passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. 
Sa kho so bhikkhave bhikkhu evaṃsīlo evaṃdhammo evaṃpañño sālīnañ-ce pi piṇḍapātaṃ bhuñjati vicitakāḷakaṃ anekasūpaṃ anekabyañjanaṃ n’ ev’ assa taṃ hoti antarāyāya. 
Seyyathā pi bhikkhave vatthaṃ saṅkiliṭṭhaṃ malaggahītaṃ acchaṃ udakaṃ āgamma parisuddhaṃ hoti pariyodātaṃ, ukkāmukhaṃ vā pan’ āgamma jātarūpaṃ parisuddhaṃ hoti pariyodātaṃ, evam-eva kho bhikkhave bhikkhu evaṃsīlo evaṃdhammo evaṃpañño sālīnañ-ce pi piṇḍapātaṃ bhuñjati vicitakāḷakaṃ anekasūpaṃ anekabyañjanaṃ n’ ev’ assa taṃ hoti antarāyāya. 
So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbatthatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. 
Karuṇāsahagatena cetasā --pe-- muditāsahagatena cetasā -- upekhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbatthatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. 
So: Atthi idaṃ, atthi hīnaṃ atthi paṇītaṃ, atthi imassa saññāgatassa uttariṃ nissaraṇan-ti pajānāti. 
Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati, vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīnā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pa-(039)jānāti. 
Ayaṃ vuccati bhikkhave bhikkhu sināto antarena sinānenāti. 
Tena kho pana samayena Sundarikabhāradvājo brāhmaṇo Bhagavato avidūre nisinno hoti. 
Atha kho Sundarikabhāradvājo brāhmaṇo Bhagavantaṃ etad-avoca: 
Gacchati pana bhavaṃ Gotamo Bāhukaṃ nadiṃ sināyitun-ti. 
-- Kiṃ brāhmaṇa Bāhukāya nadiyā, kiṃ Bāhukā nadī karissatīti. 
-- Mokkhasammatā hi bho Gotama Bāhukā nadī bahujanassa, puññasammatā hi bho Gotama Bāhukā nadī bahujanassa, Bāhukāya ca pana nadiyā bahujano pāpaṃ kataṃ kammaṃ pavāhetīti. 
Atha kho Bhagavā Sundarikabhāradvājaṃ brāhmaṇaṃ gāthāhi ajjhabhāsi: 
Bāhukaṃ Adhikakkañ-ca, Gayaṃ Sundarikām-api, Sarassatiṃ Payāgañ-ca, atho Bāhumatiṃ nadiṃ Niccam-pi bālo pakkhanno kaṇhakammo na sujjhati, kiṃ Sundarikā karissati, kim-Payāgo, kim-Bāhukā nadī. 
Veriṃ katakibbisaṃ naraṃ na hi naṃ sodhaye pāpakamminaṃ; 
suddhassa ye sadā phaggu, suddhass’ uposatho sadā, suddhassa sucikammassa sadā sampajjate vataṃ. 
Idh’ eva sināhi brāhmaṇa, sabbabhūtesu karohi khemataṃ; 
sace musā na bhaṇasi, sace pāṇaṃ na hiṃsasi, Sace adinnaṃ n’ ādiyasi, saddahāno amaccharī, kiṃ kāhasi Gayaṃ gantvā, udapāno pi te Gayā ti. 
Evaṃ vutte Sundarikabhāradvājo brāhmaṇo Bhagavantaṃ etad-avoca: 
Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Labheyyāhaṃ bhoto Gotamassa santike pabbajjaṃ, labheyyaṃ upasampadan-ti. Alattha kho Sundarikabhāradvājo brāhmaṇo Bhagavato santike pabbajjaṃ, alattha upasampadaṃ. 
Acirū-(040)pasampanno kho pan’ āyasmā Bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirass’ eva yass’ atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññāya sacchikatvā upasampajja vihāsi; 
khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi, aññataro kho pan’ āyasmā Bhāradvājo arahataṃ ahosīti. 
VATTHŪPAMASUTTAṂ SATTAMAṂ. 
8. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho āyasmā Mahācundo sāyanhasamayaṃ paṭisallāṇā vuṭṭhito yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Mahācundo Bhagavantaṃ etad-avoca: 
Yā imā bhante anekavihitā diṭṭhiyo loke uppajjanti attavādapaṭisaṃyuttā vā lokavādapaṭisaṃyuttā vā, ādim-eva nu kho bhante bhikkhuno manasikaroto evam-etāsaṃ diṭṭhīnaṃ pahānaṃ hoti, evam-etāsaṃ diṭṭhīnaṃ paṭinissaggo hotīti. 
Yā imā Cunda anekavihitā diṭṭhiyo loke uppajjanti attavādapaṭisaṃyuttā vā lokavādapaṭisaṃyuttā vā, yattha c’ 
etā diṭṭhiyo uppajjanti yattha ca anusenti yattha ca samudācaranti, taṃ: n’ etaṃ mama, n’ eso ’ham-asmi, na meso attā ti evam-etaṃ yathābhūtaṃ sammappaññāya passato evam-etāsaṃ diṭṭhīnaṃ pahānaṃ hoti, evam-etāsaṃ diṭṭhīnaṃ paṭinissaggo hoti. 
Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ idh’ ekacco bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti. 
Na kho pan’ ete Cunda ariyassa vinaye sallekhā vuccanti, diṭṭhadhammasukhavihārā (041) ete ariyassa vinaye vuccanti. 
Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ idh’ ekacco bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti. 
Na kho pan’ ete . . . vuccanti. 
Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ idh’ ekacco bhikkhu pītiyā ca virāgā upekhako ca vihareyya sato ca sampajāno sukhañ-ca kāyena paṭisaṃvedeyya yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti. 
Na kho pan’ ete . . . vuccanti. 
Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ idh’ ekacco bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti. 
Na kho pan’ ete Cunda ariyassa vinaye sallekhā vuccanti diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti. 
Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ idh’ ekacco bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upasampajja vihareyya; tassa evam-assa: 
sallekhena viharāmīti. 
Na kho pan’ ete Cunda ariyassa vinaye sallekhā vuccanti, santā ete vihārā ariyassa vinaye vuccanti. 
Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ idh’ ekacco bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti. 
Na kho pan’ ete Cunda . . . vuccanti. 
Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ idh’ ekacco bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti. 
Na kho pan’ ete Cunda . . . vuccanti. 
Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ idh’ ekacco bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti. 
(042) Na kho pan’ ete Cunda ariyassa vinaye sallekhā vuccanti, santā ete vihārā ariyassa vinaye vuccanti. 
Idha kho pana vo Cunda sallekho karaṇīyo: 
Pare vihiṃsakā bhavissanti, mayam-ettha avihiṃsakā bhavissāmāti sallekho karaṇīyo. 
Pare pāṇātipātī bhavissanti, mayam-ettha pāṇātipātā paṭiviratā bhavissāmāti sallekho karaṇīyo. 
Pare adinnādāyī bhavissanti, mayam-ettha adinnādānā paṭiviratā bhavissāmāti s. k. Pare abrahmacārī bhavissanti, mayamettha brahmacārī bhavissāmāti s. k. Pare musāvādī bhavissanti, mayam-ettha musāvādā paṭiviratā bhavissāmāti s. k. 
Pare pisuṇāvācā bhavissanti, mayam-ettha pisuṇāya vācāya paṭiviratā bhavissāmāti s. k. Pare pharusāvācā bhavissanti, mayam-ettha pharusāya vācāya paṭiviratā bhavissāmāti s. k. 
Pare samphappalāpī bhavissanti, mayam-ettha samphappalāpā paṭiviratā bhavissāmāti s. k. Pare abhijjhālū bhavissanti, mayam-ettha anabhijjhālū bhavissāmāti s. k. Pare byāpannacittā bhavissanti, mayam-ettha abyāpannacittā bhavissāmāti s. k. Pare micchādiṭṭhī bhavissanti, mayam-ettha sammādiṭṭhī bhavissāmāti s. k. Pare micchāsaṅkappā bhavissanti, mayamettha sammāsaṅkappā bhavissāmāti s. k. Pare micchāvācā bhavissanti, mayam-ettha sammāvācā bhavissāmāti s. k. Pare micchākammantā bhavissanti, mayam-ettha sammākammantā bhavissāmāti s. k. Pare micchāājīvā bhavissanti, mayam-ettha sammāājīvā bhavissāmāti s. k. Pare micchāvāyāmā bhavissanti, mayam-ettha sammāvāyāmā bhavissāmāti s. k. 
Pare micchāsatī bhavissanti, mayam-ettha sammāsatī bhavissāmāti s. k. Pare micchāsamādhī bhavissanti, mayamettha sammāsamādhī bhavissāmāti s. k. Pare micchāñāṇī bhavissanti, mayam-ettha sammāñāṇī bhavissāmāti s. k. 
Pare micchāvimuttī bhavissanti, mayam-ettha sammāvimuttī bhavissāmāti s. k. Pare thīnamiddhapariyuṭṭhitā bhavissanti, mayam-ettha vigatathīnamiddhā bhavissāmāti s. k. Pare uddhatā bhavissanti, mayam-ettha anuddhatā bhavissāmāti s. k. Pare vecikicchī bhavissanti, mayam-ettha tiṇṇavicikicchā bhavissāmāti s. k. Pare kodhanā bhavissanti, mayam-ettha akkodhanā: bhavissāmāti s. k. Pare upanāhī bhavissanti, mayam-ettha anupanāhī bhavissāmāti s. k. 
(043) Pare makkhī bhavissanti, mayam-ettha amakkhī bhavissāmāti s. k. Pare paḷāsī bhavissanti, mayam-ettha apaḷāsī bhavissāmāti s. k. Pare issukī bhavissanti, mayam-ettha anissukī bhavissāmāti s. k. Pare maccharī bhavissanti, mayam-ettha amaccharī bhavissāmāti s. k. Pare saṭhā bhavissanti, mayam-ettha asaṭhā bhavissāmāti s. k. Pare māyāvī bhavissanti, mayam-ettha amāyāvī bhavissāmāti s. k. 
Pare thaddhā bhavissanti, mayam-ettha atthaddhā bhavissāmāti s. k. Pare atimānī bhavissanti, mayam-ettha anatimānī bhavissāmāti s. k. Pare dubbacā bhavissanti, mayamettha suvacā bhavissāmāti s. k. Pare pāpamittā bhavissanti. 
mayam-ettha kalyāṇamittā bhavissāmāti s. k. Pare pamattā bhavissanti, mayam-ettha appamattā bhavissāmāti s. k. Pare assaddhā bhavissanti, mayam-ettha saddhā bhavissāmāti s. k. Pare ahirikā bhavissanti, mayam-ettha hirimanā bhavissāmāti s. k. Pare anottāpī bhavissanti, mayam-ettha ottāpī bhavissāmāti s. k. Pare appassutā bhavissanti, mayam-ettha bahussutā bhavissāmāti s. k. Pare kusītā bhavissanti, mayam-ettha āraddhaviriyā bhavissāmāti s. k. Pare muṭṭhassatī bhavissanti, mayam-ettha upaṭṭhitasatī bhavissāmāti s. k. Pare duppañña bhavissanti, mayamettha paññāsampannā bhavissāmāti s. k. Pare sandiṭṭhiparāmāsi-ādhānagāhi-duppaṭinissaggī bhavissanti, mayam-ettha asandiṭṭhiparāmāsi-anādhānagāhi-suppaṭinissaggī bhavissāmāti sallekho karaṇīyo. 
Cittuppādam-pi kho ahaṃ Cunda kusalesu dhammesu bahukāraṃ vadāmi, ko pana vādo kāyena vācāya anuvidhīyanāsu. 
Tasmātiha Cunda: 
Pare vihiṃsakā bhavissanti, mayam-ettha avihiṃsakā bhavissāmāti cittaṃ uppādetabbaṃ. 
Pare pāṇātipātī bhavissanti, mayam-ettha pāṇātipātā paṭiviratā bhavissāmāti cittaṃ uppādetabbaṃ --pe--. Pare sandiṭṭhiparāmāsi-ādhānagāhi-duppaṭinissaggī bhavissanti, mayam-ettha asandiṭṭhiparāmāsi-anādhānagāhi-suppaṭinissaggī bhavissāmāti cittaṃ uppādetabbaṃ. 
Seyyathā pi Cunda visamo maggo, tassāssa añño samo maggo parikkamanāya, seyyathā pi pana Cunda visamaṃ titthaṃ, tassāssa aññaṃ samaṃ titthaṃ parikkamanāya, 
(044) evam-eva kho Cunda vihiṃsakassa purisapuggalassa avihiṃsā hoti parikkamanāya, pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti parikkamanāya, adinnādāyissa p. 
adinnādānā veramaṇī h. p., abrahmacārissa p. brahmacariyaṃ h. p., musāvādissa p. musāvādā veramaṇī h. p., pisuṇāvācassa p. pisuṇāya vācāya veramaṇī h. p., pharusāvācassa p. pharusāya vācāya veramaṇī h. p., samphappalāpissa p. 
samphappalāpā veramaṇī h. p., abhijjhālussa p. anabhijjhā h. p., byāpannacittassa p. abyāpādo h. p., micchādiṭṭhissa p. 
sammādiṭṭhi h. p., micchāsaṅkappassa p. sammāsaṅkappo h. p., micchāvācassa p. sammāvācā h. p., micchākammantassa p. 
sammākammanto h. p., micchāājīvassa p. sammāājīvo h. p., micchāvāyāmassa p. sammāvāyāmo h. p., micchāsatissa p. 
sammāsati h. p., micchāsamādhissa p. sammāsamādhi h. p., micchāñāṇissa p. sammāñāṇaṃ h. p., micchāvimuttissa p. 
sammāvimutti h. p., thīnamiddhapariyuṭṭhitassa p. vigatathīnamiddhatā h. p., uddhatassa p. anuddhaccaṃ h. p., vecikicchissa p. tiṇṇavicikicchatā h. p., kodhanassa p. akkodho h. p., upanāhissa p. anupanāho h. p., makkhissa p. amakkho h. p., paḷāsissa p. apaḷāso h. p., issukissa p. anissā h.p., maccharissa p. amacchariyaṃ h. p., saṭhassa p. asāṭheyyaṃ h. p., māyāvissa p. amāyā h. p., thaddhassa p. atthaddhiyaṃ h. p., atimānissa p. anatimāno h. p., dubbacassa p. sovacassatā h. p., pāpamittassa p. kalyāṇamittatā h. p., pamattassa p. appamādo h. p., assaddhassa p. saddhā h. p., ahirikassa p. hirī h. p., anottāpissa p. ottappaṃ h. p., appassutassa p. 
bāhusaccaṃ h. p., kusītassa p. viriyārambho h. p., muṭṭhassatissa p. upaṭṭhitasatitā h. p., duppaññassa p. paññāsampadā h. p., sandiṭṭhiparāmāsi-ādhānagāhi-duppaṭinissaggissa purisapuggalassa asandiṭṭhiparāmāsi-anādhānagāhi-suppaṭinissaggitā hoti parikkamanāya. 
Seyyathā pi cunda ye keci akusalā dhammā sabbe te adhobhāvaṅgamanīyā. 
ye keci kusalā dhammā sabbe te uparibhāvaṅgamanīyā. 
evam-eva kho Cunda vihiṃsakassa purisapuggalassa avihiṃsā hoti uparibhāvāya, pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti uparibhāvāya, adinnādāyissa --pe-- sandiṭṭhiparāmāsi-ādhānagāhi-duppaṭinissag-(045)gissa purisapuggalassa asandiṭṭhiparāmāsi-anādhānagāhi-suppaṭinissaggitā hoti uparibhāvāya. 
So vata Cunda attanā palipapalipanno paraṃ palipapalipannaṃ uddharissatīti n’ etaṃ ṭhānaṃ vijjati. 
So vata Cunda attanā apalipapalipanno paraṃ palipapalipannaṃ uddharissatīti ṭhānam-etaṃ vijjati. 
So vata Cunda attanā adando avinīto aparinibbuto paraṃ damessati vinessati parinibbāpessatīti n’ etaṃ ṭhānaṃ vijjati. 
So vata Cunda attanā danto vinīto parinibbuto paraṃ damessati vinessati parinibbāpessatīti ṭhānam-etaṃ vijjati. 
Evam-eva kho Cunda vihiṃsakassa purisapuggalassa avihiṃsā hoti parinibbānāya, pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti parinibbānāya. 
adinnādāyissa p. adinnādānā veramaṇī h. p., abrahmacārissa p. brahmacariyaṃ h. p., musāvādissa p. musāvādā veramaṇī h. p., pisuṇāvācassa p. pisuṇāya vācāya veramaṇī h. p., pharusāvācassa p. pharusāya vācāya veramaṇī h. p., samphappalāpissa p. samphappalāpā veramaṇī h. p., abhijjhālussa p. anabhijjhā h. p., byāpannacittassa p. 
abyāpādo h. p., micchādiṭṭhissa p. sammādiṭṭhi h. p., micchāsaṅkappassa p. sammāsaṅkappo h. p., micchāvācassa p. sammāvācā h. p., micchākammantassa p. sammākammanto h. p., micchāājīvassa p. sammāājīvo h. p., micchāvāyāmassa p. 
sammāvāyāmo h. p., micchāsatissa p. sammāsati h. p., micchāsamādhissa p. sammāsamādhi h. p., micchāñāṇissa p. sammāñāṇaṃ h. p., micchāvimuttissa p. sammāvimutti h. p. thīnamiddhapariyuṭṭhitassa p. vigatathīnamiddhatā h. p., uddhatassa p. anuddhaccaṃ h. p., vecikicchissa p. tiṇṇavicikicchatā h. p., kodhanassa p. akkodho h. p., upanāhissa p. anupanāho h. p., makkhissa p. amakkho h. p ., paḷāsissa p. apaḷāso h. p., issukissa p. anissā h. p., maccharissa p. amacchariyaṃ h. p., saṭhassa p. asāṭheyyaṃ h. p., māyāvissa p. amāyā h. p., thaddhassa p. atthaddhiyaṃ h. p., atimānissa p. anatimāno h. p., dubbacassa p. sovacassatā h. p., pāpamittassa p. kalyāṇamittatā h. p ., pamattassa p. appamādo h. p ., assaddhassa p. 
saddhā h. p., ahirikassa p. hirī h. p., anottāpissa p. ottappaṃ h. p., appassutassa p. bāhusaccaṃ h. p., kusītassa p. viriyārambho h. p., muṭṭhassatissa upaṭṭhitasatitā h. p., duppaññassa (046) p. paññāsampadā h. p., sandiṭṭhiparāmāsi-ādhānagāhi-duppaṭinissaggissa purisapuggalassa asandiṭṭhiparāmāsi-anādhānagāhi-suppaṭinissaggitā hoti parinibbānāya. 
Iti kho Cunda desito mayā sallekhapariyāyo, desito cittuppādapariyāyo, desito parikkamanapariyāyo, desito uparibhāvapariyāyo, desito parinibbānapariyāyo. 
Yaṃ kho Cunda satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya kataṃ vo taṃ mayā. 
Etāni Cunda rukkhamūlāni, etāni suññāgārāni. 
Jhāyatha Cunda, mā pamādattha, ma pacchā vippaṭisārino ahuvattha, ayaṃ vo amhākaṃ anusāsanī ti. 
Idam-avoca Bhagavā. 
Attamano āyasmā Mahācundo Bhagavato bhāsitaṃ abhinandīti. 
SALLEKHASUTTAṂ AṬṬHAMAṂ. 
9. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho āyasmā Sāriputto bhikkhū āmantesi: 
Bhikkhavo ti. Āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ. 
Āyasmā Sāriputto etad-avoca: 
Sammādiṭṭhi sammādiṭṭhīti āvuso vuccati. 
Kittāvatā nu kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā ’ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman-ti. 
-- Dūrato pi kho mayaṃ āvuso āgaccheyyāma āyasmato Sāriputtassa santike etassa bhāsitassa attham-aññātuṃ, sādhu vat’ āyasmantaṃ yeva Sāriputtaṃ paṭibhātu etassa bhāsitassa attho, āyasmato Sāriputtassa sutvā bhikkhū dhāressantīti. 
-- Tena h’ āvuso suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. 
Evam-āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ. 
Āyasmā Sāriputto etad-avoca: 
Yato kho āvuso ariyasāvako akusalañ-ca pajānāti akusalamūlañ-ca pajānāti, kusalañ-ca pajānāti kusalamūlañ-ca (047) pajānāti, ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā ’ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. 
Katamaṃ pan’ āvuso akusalaṃ, katamaṃ akusalamūlaṃ, katamaṃ kusalaṃ, katamaṃ kusalamūlaṃ: 
Pāṇātipāto kho āvuso akusalaṃ, adinnādānaṃ akusalaṃ, kāmesu micchācāro akusalaṃ, musāvādo akusalaṃ, pisuṇā vācā akusalaṃ, pharusā vācā akusalaṃ, samphappalāpo akusalaṃ, abhijjhā akusalaṃ, byāpādo akusalaṃ, micchādiṭṭhi akusalaṃ. 
Idaṃ vuccat’ āvuso akusalaṃ. 
Katamañ-c’ āvuso akusalamūlaṃ: 
Lobho akusalamūlaṃ, doso akusalamūlaṃ. 
moho akusalamūlaṃ. 
Idaṃ vuccat’ āvuso akusalamūlaṃ. 
Katamañ-c’ āvuso kusalaṃ: 
Pāṇātipātā veramaṇī kusalaṃ, adinnādānā veramaṇī kusalaṃ, kāmesu micchācārā veramaṇī kusalaṃ, musāvādā veramaṇī kusalaṃ, pisuṇāya vācāya veramaṇī kusalaṃ, pharusāya vācāya veramaṇī kusalaṃ, samphappalāpā veramaṇī kusalaṃ, anabhijjhā kusalaṃ, abyāpādo kusalaṃ, sammādiṭṭhi kusalaṃ. 
Idaṃ vuccat’ āvuso kusalaṃ. 
Katamañ-c’ āvuso kusalamūlaṃ: 
Alobho kusalamūlaṃ, adoso kusalamūlaṃ, amoho kusalamūlaṃ. 
Idaṃ vuccat’ āvuso kusalamūlaṃ. 
Yato kho āvuso ariyasāvako evaṃ akusalaṃ pajānāti evaṃ akusalamūlaṃ pajānāti, evaṃ kusalaṃ pajānāti evaṃ kusalamūlaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe va dhamme dukkhass’ antakaro hoti. 
Ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti ujugatā ’ssa diṭṭhi, dhamme aveccappasādena samannāgato. 
āgato imaṃ saddhamman-ti. 
Sādh’ āvuso ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ Sāriputtaṃ uttariṃ pañhaṃ apucchuṃ: 
Siyā pan’ āvuso añño pi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatā ’ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman-ti. 
-- Siyā āvuso. 
Yato kho āvuso ariyasāvako āhārañ-ca pajānāti āhārasamudayañ-ca pajānāti āhāranirodhañ-ca pajānāti āhāranirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā 
’ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato (048) imaṃ saddhammaṃ. 
Katamo pan’ āvuso āhāro, katamo āhārasamudayo, katamo āhāranirodho, katamā āhāranirodhagāminī-paṭipadā: 
Cattāro ’me āvuso āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya. 
katame cattāro: 
Kabaḷiṃkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyo, viññāṇaṃ catuttho. 
Taṇhāsamudayā āhārasamudayo, taṇhānirodhā āhāranirodho, ayameva ariyo aṭṭhaṅgiko maggo āhāranirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ āhāraṃ pajānāti, evaṃ āhārasamudayaṃ pajānāti, evaṃ āhāranirodhaṃ pajānāti, evaṃ āhāranirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe va dhamme dukkhass’ antakaro hoti. 
Ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā 
’ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman-ti. 
Sādh’ āvuso ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ Sāriputtaṃ uttariṃ pañhaṃ apucchuṃ: 
Siyā pan’ āvuso añño pi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti --pe-- āgato imaṃ saddhamman-ti. 
-- Siyā āvuso. 
Yato kho āvuso ariyasāvako dukkhañ-ca pajānāti dukkhasamudayañ-ca pajānāti dukkhanirodhañ-ca pajānāti dukkhanirodhagāminī-paṭipadañ-ca pajānāti. 
ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā ’ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. 
Katamaṃ pan’ āvuso dukkhaṃ, katamo dukkhasamudayo, katamo dukkhanirodho, katamā dukkhanirodhagāminī-paṭipadā. 
Jāti pi dukkhā, jarā pi dukkhā, byādhi pi dukkhā, maraṇam-pi dukkhaṃ, sokaparidevadukkhadomanassupāyāsā pi dukkhā, yam-p’ icchaṃ na labhati tam-pi dukkhaṃ, saṅkhittena pañc’ upādānakkhandhā dukkhā. 
Idaṃ vuccat’ āvuso dukkhaṃ. 
Katamo c’ āvuso dukkhasamudayo: 
Yā ’yaṃ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathīdaṃ: kāmataṇhā bhava-(049)taṇhā vibhavataṇhā, ayaṃ vuccat’ āvuso dukkhasamudayo. 
Katamo c’ āvuso dukkhanirodho: 
Yo tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo, ayaṃ vuccat’ āvuso dukkhanirodho. 
Katamā c’ āvuso dukkhanirodhagāminī-paṭipadā: 
Ayam-eva ariyo aṭṭhaṅgiko maggo dukkhanirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi -- pe -- sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ dukkhaṃ pajānāti, evaṃ dukkhasamudayaṃ pajānāti, evaṃ dukkhanirodhaṃ pajānāti, evaṃ dukkhanirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā --pe--. Ettāvatā pi kho . . . saddhamman-ti. 
Sādh’ āvuso ti kho . . . apucchuṃ: 
Siyā pan’ āvuso añño pi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti --pe-- āgato imaṃ saddhamman-ti. 
-- Siyā āvuso. 
Yato kho āvuso ariyasāvako jarāmaraṇañ-ca pajānāti jarāmaraṇasamudayañ-ca pajānāti jarāmaraṇanirodhañ-ca pajānāti jarāmaraṇanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. 
Katamaṃ pan’ āvuso jarāmaraṇaṃ, katamo jarāmaraṇasamudayo, katamo jarāmaraṇanirodho, katamā jarāmaraṇanirodhagāminī-paṭipadā: 
Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā, āyuno saṃhāni indriyānaṃ paripāko, ayaṃ vuccat’ āvuso jarā. 
[Katamañ-c’ āvuso maraṇaṃ:] Yaṃ tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccumaraṇaṃ kālakiriyā, khandhānaṃ bhedo kaḷebarassa nikkhepo, idaṃ vuccat’ āvuso maraṇaṃ. 
Iti ayañ-ca jarā idañ-ca maraṇaṃ idaṃ vuccat’ āvuso jarāmaraṇaṃ. 
Jātisamudayā jarāmaraṇasamudayo, jātinirodhā jarāmaraṇanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi --pe-- sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ jarāmaraṇaṃ pajānāti, evaṃ jarāmaraṇasamudayaṃ pajānāti, evaṃ jarāmaraṇanirodhaṃ pajānāti, evaṃ jarāmaraṇanirodhagāminīpaṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā --pe--. Ettāvatā pi kho . . . saddhamman-ti. 
Sādh’ āvuso ti kho . . . apucchuṃ: 
Siyā pan’ āvuso -- (050) pe --. -- Siyā āvuso. 
Yato kho āvuso ariyasāvako jātiñ-ca pajānāti jātisamudayañ-ca pajānāti jātinirodhañ-ca pajānāti jātinirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. 
Katamā pan’ āvuso jāti, katamo jātisamudayo, katamo jātinirodho, katamā jātinirodhagāminī-paṭipadā: 
Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti, khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho, ayaṃ vuccat’ āvuso jāti. 
Bhavasamudayā jātisamudayo, bhavanirodhā jātinirodho, ayam-eva ariyo aṭṭhaṅgiko maggo jātinirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi --pe-- sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ jātiṃ pajānāti, evaṃ jātisamudayaṃ pajānāti, evaṃ jātinirodhaṃ pajānāti, evaṃ jātinirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti. 
Sādh’ āvuso ti kho . . . apucchuṃ: 
Siyā pan’ āvuso -- pe --. -- Siyā āvuso. 
Yato kho āvuso ariyasāvako bhavañca pajānāti bhavasamudayañ-ca pajānāti bhavanirodhañ-ca pajānāti bhavanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. 
Katamo pan’ āvuso bhavo, katamo bhavasamudayo, katamo bhavanirodho, katamā bhavanirodhagāminī-paṭipadā: 
Tayo ’me āvuso bhavā: kāmabhavo rūpabhavo arūpabhavo. 
Upādānasamudayā bhavasamudayo upādānanirodhā bhavanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo bhavanirodhagāminī-paṭipadā, seyyathīdaṃ: 
sammādiṭṭhi --pe-- sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ bhavaṃ pajānāti, evaṃ bhavasamudayaṃ pajānāti, evaṃ bhavanirodhaṃ pajānāti, evaṃ bhavanirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti. 
Sādh’ āvuso ti kho . . . apucchuṃ: 
Siyā pan’ āvuso -- pe --. -- Siyā āvuso. 
Yato kho āvuso ariyasāvako upādānañ-ca pajānāti upādānasamudayañ-ca pajānāti upādānanirodhañ-ca pajānāti upādānanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. 
Katamaṃ pan’ āvuso upādānaṃ, katamo upādānasamudayo, katamo upādānanirodho, katamā upādānanirodhagāminī-paṭipadā: 
Cattāro ’me āvuso (051) upādānā: kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānaṃ. 
Taṇhāsamudayā upādānasamudayo, taṇhānirodhā upādānanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo upādānanirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi --pe-- sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ upādānaṃ pajānāti, evaṃ upādānasamudayaṃ pajānāti, evaṃ upādānanirodhaṃ pajānāti, evaṃ upādānanirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. 
Ettāvatā pi kho . . . saddhamman-ti. 
Sādh’ āvuso ti kho . . . apucchuṃ: 
Siyā pan’ āvuso -- pe --. -- Siyā āvuso. 
Yato kho āvuso ariyasāvako taṇhañca pajānāti taṇhāsamudayañ-ca pajānāti taṇhānirodhañ-ca pajānāti taṇhānirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. 
Katamā pan’ āvuso taṇhā, katamo taṇhāsamudayo, katamo taṇhānirodho, katamā taṇhānirodhagāminī-paṭipadā: 
Cha-y-ime āvuso taṇhākāyā: rupataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. 
Vedanāsamudayā taṇhāsamudayo, vedanānirodhā taṇhānirodho, ayam-eva ariyo aṭṭhaṅgiko maggo taṇhānirodhagāminī-paṭipadā, seyyathīdam: sammādiṭṭhi --pe-- sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ taṇhaṃ pajānāti, evaṃ taṇhāsamudayaṃ pajānāti, evaṃ taṇhānirodhaṃ pajānāti, evaṃ taṇhānirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti. 
Sādh’ āvuso ti kho . . . apucchuṃ: 
Siyā pan’ āvuso -- pe --. -- Siyā āvuso. 
Yato kho āvuso ariyasāvako vedanañ-ca pajānāti vedanāsamudayañ-ca pajānāti vedanānirodhañ-ca pajānāti vedanānirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. 
Katamā pan’ āvuso vedanā, katamo vedanāsamudayo, katamo vedanānirodho, katamā vedanānirodhagāminī-paṭipadā: 
Cha-y-ime āvuso vedanākāyā: cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. 
Phassasamudayā vedanāsamudayo, phassanirodhā vedanānirodho, ayam-eva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminīpaṭipadā, seyyathīdaṃ: sammādiṭṭhi --pe-- sammāsamādhi. 
(052) Yato kho āvuso ariyasāvako evaṃ vedanaṃ pajānāti, evaṃ vedanāsamudayaṃ pajānāti, evaṃ vedanānirodhaṃ pajānāti, evaṃ vedanānirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti. 
Sādh’ āvuso ti kho . . . apucchuṃ: 
Siyā pan’ āvuso -- pe --. -- Siyā āvuso. 
Yato kho āvuso ariyasāvako phassañ-ca pajānāti phassasamudayañ-ca pajānāti phassanirodhañ-ca pajānāti phassanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. 
Katamo pan’ āvuso phasso, katamo phassasamudayo, katamo phassanirodho, katamā phassanirodhagāminī-paṭipadā: 
Cha-y-ime āvuso phassakāyā: cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso. 
Saḷāyatanasamudayā phassasamudayo, saḷāyatananirodhā phassanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo phassanirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi --pe-- sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ phassaṃ pajānāti, evaṃ phassasamudayaṃ pajānāti, evaṃ phassanirodhaṃ pajānāti, evaṃ phassanirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti. 
Sādh’ āvuso ti kho . . . apucchuṃ: 
Siyā pan’ āvuso -- pe --. -- Siyā āvuso. 
Yato kho āvuso ariyasāvako saḷāyatanañ-ca pajānāti saḷāyatanasamudayañ-ca pajānāti saḷāyatananirodhañ-ca pajānāti saḷāyatananirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. 
Katamaṃ pan’ āvuso saḷāyatanaṃ, katamo saḷāyatanasamudayo, katamo saḷāyatananirodho, katamā saḷāyatananirodhagāminī-paṭipadā: 
Cha-y-imāni āvuso āyatanāni: cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ. 
Nāmarūpasamudayā saḷāyatanasamudayo, nāmarūpanirodhā saḷāyatananirodho, ayam-eva ariyo aṭṭhaṅgiko maggo saḷāyatananirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi --pe-- sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ saḷāyatanaṃ pajānāti, evaṃ saḷāyatanasamudayaṃ pajānāti, evaṃ saḷāyatananirodhaṃ (053) pajānāti, evaṃ saḷāyatananirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. 
Ettāvatā pi kho . . . saddhamman-ti. 
Sādh’ āvuso ti kho . . . apucchuṃ: 
Siyā pan’ āvuso -- pe --. -- Siyā āvuso. 
Yato kho āvuso ariyasāvako nāmarūpañ-ca pajānāti nāmarūpasamudayāñ-ca pajānāti nāmarūpanirodhañ-ca pajānāti nāmarūpanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. 
Katamaṃ pan’ āvuso nāmarūpaṃ, katamo nāmarūpasamudayo, katamo nāmarūpanirodho, katamā nāmarūpanirodhagāminīpaṭipadā: 
Vedanā saññā cetanā phasso manasikāro, idaṃ vuccat’ āvuso nāmaṃ; cattāri ca mahābhūtāni catunnañ-ca mahābhūtānaṃ upādāya rūpaṃ, idaṃ vuccat’ āvuso rūpaṃ; 
iti idañ ca nāmaṃ idañ-ca rūpaṃ idaṃ vuccat’ āvuso nāmarūpaṃ. 
Viññāṇasamudayā nāmarūpasamudayo, viññāṇanirodhā nāmarūpanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo nāmarūpanirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi -- pe -- sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ nāmarūpaṃ pajānāti, evaṃ nāmarūpasamudayaṃ pajānāti, evaṃ nāmarūpanirodhaṃ pajānāti, evaṃ nāmarūpanirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti. 
Sādh’ āvuso ti kho . . . apucchuṃ: 
Siyā pan’ āvuso -- pe --. -- Siyā āvuso. 
Yato kho āvuso ariyasāvako viññāṇañ-ca pajānāti viññāṇasamudayañ-ca pajānāti viññāṇanirodhañ-ca pajānāti viññāṇanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. 
Katamaṃ pan’ āvuso viññāṇaṃ, katamo viññāṇasamudayo, katamo viññāṇanirodho, katamā viññāṇanirodhagāminī-paṭipadā: 
Cha-y-ime āvuso viññāṇakāyā: cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ. 
Saṅkhārasamudayā viññāṇasamudayo, saṅkhāranirodhā viññāṇanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi --pe-- sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ viññāṇaṃ pajānāti, evaṃ viññāṇasamudayaṃ pajānāti, evaṃ viññāṇanirodhaṃ pajānāti, evaṃ viññāṇanirodhagāminī-paṭipadaṃ pa-(054)jānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti --pe--. 
Siyā pan’ āvuso --pe--. -- Siyā āvuso. 
Yato kho āvuso ariyasāvako saṅkhārañ-ca pajānāti saṅkhārasamudayañca pajānāti {saṅkhāranirodhañ-ca} pajānāti saṅkhāranirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. 
Katame pan’ āvuso saṅkhārā, katamo saṅkhārasamudayo, katamo saṅkhāranirodho, katamā saṅkhāranirodhagāminī-paṭipadā: 
Tayo ’me āvuso saṅkhārā: kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro. 
Avijjāsamudayā saṅkhārasamudayo, avijjānirodhā saṅkhāranirodho. 
ayam-eva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī-paṭipadā, seyyathīdaṃ: 
sammādiṭṭhi --pe-- sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ saṅkhāraṃ pajānāti, evaṃ saṅkhārasamudayaṃ pajānāti, evaṃ saṅkhāranirodhaṃ pajānāti, evaṃ saṅkhāranirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti --pe--. 
Siyā pan’ āvuso --pe--. -- Siyā āvuso. 
Yato kho āvuso ariyasāvako avijjañ-ca pajānāti avijjāsamudayañ-ca pajānāti avijjānirodhañ-ca pajānāti avijjānirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. 
Katamā pan’ āvuso avijjā, katamo avijjāsamudayo, katamo avijjānirodho, katamā avijjānirodhagāminī-paṭipadā: 
Yaṃ kho āvuso dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ dukkhanirodhe aññāṇaṃ dukkhanirodhagāminī-paṭipadāya aññāṇaṃ, ayaṃ vuccat’ āvuso avijjā. 
Āsavasamudayā avijjāsamudayo, āsavanirodhā avijjānirodho, ayam-eva ariyo aṭṭhaṅgiko maggo avijjānirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi --pe-- sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ avijjaṃ pajānāti, evaṃ avijjāsamudayaṃ pajānāti, evaṃ avijjānirodhaṃ pajānāti, evaṃ avijjānirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti. 
Sādh’ āvuso ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ Sāriputtaṃ uttariṃ pañhaṃ apucchuṃ: 
Siyā pan’ āvuso añño pi pari-(055)yāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatā ’ssa diṭṭhi dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman-ti. 
-- Siyā āvuso. 
Yato kho āvuso ariyasāvako āsavañ-ca pajānāti āsavasamudayañ-ca pajānāti āsavanirodhañ-ca pajānāti āsavanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā ’ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. 
Katamo pan’ āvuso āsavo, katamo āsavasamudayo, katamo āsavanirodho katamā āsavanirodhagāminī-paṭipadā: 
Tayo ’me āvuso āsavā: kāmāsavo bhavāsavo avijjāsavo. 
Avijjāsamudayā āsavasamudayo, avijjānirodhā āsavanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo āsavanirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. 
Yato kho āvuso ariyasāvako evaṃ āsavaṃ pajānāti, evaṃ āsavasamudayaṃ pajānāti, evaṃ āsavanirodhaṃ pajānāti, evaṃ āsavanirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe va dhamme dukkhass’ antakaro hoti. 
Ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā ’ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman-ti. 
Idam-avoca āyasmā Sāriputto. 
Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinandun-ti. 
SAMMĀDIṬṬHISUTTAṂ NAVAMAṂ. 
10. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kurūsu viharati; Kammāssadhamman-nāma Kurūnaṃ nigamo. 
Tatra kho Bhagavā bhikkhū amantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Ekāyano ayaṃ bhikkhave maggo sattānaṃ visuddhiyā (056) sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ cattāro satipaṭṭhānā, katame cattāro: 
Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. 
Kathañ-ca bhikkhave bhikkhu kāye kāyānupassī viharati: 
Idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satim upaṭṭhapetvā. 
So sato va assasati, sato passasati. 
Dīghaṃ vā assasanto: dīghaṃ assasāmīti pajānāti, dīghaṃ vā passasanto: dīghaṃ passasāmīti pajānāti; rassaṃ vā assasanto: rassaṃ assasāmīti pajānāti, rassaṃ vā passasanto: rassaṃ passasāmīti pajānāti. 
Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati, sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. 
Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. 
Seyyathā pi bhikkhave dakkho bhamakāro vā bhamakārantevāsī vā dīghaṃ vā añchanto: dīghaṃ añchāmīti pajānāti, rassaṃ vā añchanto; rassaṃ añchāmīti pajānāti, evam-eva kho bhikkhave bhikkhu dīghaṃ vā assasanto: dīghaṃ assasāmīti pajānāti --pe-- passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. 
Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati; 
samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati. 
Atthi kāyo ti vā pan’ assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati na ca kiñci loke upādiyati. 
Evam-pi bhikkhave bhikkhu kāye kāyānupassī viharati. 
Puna ca paraṃ bhikkhave bhikkhu gacchanto vā: gacchāmīti pajānāti, ṭhito vā: ṭhito ’mhīti pajānāti, nisinno vā (057) nisinno ’mhīti pajānāti, sayāno vā: sayāno ’mhīti pajānāti, yathā yathā vā pan’ assa kāyo paṇihito hoti tathā tathā naṃ pajānāti. 
Iti ajjhattaṃ vā kāye kāyānupassī viharati . . . upādiyati. 
Evampi bhikkhave bhikkhu kāye kāyānupassī viharati. 
Puna ca paraṃ bhikkhave bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite s. h., saṅghāṭipattacīvaradhāraṇe s. h., asite pīte khāyite sāyite s. h., uccārapassāvakamme s. h., gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. 
Iti ajjhattaṃ vā kāye kāyānupassī viharati . . . upādiyati. 
Evam-pi bhikkhave bhikkhu kāye kāyānupassī viharati. 
Puna ca paraṃ bhikkhave bhikkhu imam-eva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūrannānappakārassa asucino paccavekkhati: 
Atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhī aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ, pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan-ti. Seyyathā pi bhikkhave ubhatomukhā mutoḷī pūrā nānāvihitassa dhaññassa, seyyathīdaṃ: 
sālīnaṃ vīhīnaṃ muggānaṃ māsānaṃ tilānaṃ taṇḍulānaṃ, tam-enaṃ cakkhumā puriso muñcitvā paccavekkheyya: ime sālī, ime vīhī, ime muggā, ime māsā ime tilā ime taṇḍulā ti, evam-eva kho bhikkhave bhikkhu imam-eva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūrannānappakārassa asucino paccavekkhati: 
Atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhī aṭṭhimiñjā vakkaṃ hadayam yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ, pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan-ti. 
Iti ajjhattaṃ vā kāye kāyānupassī viharati . . . upādiyati. 
Evam-pi bhikkhave bhikkhu kāye kāyānupassī viharati. 
Puna ca paraṃ bhikkhave bhikkhu imam-eva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati: 
Atthi imasmiṃ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti. 
(058) Seyyathā pi bhikkhave dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā cātummahāpathe bilaso paṭivibhajitvā nisinno assa, evam-eva kho bhikkhave bhikkhu imam-eva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati: 
Atthi imasmiṃ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti. 
Iti ajjhattaṃ vā kāye kāyānupassī viharati . . . upādiyati. 
Evam-pi bhikkhave bhikkhu kāye kāyānupassī viharati. 
Puna ca paraṃ bhikkhave bhikkhu seyyathā pi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ, so imam-eva kāyaṃ upasaṃharati: 
Ayam-pi kho kāyo evaṃdhammo evaṃbhāvī etaṃ anatīto ti. Iti ajjhattaṃ vā kāye kāyānupassī viharati . . . upādiyati. 
Evam-pi bhikkhave bhikkhu kāye kāyānupassī viharati. 
Puna ca paraṃ bhikkhave bhikkhu seyyathā pi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ kākehi vā khajjamānaṃ kulalehi vā khajjamānaṃ gijjhehi vā khajjamānaṃ supāṇehi vā khajjamānaṃ sigālehi vā khajjamānaṃ vividhehi vā pāṇakajātehi khajjamānaṃ, so imam-eva kāyaṃ upasaṃharati: 
Ayam-pi kho kāyo evaṃdhammo evaṃbhāvī etaṃ anatīto ti. Iti ajjhattaṃ vā k. k. viharati . . . upādiyati. 
Evam-pi bhikkhave bhikkhu k. k. viharati. 
Puna ca paraṃ bhikkhave bhikkhu seyyathā pi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ, aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ nahārusambandhaṃ, -- aṭṭhikasaṅkhalikaṃ nimmaṃsa-lohitamakkhitaṃ nahārusambandhaṃ, -- aṭṭhikasaṅkhalikaṃ apagatamaṃsalohitaṃ nahārusambandhaṃ, -- aṭṭhikāni apagatasambandhāni disāvidisā vikkhittāni, aññena hatthaṭṭhikaṃ aññena pādaṭṭhikaṃ aññena jaṅghaṭṭhikaṃ aññena ūraṭṭhikaṃ aññena kaṭaṭṭhikaṃ aññena piṭṭhikaṇṭakaṃ aññena sīsakaṭāhaṃ, so imam-eva kāyaṃ upasaṃharati: 
Ayam-pi kho kāyo evaṃdhammo evaṃbhāvī etaṃ anatīto ti. Iti ajjhattaṃ vā k. k. viharati . . . upādiyati. 
Evam-pi bhikkhave bhikkhu k. k. viharati. 
Puna ca paraṃ bhikkhave bhikkhu seyyathā pi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ, aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni, -- aṭṭhikāni puñjakitāni terovassikāni. 
-- aṭṭhikāni pūtīni cuṇṇa-(059)kajātāni, so imam-eva kāyaṃ upasaṃharati: 
Ayam-pi kho kāyo evaṃdhammo evaṃbhāvī etaṃ anatīto ti. Iti ajjhattaṃ vā k. k. viharati, bahiddhā vā k. k. viharati, ajjhattabahiddhā vā k. k. viharati; samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati. 
Atthi kāyo ti vā pan’ assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati na ca kiñci loke upādiyati. 
Evaṃ kho bhikkhave bhikkhu kāye kāyānupassī viharati. 
Kathañ-ca bhikkhave bhikkhu vedanāsu vedanānupassī viharati: 
Idha bhikkhave bhikkhu sukhaṃ vedanaṃ vediyamāno: sukhaṃ vedanaṃ vediyāmīti pajānāti, dukkhaṃ vedanaṃ vediyamāno: dukkhaṃ v. v. pajānāti, adukkham-asukhaṃ vedanaṃ vediyamāno: adukkham-asukhaṃ v. v. pajānāti; sāmisaṃ vā sukhaṃ vedanaṃ vediyamāno: sāmisaṃ sukhaṃ vedanaṃ vediyāmīti pajānāti, nirāmisaṃ vā sukhaṃ . . ., sāmisaṃ vā dukkhaṃ . . ., nirāmisaṃ vā dukkhaṃ . . ., sāmisaṃ vā adukkham-asukhaṃ . . ., nirāmisaṃ vā adukkhamasukhaṃ vedanaṃ vediyamāno: nirāmisaṃ adukkham-asukhaṃ vedanaṃ vediyāmīti pajānāti. 
Iti ajjhattaṃ vā vedanāsu vedanānupassī viharati, bahiddhā vā v. v. viharati, ajjhattabahiddhā vā v. v. viharati; samudayadhammānupassī vā vedanāsu viharati, vayadhammānupassī vā v. v., samudayavayadhammānupassī vā v. v. Atthi vedanā ti vā pan’ assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati na ca kiñci loke upādiyati. 
Evaṃ kho bhikkhave bhikkhu vedanāsu vedanānupassī viharati. 
Kathañ-ca bhikkhave bhikkhu citte cittānupassī viharati: 
Idha bhikkhave bhikkhu sarāgaṃ vā cittaṃ sarāgaṃ cittan-ti pajānāti, vītarāgaṃ vā cittaṃ vītarāgaṃ cittan-ti pajānāti, sadosaṃ . . ., vītadosaṃ . . ., samohaṃ . . ., vītamohaṃ . . ., saṅkhittaṃ . . ., vikkhittaṃ . . ., mahaggataṃ . . ., amahaggataṃ . . ., sa-uttaraṃ . . ., anuttaraṃ . . ., samāhitaṃ . . ., asamāhitaṃ . . ., vimuttaṃ . . ., avimuttaṃ vā cittaṃ avimuttaṃ cittan-ti pajānāti. 
Iti ajjhattaṃ vā citte cittānupassī viharati, bahiddhā vā c. c. viharati, ajjhattabahiddhā vā c. c. viharati; samu-(060)dayadhammānupassī vā cittasmiṃ viharati, vayadhammānupassī vā cittasmiṃ viharati, samudayavayadhammānupassī vā cittasmiṃ viharati. 
Atthi cittan-ti vā pan’ assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati na ca kiñci loke upādiyati. 
Evaṃ kho bhikkhave bhikkhu citte cittānupassī viharati. 
Kathañ-ca bhikkhave bhikkhu dhammesu dhammānupassī viharati: 
Idha bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu. 
Kathañ-ca bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu: 
Idha bhikkhave bhikkhu santaṃ vā ajjhattaṃ kāmacchandaṃ: atthi me ajjhattaṃ kāmacchando ti pajānāti, asantaṃ vā ajjhattaṃ kāmacchandaṃ: na-tthi me ajjhattaṃ kāmacchando ti pajānāti, yathā ca anuppannassa kāmacchandassa uppādo hoti tañ-ca pajānāti, yathā ca uppannassa kāmacchandassa pahānaṃ hoti tañ-ca pajānāti, yathā ca pahīnassa kāmacchandassa āyatiṃ anuppādo hoti tañ-ca pajānāti. 
Santaṃ vā ajjhattaṃ byāpādaṃ: atthi me ajjhattaṃ byāpādo ti . . . pajānāti. 
Santaṃ vā ajjhattaṃ thīnamiddhaṃ: atthi me ajjhattaṃ thīnamiddhan-ti . . . pajānāti. 
Santaṃ vā ajjhattaṃ uddhaccakukkuccaṃ: atthi me ajjhattaṃ uddhaccakukkuccan-ti . . . pajānāti. 
Santaṃ vā ajjhattaṃ vicikicchaṃ: atthi me ajjhattaṃ vicikicchā ti pajānāti, asantaṃ vā ajjhattaṃ vicikicchaṃ: na-tthi me ajjhattaṃ vicikicchā ti pajānāti, yathā ca anuppannāya vicikicchāya uppādo hoti tañ-ca pajānāti yathā ca uppannāya vicikicchāya pahānaṃ hoti tañ-ca pajānāti, yathā ca pahīnāya vicikicchāya āyatiṃ anuppādo hoti tañ-ca pajānāti. 
Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dh. dh. viharati, ajjhattabahiddhā vā dh. dh. viharati; samudayadhammānupassī vā dhammesu viharati vayadhammānupassī vā dh. v., samudayavayadhammānupassī vā dh. v. Atthi dhammā ti vā pan’ assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati na ca kiñci loke upādiyati. 
Evaṃ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu. 
Puna ca paraṃ bhikkhave bhikkhu dhammesu dham-(061)mānupassī viharati pañcas’ upādānakkhandhesu. 
Kathañ-ca bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcas’ upādānakkhandesu: 
Idha bhikkhave bhikkhu: iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthagamo; iti vedanā, iti vedanāya s., iti vedanāya a.; iti saññā, iti saññāya s., iti saññāya a.; iti saṅkhārā. 
iti saṅkhārānaṃ s., iti saṅkhārānaṃ a.; iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthagamo ti, iti ajjhattaṃ vā dhammesu dhammānupassī viharati . . . upādiyati. 
Evaṃ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcas’ upādānakkhandhesu. 
Puna ca paraṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu. 
Kathañ-ca bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu: 
Idha bhikkhave bhikkhu cakkhuñ-ca pajānāti rūpe ca pajānāti, yañ-ca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañ-ca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañ-ca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañ-ca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañ-ca pajānāti; sotañ-ca pajānāti sadde ca pajānāti --pe-- ghānañ-ca pajānāti gandhe ca pajānāti -- jivhañ-ca pajānāti rase ca pajānāti -- kāyañ-ca pajānāti phoṭṭhabbe ca pajānāti -- manañ-ca pajānāti dhamme ca pajānāti, yañ-ca tad-ubhayaṃ paṭicca uppajjati saṃyojanaṃ tañ-ca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañ-ca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañ-ca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañ-ca pajānāti. 
Iti ajjhattaṃ vā dhammesu dhammānupassī viharati . . . upādiyati. 
Evaṃ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu. 
Puna ca paraṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu. 
Kathañ-ca bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu: 
Idha bhikkhave bhikkhu santaṃ vā ajjhattaṃ satisambojjhaṅgaṃ: atthi me ajjhattaṃ satisambojjhaṅgo ti pajānāti, asantaṃ vā ajjhattaṃ satisambojjhaṅgaṃ: na-tthi (062) me ajjhattaṃ satisambojjhaṅgo ti pajānāti, yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañ-ca pajānāti, yathā ca uppannassa satisambojjhaṅgassa bhāvanāpāripūrī hoti tañ-ca pajānāti. 
Santaṃ vā ajjhattaṃ dhammavicayasambojjhaṅgaṃ . . . Santaṃ vā ajjhattaṃ viriyasambojjhaṅgaṃ . . . Santaṃ vā ajjhattaṃ pītisambojjhaṅgaṃ . . . Santaṃ vā ajjhattaṃ passaddhisambojjhaṅgaṃ . . . Santaṃ vā ajjhattaṃ samādhisambojjhaṅgaṃ . . . Santaṃ vā ajjhattaṃ upekhāsambojjhaṅgaṃ: atthi me ajjhattaṃ upekhāsambojjhaṅgo ti pajānāti, asantaṃ vā ajjhattaṃ upekhāsambojjhaṅgaṃ: na-tthi me ajjhattaṃ upekhāsambojjhaṅgo ti pajānāti, yathā ca anuppannassa upekhāsambojjhaṅgassa uppādo hoti tañ-ca pajānāti, yathā ca uppannassa upekhāsambojjhaṅgassa bhāvanāpāripūrī hoti tañ-ca pajānāti. 
Iti ajjhattaṃ vā dhammesu dhammānupassī viharati . . . upādiyati. 
Evaṃ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu. 
Puna ca paraṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati catusu ariyasaccesu. 
Kathañ-ca bhikkhave bhikkhu dhammesu dhammānupassī viharati catusu ariyasaccesu: 
Idha bhikkhave bhikkhu: idaṃ dukkhan-ti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayo ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho ti yathābhūtaṃ pajānāti,ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. 
Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dh. dh. viharati, ajjhattabahiddhā vā dh. dh. viharati; 
samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati. 
Atthi dhammā ti vā pan’ assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati na ca kiñci loke upādiyati. 
Evaṃ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati catusu ariyasaccesu. 
Yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya satta vassāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭhe va dhamme aññā, sati vā upādisese anāgāmitā. 
Tiṭṭhantu bhikkhave satta vassāni, yo hi (063) koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya cha vassāni pañca vassāni cattāri vassāni tīṇi vassāni dve vassāni ekaṃ vassaṃ -- tiṭṭhatu bhikkhave ekaṃ vassaṃ, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya satta māsāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭhe va dhamme aññā, sati vā upādisese anāgāmitā. 
Tiṭṭhantu bhikkhave satta māsāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya cha māsāni pañca māsāni cattāri māsāni tīṇi māsāni dve māsāni māsaṃ addhamāsaṃ -- tiṭṭhatu bhikkhave addhamāso, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya sattāhaṃ, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭhe va dhamme aññā, sati vā upādisese anāgāmitā. 
Ekāyano ayaṃ bhikkhave maggo sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ cattāro satipaṭṭhānā ti, iti yan-taṃ vuttaṃ idametaṃ paṭicca vuttan-ti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
SATIPAṬṬHĀNASUTTAṂ DASAMAṂ. 
MŪLAPARIYĀYAVAGGO PAṬHAMO. 
 
11. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Idh’ eva bhikkhave samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā (064) samaṇehi aññe ti, evam-etaṃ bhikkhave sammā sīhanādaṃ nadatha. 
Ṭhānaṃ kho pan’ etaṃ bhikkhave vijjati yaṃ idha aññatitthiyā paribbājakā evaṃ vadeyyuṃ: 
Ko pan’ āyasmantānaṃ assāso kiṃ balaṃ yena tumhe āyasmanto evaṃ vadetha: idh’ eva samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇehi aññe ti. Evaṃvādino bhikkhave aññatitthiyā paribbājakā evam-assu vacanīyā: 
Atthi kho no āvuso tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā akkhātā ye mayaṃ attani sampassamānā evaṃ vadema: idh’ eva samaṇo . . . samaṇehi aññe ti; katame cattāro: 
Atthi kho no āvuso Satthari pasādo, atthi dhamme pasādo, atthi sīlesu paripūrakāritā, sahadhammikā kho pana no piyā manāpā gahaṭṭhā c’ eva pabbajitā ca. Ime kho no āvuso tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā akkhātā ye mayaṃ attani sampassamānā evaṃ vadema: idh’ eva samaṇo . . . samaṇehi aññe ti. Ṭhānaṃ kho pan’ etaṃ bhikkhave vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ: 
Amhākam-pi kho āvuso atthi satthari pasādo, so amhākaṃ satthā, amhākam-pi atthi dhamme pasādo, so amhākaṃ dhammo, mayam-pi sīlesu paripūrakārino yāni amhākaṃ sīlāni, amhākam-pi sahadhammikā piyā manāpā gahaṭṭhā c’ eva pabbajitā ca; idha no āvuso ko viseso ko adhippāyo kiṃ nānākaraṇaṃ yadidaṃ tumhākañ-c’ eva amhākañ-cāti. 
Evaṃvādino bhikkhave aññatitthiyā paribbājakā evam-assu vacanīyā: 
Kim-pan’ āvuso ekā niṭṭhā udāhu puthū niṭṭhā ti. Sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ byākareyyuṃ: 
Ekā h’ āvuso niṭṭhā, na puthū niṭṭhā ti. Sā pan’ āvuso niṭṭhā sarāgassa udāhu vītarāgassāti. 
Sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ byākareyyuṃ: 
Vītarāgass’ āvuso sā niṭṭhā, na sā niṭṭhā sarāgassāti. 
Sā pan’ āvuso niṭṭhā sadosassa udāhu vītadosassāti. 
Sammā . . . byākareyyuṃ: 
Vītadosass’ āvuso sā niṭṭhā, na sā niṭṭhā sadosassāti. 
Sā pan’ āvuso niṭṭhā samohassa udāhu vītamohassāti. 
Sammā . . . byākāreyyuṃ: 
Vītamohass’ āvuso sā niṭṭhā na sā niṭṭhā samohassāti. 
Sā pan’ āvuso niṭṭhā sataṇhassa udāhu vītataṇhassāti. 
(065) Sammā . . . byākareyyuṃ: 
Vītataṇhass’ āvuso sā niṭṭhā, na sā niṭṭhā sataṇhassāti. 
Sā pan’ āvuso niṭṭhā sa-upādānassa udāhu anupādānassāti. 
Sammā . . . byākareyyuṃ: 
Anupādānass’ āvuso sā niṭṭhā, na sā niṭṭhā sa-upādānassāti. 
Sā pan’ āvuso niṭṭhā viddasuno udāhu aviddasuno ti. 
Sammā . . . byākareyyuṃ: 
Viddasuno āvuso sā niṭṭhā, na sā niṭṭhā aviddasuno ti. Sā pan’ āvuso niṭṭhā anuruddha-paṭiviruddhassa udāhu ananuruddha-appaṭiviruddhassāti. 
Sammā . . . byākareyyuṃ: 
Ananuruddha-appaṭiviruddhass’ āvuso sā niṭṭhā, na sā niṭṭhā anuruddha-paṭiviruddhassāti. 
Sā pan’ āvuso niṭṭhā papañcārāmassa papañcaratino udāhu nippapañcārāmassa nippapañcaratino ti. Sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ byākareyyuṃ: 
Nippapañcārāmass’ āvuso sā niṭṭhā nippapañcaratino, na sā niṭṭhā papañcārāmassa papañcaratino ti. 
Dve ’mā bhikkhave diṭṭhiyo: bhavadiṭṭhi ca vibhavadiṭṭhi ca. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā bhavadiṭṭhiṃ allīnā bhavadiṭṭhiṃ upagatā bhavadiṭṭhiṃ ajjhositā, vibhavadiṭṭhiyā te paṭiviruddhā. 
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā vibhavadiṭṭhiṃ allīnā vibhavadiṭṭhiṃ upagatā vibhavadiṭṭhiṃ ajjhositā, bhavadiṭṭhiyā te paṭiviruddhā. 
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā imāsaṃ dvinnaṃ diṭṭhīnaṃ samudayañ-ca atthagamañ-ca assādañ-ca ādīnavañ-ca nissaraṇañ-ca yathābhūtaṃ nappajānanti, te sarāgā te sadosā te samohā te sataṇhā te sa-upādānā te aviddasuno te anuruddha-paṭiviruddhā te papañcārāmā papañcaratino, te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccanti dukkhasmā ti vadāmi. 
Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā imāsaṃ dvinnaṃ diṭṭhīnaṃ samudayañ-ca atthagamañ-ca assādañ-ca ādīnavañ-ca nissaraṇañ-ca yathābhūtaṃ pajānanti, te vītarāgā te vītadosā te vītamohā te vītataṇhā te anupādānā te viddasuno te ananuruddha-appaṭiviruddhā te nippapañcārāmā nippapañcaratino, te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccanti dukkhasmā ti vadāmi. 
(066) Cattār’ imāni bhikkhave upādānāni, katamāni cattāri: 
kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānaṃ. 
Santi bhikkhave eke samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaṃ paññāpenti: kāmupādānassa pariññaṃ paññāpenti, na diṭṭhupādānassa pariññaṃ paññāpenti, na sīlabbatupādānassa p. p., na attavādupādānassa p. p.; taṃ kissa hetu: 
imāni hi te bhonto samaṇabrāhmaṇā tīṇi ṭhānāni yathābhūtaṃ na-ppajānanti, tasmā te bhonto samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaṃ paññāpenti: kāmupādānassa pariññaṃ paññāpenti, na diṭṭhupādānassa p. p., na sīlabbatupādānassa p. p., na attavādupādānassa p. p. Santi bhikkhave eke samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaṃ paññāpenti: kāmupādānassa p. p., diṭṭhupādānassa p. p., na sīlabbatupādānassa p. p., na attavādupādānassa p. p.; taṃ kissa hetu: imāni hi te bhonto samaṇabrāhmaṇā dve ṭhānāni yathābhūtaṃ na-ppajānanti, tasmā te bhonto samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaṃ paññāpenti: kāmupādānassa p. p., diṭṭhupādānassa p. p., na sīlabbatupādānassa p. p., na attavādupādānassa p. p. Santi bhikkhave eke samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaṃ paññāpenti: kāmupādānassa p. p., diṭṭhupādānassa p. p., sīlabbatupādānassa p. p., na attavādupādānassa p. p.; taṃ kissa hetu: imaṃ hi te bhonto samaṇabrāhmaṇā ekaṃ ṭhānaṃ yathābhūtaṃ na-ppajānanti, tasmā te bhonto samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaṃ paññāpenti: kāmupādānassa p. p. diṭṭhupādānassa p. p., sīlabbatupādānassa p.p., na attavādupādānassa pariññaṃ paññāpenti. 
Evarūpe kho bhikkhave dhammavinaye yo satthari pasādo so na sammaggato akkhāyati, yo dhamme pasādo so na sammaggato akkhāyati yā sīlesu paripūrakāritā sā na sammaggatā akkhāyati, yā sahadhammikesu piyamanāpatā sā na sammaggatā akkhāyati; 
taṃ kissa hetu: evaṃ h’ etaṃ bhikkhave hoti yathā taṃ (067) durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite. 
Tathāgato ca kho bhikkhave arahaṃ sammāsambuddho sabbupādānapariññāvādo paṭijānamāno sammā sabbupādānapariññaṃ paññāpeti: kāmupādānassa pariññaṃ paññāpeti, diṭṭhupādānassa p. p., sīlabbatupādānassa p.p., attavādupādānassa pariññaṃ paññāpeti. 
Evarūpe kho bhikkhave dhammavinaye yo satthari pasādo so sammaggato akkhāyati. 
yo dhamme pasādo so sammaggato akkhāyati, yā sīlesu paripūrakāritā sā sammaggatā akkhāyati, yā sahadhammikesu piyamanāpatā sā sammaggatā akkhāyati; taṃ kissa hetu: 
evaṃ h’ etaṃ bhikkhave hoti yathā taṃ svākkhāte dhammavinaye suppavedite niyyānike upasamasaṃvattanike sammāsambuddhappavedite. 
Ime ca bhikkhave cattāro upādānā kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā: ime cattāro upādānā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā. 
Taṇhā cāyaṃ bhikkhave kiṃnidānā k. k. kiṃpabhavā: taṇhā vedanānidānā v. v. vedanāpabhavā. 
Vedanā cāyaṃ bhikkhave kiṃnidānā k. k. kiṃpabhavā: vedanā phassanidānā ph. ph. phassapabhavā. 
Phasso cāyaṃ bhikkhave kiṃnidāno k. k. kiṃpabhavo:: phasso saḷāyatananidāno s. s. saḷāyatanapabhavo. 
Saḷāyatanañ-c’ idaṃ bhikkhave kiṃnidānaṃ k. k. kiṃpabhavaṃ: saḷāyatanaṃ nāmarūpanidānaṃ n. n. nāmarūpapabhavaṃ. 
Nāmarūpañ-c’ idaṃ bhikkhave kiṃnidānaṃ k. k. 
kiṃpabhavaṃ: nāmarūpaṃ viññāṇanidānaṃ v. v. viññāṇapabhavaṃ. 
Viññāṇañ-c’ idaṃ bhikkhave kiṃnidānaṃ k. k. 
kiṃpabhavaṃ: viññāṇaṃ saṅkhāranidānaṃ s. s. saṅkhārapabhavaṃ. 
Saṅkhārā c’ ime bhikkhave kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā: saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā. 
Yato ca kho bhikkhave bhikkhuno avijjā pahīnā hoti vijjā uppannā, so avijjāvirāgā vijjuppādā n’ eva kāmupādānaṃ upādiyati, na diṭṭhupādānaṃ upādiyati, na sīlabbatupādānaṃ upādiyati, na attavādupādānaṃ upādiyati; anupādiyaṃ na paritassati, aparitassaṃ paccattaṃ yeva parinibbāyati; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. 
(068) Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
CŪḶASĪHANĀDASUTTAṂ PAṬHAMAṂ. 
12. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati bahinagare avarapure vanasaṇḍe. 
Tena kho pana samayena Sunakkhatto Licchaviputto acirapakkanto hoti imasmā dhammavinayā; so Vesāliyaṃ parisatiṃ etaṃ vācaṃ bhāsati: 
Na-tthi samaṇassa Gotamassa uttariṃ manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṃ samaṇo Gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ, yassa ca khvāssa atthāya dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyāti. 
Atha kho āyasmā Sāriputto pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Vesāliṃ piṇḍāya pāvisi. 
Assosi kho āyasmā Sāriputto Sunakkhattassa Licchaviputtassa Vesāliyaṃ parisatiṃ etaṃ vācaṃ bhāsamānassa: 
Na-tthi samaṇassa Gotamassa uttariṃ manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṃ samaṇo Gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ, yassa ca khvāssa atthāya dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyāti. 
Atha kho āyasmā Sāriputto Vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad-avoca: 
Sunakkhatto bhante Licchaviputto acirapakkanto imasmā dhammavinayā, so Vesāliyaṃ parisatiṃ etaṃ vācaṃ bhāsati: 
Na-tthi samaṇassa Gotamassa . . . so niyyāti takkarassa sammā dukkhakkhayāyāti. 
Kodhano Sāriputta Sunakkhatto moghapuriso, kodhā ca pan’ assa esā vācā bhāsitā. 
Avaṇṇaṃ bhāsissāmīti so Sāriputta Sunakkhatto moghapuriso vaṇṇaṃ yeva Tathāgatassa (069) bhāsati. 
Vaṇṇo h’ eso Sāriputta Tathāgatassa yo evaṃ vadeyya: yassa ca khvāssa atthāya dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyāti. 
Ayam-pi hi nāma Sāriputta Sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: 
Iti pi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā ti. Ayam-pi hi nāma Sāriputta Sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: 
Iti pi so Bhagavā anekavihitaṃ iddhividhaṃ paccanubhoti: eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti, āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathā pi ākāse, paṭhaviyā pi ummujjanimujjaṃ karoti seyyathā pi udake, udake pi abhijjamāne gacchati seyyathā pi paṭhaviyaṃ, ākāse pi pallaṅkena kamati seyyathā pi pakkhī sakuṇo, ime pi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasati parimajjati, yāva Brahmalokā pi kāyena vasaṃ vattetīti. 
Ayam-pi hi nāma Sāriputta Sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: 
Iti pi so Bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike cāti. 
Ayam-pi hi nāma Sāriputta Sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: 
Iti pi so Bhagavā parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ cittan-ti pajānāti, vītarāgaṃ vā cittaṃ vītarāgaṃ cittan-ti pajānāti --pe-- saṅkhittaṃ . . ., vikkhittaṃ . . ., mahaggataṃ . . ., amahaggataṃ . . . sa-uttaraṃ . . ., anuttaraṃ . . ., samāhitaṃ . . ., asamāhitaṃ . . . vimuttaṃ . . ., avimuttaṃ vā cittaṃ avimuttaṃ cittan-ti pajānātīti. 
Dasa kho pan’ imāni Sāriputta Tathāgatassa Tathāgatabalāni yehi balehi samannāgato Tathāgato āsabhaṇ-ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti, katamāni dasa: 
Idha Sāriputta Tathāgato ṭhānañ-ca ṭhānato aṭṭhānañ-ca aṭṭhānato yathābhūtaṃ pajānāti. 
Yampi Sāriputta Tathāgato ṭhānañ-ca ṭhānato aṭṭhānañ-ca aṭṭhānato yathābhūtaṃ pajānāti, idam-pi Sāriputta Tathā-(070)gatassa Tathāgatabalaṃ hoti yaṃ balaṃ āgamma Tathāgato āsabhaṇ-ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. 
Puna ca paraṃ Sāriputta Tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti. 
Yam-pi Sāriputta Tathāgato atītānāgatapaccuppannānaṃ . . . pavatteti. 
Puna ca paraṃ Sāriputta Tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti. 
Yam-pi Sāriputta . . . pavatteti. 
Puna ca paraṃ Sāriputta Tathāgato anekadhātunānādhātu-lokaṃ yathābhūtaṃ pajānāti. 
Yam-pi Sāriputta . . . pavatteti. 
Puna ca paraṃ Sāriputta Tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti. 
Yam-pi Sāriputta . . . pavatteti. 
Puna ca paraṃ Sāriputta Tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti. 
Yam-pi Sāriputta . . . pavatteti. 
Puna ca paraṃ Sāriputta Tathāgato jhāna-vimokha-samādhi-samāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti. 
Yam-pi Sāriputta . . . pavatteti. 
Puna ca paraṃ Sāriputta Tathāgato anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi, aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe, amutr’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ, tatrāp’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno ti, iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. 
Yam-pi Sāriputta . . . pavatteti. 
Puna ca paraṃ Sāriputta Tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti: 
ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena s. manoduccaritena s. ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa (071) bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena s. manosucaritena s. ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti. 
Yam-pi Sāriputta . . . pavatteti. 
Puna ca paraṃ Sāriputta Tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
Yam-pi Sāriputta Tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe vā dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, idam-pi Sāriputta Tathāgatassa Tathāgatabalaṃ hoti yaṃ balaṃ āgamma Tathāgato āsabhaṇ-ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. 
Imāni kho Sāriputta dasa Tathāgatassa Tathāgatabalāni yehi balehi samannāgato Tathāgato āsabhaṇ-ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. 
Yo kho maṃ Sāriputta evaṃ jānantaṃ evaṃ passantaṃ evaṃ vadeyya: 
Na-tthi samaṇassa Gotamassa uttariṃ manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṃ samaṇo Gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃpaṭibhānan-ti, taṃ Sāriputta vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajitvā yathābhataṃ nikkhitto evaṃ niraye. 
Seyyathā pi Sāriputta bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭhe va dhamme aññaṃ ārādheyya, evaṃsampadam-idaṃ Sāriputta vadāmi: taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajitvā yathābhataṃ nikkhitto evaṃ niraye. 
Cattār’ imāni Sāriputta Tathāgatassa vesārajjāni yehi vesārajjehi samannāgato Tathāgato āsabhaṇ-ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti, katamāni cattāri: 
Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā ti, tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā Māro vā Brahmā vā koci vā lokasmiṃ (072) saha dhammena paṭicodessatīti nimittam etaṃ Sāriputta na samanupassāmi. 
Etaṃ p’ ahaṃ Sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. 
Khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇā ti, tatra vata maṃ . . . na samanupassāmi. 
Etaṃ p’ ahaṃ . . . viharāmi. 
Ye kho pana te antarāyikā dhammā vuttā te paṭisevato nālaṃ antarāyāyāti, tatra vata maṃ . . . na samanupassāmi. 
Etaṃ p’ ahaṃ . . . viharāmi. 
Yassa kho pana te atthāya dhammo desito so na niyyāti takkarassa sammā dukkhakkhayāyāti, tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā Māro vā Brahmā vā koci vā lokasmiṃ saha dhammena paṭicodessatīti nimittam-etaṃ na samanupassāmi. 
Etaṃ p’ ahaṃ Sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. 
Imāni kho Sāriputta cattāri Tathāgatassa vesārajjāni yehi . . . pavatteti. 
Yo kho maṃ Sāriputta evaṃ jānantaṃ . . . evaṃ niraye. 
Aṭṭha kho imā Sāriputta parisā, katamā aṭṭha: khattiyaparisā brāhmaṇaparisā gahapatiparisā samaṇaparisā Cātummahārājikaparisā Tāvatiṃsaparisā Māraparisā Brahmaparisā. 
Imā kho Sāriputta aṭṭha parisā. 
Imehi kho Sāriputta catuhi vesārajjehi samannāgato Tathāgato imā aṭṭha parisā upasaṅkamati ajjhogāhati. 
Abhijānāmi kho panāhaṃ Sāriputta anekasataṃ khattiyaparisaṃ upasaṅkamitā, tatra pi mayā sannisinnapubbañ-c’ eva sallapitapubbañ-ca sākacchā ca samāpajjitapubbā. 
Tatra vata maṃ bhayaṃ vā sārajjaṃ vā okkamissatīti nimittam-etaṃ Sāriputta na samanupassāmi. 
Etaṃ p’ ahaṃ Sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. 
Abhijānāmi kho panāhaṃ Sāriputta anekasataṃ brāhmaṇaparisaṃ -- pe -- gahapatiparisaṃ -- samaṇaparisaṃ -- Cātummahārājikaparisaṃ -- Tāvatiṃsaparisaṃ -- Māraparisaṃ -- Brahmaparisaṃ upasaṅkamitā, tatra pi mayā sannisinnapubbañ-c’ eva sallapitapubbañ-ca sākacchā ca samāpajjitapubbā. 
Tatra vata maṃ bhayaṃ vā sārajjaṃ vā okkamissatīti nimittam-etaṃ Sāriputta na samanupassāmi. 
Etaṃ p’ ahaṃ Sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesā-(073)rajjappatto viharāmi. 
Yo kho maṃ Sāriputta evaṃ jānantaṃ . . . evam niraye. 
Catasso kho imā Sāriputta yoniyo, katamā catasso: aṇḍajā yoni, jalābujā yoni, saṃsedajā yoni, opapātikā yoni. 
Katamā ca Sāriputta aṇḍajā yoni: 
Ye kho te Sāriputta sattā aṇḍakosaṃ abhinibbhijja jāyanti, ayaṃ vuccati Sāriputta aṇḍajā yoni. 
Katamā ca Sāriputta jalābujā yoni: 
Ye kho te Sāriputta sattā vatthikosaṃ abhinibbhijja jāyanti, ayaṃ vuccati Sāriputta jalābujā yoni. 
Katamā ca Sāriputta saṃsedajā yoni: 
Ye kho te Sāriputta sattā pūtimacche vā jāyanti pūtikuṇape vā pūtikummāse vā candanikāya vā oḷigalle vā jāyanti, ayaṃ vuccati Sāriputta saṃsedajā yoni. 
Katamā ca Sāriputta opapātikā yoni: 
Devā nerayikā ekacce ca manussā ekacce ca vinipātikā, ayaṃ vuccati Sāriputta opapātikā yoni. 
Imā kho Sāriputta catasso yoniyo. 
Yo kho maṃ Sāriputta evaṃ jānantaṃ . . . evaṃ niraye. 
Pañca kho imā Sāriputta gatiyo, katamā pañca: nirayo tiracchānayoni pittivisayo manussā devā. 
Nirayañ-cāhaṃ Sāriputta pajānāmi nirayagāmiñ-ca maggaṃ nirayagāminiñca paṭipadaṃ, yathāpaṭipanno ca kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tañ-ca pajānāmi. 
Tiracchānayoniñ-cāhaṃ Sāriputta pajānāmi tiracchānayonigāmiñ-ca maggaṃ tiracchānayonigāminiñ-ca paṭipadaṃ, yathāpaṭipanno ca kāyassa bhedā param-maraṇā tiracchānayoniṃ upapajjati tañ-ca pajānāmi. 
Pittivisayañcāhaṃ Sāriputta pajānāmi pittivisayagāmiñ-ca maggaṃ pittivisayagāminiñ-ca paṭipadaṃ, yathāpaṭipanno ca kāyassa bhedā param-maraṇā pittivisayaṃ upapajjati tañ-ca pajānāmi. 
Manusse cāhaṃ Sāriputta pajānāmi manussalokagāmiñ-ca maggaṃ manussalokagāminiñ-ca paṭipadaṃ, yathāpaṭipanno ca kāyassa bhedā param-maraṇā manussesu upapajjati tañ-ca pajānāmi. 
Deve cāhaṃ Sāriputta pajānāmi devalokagāmiñ-ca maggaṃ devalokagāminiñ-ca paṭipadaṃ, yathāpaṭipanno ca kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjati tañ-ca pajānāmi. 
Nibbānañ-cāhaṃ Sāriputta pajānāmi nibbānagāmiñ-ca maggaṃ nibbānagā-(074)miniñ-ca paṭipadaṃ, yathāpaṭipanno ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati tañ-ca pajānāmi. 
Idhāhaṃ Sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: 
Tathā ’yaṃ puggalo paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissatīti; tam-enaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ ekantadukkhā tippā kaṭukā vedanā vediyamānaṃ. 
Seyyathā pi Sāriputta aṅgārakāsu sādhikaporisā pūr’ aṅgārānaṃ vītaccikānaṃ vītadhūmānaṃ, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tam-eva aṅgārakāsuṃ paṇidhāya, tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Tathā ’yaṃ bhavaṃ puriso paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā imaṃ yeva aṅgārakāsuṃ āgamissatīti; tam-enaṃ passeyya aparena samayena tassā aṅgārakāsuyā patitaṃ ekantadukkhā tippā kaṭukā vedanā vediyamānaṃ; evam-eva kho ahaṃ Sāriputta idh’ ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: 
Tathā ’yaṃ puggalo paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissatīti; tam-enaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ ekantadukkhā tippā kaṭukā vedanā vediyamānaṃ. 
Idha panāhaṃ Sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: 
Tathā ’yaṃ puggalo paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā kāyassa bhedā param-maraṇā tiracchānayoniṃ upapajjissatīti; tam-enaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā param-maraṇā tiracchānayoniṃ upapannaṃ dukkhā tippā kaṭukā vedanā vediyamānaṃ. 
Seyyathā pi Sāriputta gūthakūpo sādhikaporiso pūro gūthassa, atha puriso āgaccheyya ghammābhitatto (075) ghammapareto kilanto tasito pipāsito ekāyanena maggena tam-eva gūthakūpaṃ paṇidhāya, tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Tathā ’yaṃ bhavaṃ puriso paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā imaṃ yeva gūthakūpaṃ āgamissatīti; tam-enaṃ passeyya aparena samayena tasmiṃ gūthakūpe patitaṃ dukkhā tippā kaṭukā vedanā vediyamānaṃ; evam-eva kho ahaṃ Sāriputta idh’ ekaccaṃ puggalaṃ . . . vediyamānaṃ. 
Idhāhaṃ Sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: 
Tathā ’yaṃ puggalo . . . param-maraṇā pittivisayaṃ upapajjissatīti; tam-enaṃ passāmi . . . pittivisayaṃ upapannaṃ dukkhabahulā vedanā vediyamānaṃ. 
Seyyathā pi Sāriputta rukkho visame bhūmibhāge jāto tanupattapalāso kabaracchāyo, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tam-eva rukkhaṃ paṇidhāya, tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Tathā ’yaṃ bhavaṃ puriso paṭipanno tathā ca iriyati tañ-ca maggaṃ paṭipanno yathā imaṃ yeva rukkhaṃ āgamissatīti; tam-enaṃ passeyya aparena samayena tassa rukkhassa chāyāya nisinnaṃ vā nipannaṃ vā dukkhabahulā vedanā vediyamānaṃ; evam-eva kho ahaṃ Sāriputta idh’ ekaccaṃ puggalaṃ . . . vediyamānaṃ. 
Idha panāhaṃ Sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: 
Tathā ’yaṃ puggalo . . . param-maraṇā manussesu upapajjissatīti; tam-enaṃ passāmi . . . manussesu upapannaṃ sukhabahulā vedanā vediyamānaṃ. 
Seyyathā pi Sāriputta rukkho same bhūmibhāge jāto bahalapattapalāso sandacchāyo, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tam-eva rukkhaṃ paṇidhāya, tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Tathā ’yaṃ bhavaṃ puriso paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā imaṃ yeva rukkhaṃ āgamissatīti; tam-enaṃ passeyya aparena samayena tassa rukkhassa chāyāya nisinnaṃ vā nipannaṃ vā sukhabahulā vedanā vediyamānaṃ; evam-eva kho ahaṃ Sāriputta idh’ ekaccaṃ puggalaṃ . . . vediyamānaṃ. 
(076) Idhāhaṃ Sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: 
Tathā ’yaṃ puggalo . . . param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjissatīti; tam-enaṃ passāmi . . . 
sugatiṃ saggaṃ lokaṃ upapannaṃ ekantasukhā vedanā vediyamānaṃ. 
Seyyathā pi Sāriputta pāsādo, tatr’ assa kūṭāgāraṃ ullittāvalittaṃ nivātaṃ phassitaggaḷaṃ pihitavātapānaṃ, tatr’ assa pallaṅko gonakatthato paṭikatthato paṭalikatthato kadalimigapavarapaccattharaṇo sa-uttaracchado ubhatolohitakūpadhāno, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tam-eva pāsādaṃ paṇidhāya, tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Tathā ’yaṃ bhavaṃ puriso paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā imaṃ yeva pāsādaṃ āgamissatīti; tam-enaṃ passeyya aparena samayena tasmiṃ pāsāde tasmiṃ kūṭāgāre tasmiṃ pallaṅke nisinnaṃ vā nipannaṃ vā ekantasukhā vedanā vediyamānaṃ; evam-eva kho ahaṃ Sāriputta idh’ ekaccaṃ puggalaṃ . . . vediyamānaṃ. 
Idha panāhaṃ Sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: 
Tathā ’yaṃ puggalo paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatīti; tam-enaṃ passāmi aparena samayena āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantaṃ ekantasukhā vedanā vediyamānaṃ. 
Seyyathā pi Sāriputta pokkharaṇī acchodakā sātodakā sītodakā setakā sūpatitthā ramaṇīyā, avidūre c’ 
assā tibbo vanasaṇḍo, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tam-eva pokkharaṇiṃ paṇidhāya, tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Tathā ’yaṃ bhavaṃ puriso paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā imaṃ yeva pokkharaṇiṃ āgamissatīti; tam-enaṃ passeyya aparena samayena taṃ pokkharaṇiṃ ogāhitvā nahātvā ca pivitvā ca sabbadarathakilamathapariḷāhaṃ paṭippassambhetvā paccuttaritvā tasmiṃ vanasaṇḍe nisinnaṃ vā (077) nipannaṃ vā ekantasukhā vedanā vediyamānaṃ; evam-eva kho ahaṃ Sāriputta idh’ ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: 
Tathā ’yaṃ puggalo paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatīti; tamenaṃ passāmi aparena samayena āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantaṃ ekantasukhā vedanā vediyamānaṃ. 
Imā kho Sāriputta pañca gatiyo. 
Yo kho maṃ Sāriputta evaṃ jānantaṃ evaṃ passantaṃ evaṃ vadeyya: 
Na-tthi samaṇassa Gotamassa uttariṃ manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṃ samaṇo Gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃpaṭibhānan-ti, taṃ Sāriputta vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajitvā yathābhataṃ nikkhitto evaṃ niraye. 
Seyyathā pi Sāriputta bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭhe va dhamme aññaṃ ārādheyya, evaṃsampadam-idaṃ Sāriputta vadāmi: taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajitvā yathābhataṃ nikkhitto evaṃ niraye. 
Abhijānāmi kho panāhaṃ Sāriputta caturaṅgasamannāgataṃ brahmacariyaṃ caritā: tapassī sudaṃ homi paramatapassī, lūkhas-sudaṃ homi paramalūkho, jegucchī sudaṃ homi paramajegucchī, pavivittas-sudaṃ homi paramapavivitto. 
Tatra-ssu me idaṃ Sāriputta tapassitāya hoti: acelako homi muttācāro hatthāpalekhano, na ehibhadantiko na tiṭṭhabhadantiko, nābhihaṭaṃ na uddissakaṭaṃ na nimantaṇaṃ sādiyāmi; so na kumbhīmukhā patigaṇhāmi, na kaḷopimukhā patigaṇhāmi, na eḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṅkittisu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pivāmi. 
So ekāgāriko vā homi ekālopiko, dvā-(078)gāriko vā homi dvālopiko -- sattāgāriko vā homi sattālopiko. 
Ekissā pi dattiyā yāpemi, dvīhi pi dattīhi yāpemi -- sattahi pi dattīhi yāpemi. 
Ehāhikam-pi āhāraṃ āhāremi, dvīhikam-pi āhāraṃ āhāremi -- sattāhikam-pi āhāraṃ āhāremi. 
Iti evarūpaṃ addhamāsikam-pi pariyāyabhattabhojanānuyogam-anuyutto viharāmi. 
So sākabhakkho vā homi, sāmākabhakkho vā homi, nīvārabhakkho . . ., daddulabhakkho . . ., haṭabhakkho . . ., kaṇabhakkho . . ., ācāmabhakkho . . ., piññākabhakkho . . ., tiṇabhakkho . . ., gomayabhakko vā homi; vanamūlaphalāhāro yāpemi pavattaphalabhojī. 
So sāṇāni pi dhāremi, masāṇāni pi dhāremi, chavadussāni pi dh., paṃsukūlāni pi dh., tirīṭāni pi dh., ajinam-pi dh., ajinakkhipam-pi dh., kusacīram-pi dh., vākacīram-pi dh., phalakacīram-pi dh., kesakambalam-pi dh., vālakambalam-pi dh., ulūkapakkham-pi dhāremi. 
Kesamassulocako pi homi kesamassulocanānuyogam-anuyutto, ubbhaṭṭhako pi homi āsanapaṭikkhitto, ukkuṭiko pi homi ukkuṭikappadhānam-anuyutto, kaṇṭakāpassayiko pi homi kaṇṭakāpassaye seyyaṃ kappemi, sāyatatiyakam-pi udakorohaṇānuyogam-anuyutto viharāmi. 
Iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogam-anuyutto viharāmi. 
Idaṃ su me Sāriputta tapassitāya hoti. 
Tatra-ssu me idaṃ Sāriputta lūkhasmiṃ hoti: nekavassagaṇikaṃ rajojallaṃ kāye sannicitaṃ hoti papaṭikajātaṃ. 
Seyyathā pi Sāriputta tindukākhāṇu nekavassagaṇiko sannicito hoti papaṭikajāto, evam-eva-ssu me Sāriputta nekavassagaṇikaṃ rajojallaṃ kāye sannicitaṃ hoti papaṭikajātaṃ. 
Tassa mayhaṃ Sāriputta na evaṃ hoti: 
Aho vatāhaṃ imaṃ rajojallaṃ pāṇinā parimajjeyyaṃ, aññe vā pana me imaṃ rajojallaṃ pāṇinā parimajjeyyun-ti. Evam-pi me Sāriputta na hoti. 
Idaṃ su me Sāriputta lūkhasmiṃ hoti. 
Tatra-ssu me idaṃ Sāriputta jegucchismiṃ hoti: so kho ahaṃ Sāriputta sato va abhikkamāmi sato paṭikkamāmi, yāva udabindumhi pi me dayā paccupaṭṭhitā hoti: mā 
’haṃ khuddake pāṇe visamagate saṅghātaṃ āpādessan-ti. 
Idaṃ su me Sāriputta jegucchismiṃ hoti. 
Tatra-ssu me idaṃ Sāriputta pavivittasmiṃ hoti: so (079) kho ahaṃ Sāriputta aññataraṃ araññāyatanaṃ ajjhogāhitvā viharāmi, yadā passāmi gopālakaṃ vā pasupālakaṃ vā tiṇahārakaṃ vā kaṭṭhahārakaṃ vā vanakammikaṃ vā, vanena vanaṃ gahanena gahanaṃ ninnena ninnaṃ thalena thalaṃ papatāmi, taṃ kissa hetu: mā maṃ te addasaṃsu ahañ-ca mā te addasan-ti. Seyyathā pi Sāriputta araññako migo manusse disvā vanena vanaṃ gahanena gahanaṃ ninnena ninnaṃ thalena thalaṃ papatati, evam-eva kho ahaṃ Sāriputta yadā passāmi gopālakaṃ vā pasupālakaṃ vā tiṇahārakaṃ vā kaṭṭhahārakaṃ vā vanakammikaṃ vā, vanena vanaṃ gahanena gahanaṃ ninnena ninnaṃ thalena thalaṃ papatāmi, taṃ kissa hetu: mā maṃ te addasaṃsu ahañ-ca mā te addasan-ti. Idaṃ su me Sāriputta pavivittasmiṃ hoti. 
So kho ahaṃ Sāriputta ye te goṭṭhā paṭṭhitagāvo apagatagopālakā tattha catukuṇḍiko upasaṅkamitvā yāni tāni vacchakānaṃ taruṇakānaṃ dhenupakānaṃ gomayāni tāni sudaṃ āhāremi. 
Yāva kīvañ-ca me Sāriputta sakaṃ muttakarīsaṃ apariyādiṇṇaṃ hoti, sakaṃ yeva sudaṃ muttakarīsaṃ āhāremi. 
Idaṃ su me Sāriputta mahāvikaṭabhojanasmiṃ hoti. 
So kho ahaṃ Sāriputta aññataraṃ bhiṃsanakaṃ vanasaṇḍaṃ ajjhogāhitvā viharāmi. 
Tatra sudaṃ Sāriputta bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ hoti: yo koci avītarāgo taṃ vanasaṇḍaṃ pavisati yebhuyyena lomāni haṃsanti. 
So kho ahaṃ Sāriputta yā tā rattiyo sītā hemantikā antaraṭṭhake himapātasamaye tathārūpāsu rattisu rattiṃ abbhokāse viharāmi divā vanasaṇḍe, gimhānaṃ pacchime māse divā abbhokāse viharāmi rattiṃ vanasaṇḍe. 
Api-ssu maṃ Sāriputta ayaṃ anacchariyā gāthā paṭibhāsi pubbe assutapubbā: 
So tatto so sīno, eko bhiṃsanake vane, naggo na c’ aggim-āsīno, esanāpasuto munīti. 
So kho ahaṃ Sāriputta susāne seyyaṃ kappemi chavaṭṭhikāni upadhāya. 
Api-ssu maṃ Sāriputta gomaṇḍalā upasaṅkamitvā oṭṭhubhanti pi omuttenti pi, paṃsukena okiranti pi, kaṇṇasotesu pi salākaṃ pavesenti. 
Na kho panāhaṃ Sāriputta abhijānāmi tesu pāpakaṃ cittaṃ uppādetā. 
Idaṃ su me Sāriputta upekhāvihārasmiṃ hoti. 
(080) Santi kho pana Sāriputta eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: āhārena suddhīti; te evaṃ āhaṃsu: 
kolehi yāpemāti. 
te kolam-pi khādanti, kolacuṇṇam-pi khādanti, kolodakam-pi pivanti, anekavihitam-pi kolavikatiṃ paribhuñjanti. 
Abhijānāmi kho panāhaṃ Sāriputta ekaṃ yeva kolaṃ āhāraṃ āharitā. 
Siyā kho pana te Sāriputta evam-assa: mahā nūna tena samayena kolo ahosīti. 
Na kho pan’ etaṃ Sāriputta evaṃ daṭṭhabbaṃ, tadā pi etaparamo yeva kolo ahosi seyyathā pi etarahi. 
Tassa mayhaṃ Sāriputta ekaṃ yeva kolaṃ āhāraṃ āhārayato adhimattakasimānaṃ patto kāyo hoti: seyyathā pi nāma āsītikapabbāni vā kālāpabbāni vā evam-eva-ssu me aṅgapaccaṅgāni bhavanti tāy’ ev’ appāhāratāya, seyyathā pi nāma oṭṭhapadaṃ evameva-ssu me ānisadaṃ hoti tāy’ ev’ appāhāratāya, seyyathā pi nāma vaṭṭanāvaḷī evam-eva-ssu me piṭṭhikaṇṭako unnatāvanato hoti tāy’ ev’ appāhāratāya, seyyathā pi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti evam-eva-ssu me phāsuḷiyo oluggaviluggā bhavanti tāy’ ev’ appāhāratāya, seyyathā pi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti evam-eva-ssu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāy’ ev’ appāhāratāya, seyyathā pi nāma tittakālābu āmakacchinno vātātapena sampuṭito hoti sammilāto evam-eva-ssu me sīsacchavi sampuṭitā hoti sammilātā tāy’ ev’ appāhāratāya. 
So kho ahaṃ Sāriputta: 
udaracchaviṃ parimasissāmīti piṭṭhikaṇṭakaṃ yeva parigaṇhāmi, piṭṭhikaṇṭakaṃ parimasissāmīti udaracchaviṃ yeva parigaṇhāmi, yāva-ssu me Sāriputta udaracchavi piṭṭhikaṇṭakaṃ allīnā hoti tāy’ ev’ appāhāratāya. 
So kho ahaṃ Sāriputta: 
vaccaṃ vā muttaṃ vā karissāmīti tatth’ eva avakujjo papatāmi tāy’ ev’ appāhāratāya. 
So kho ahaṃ Sāriputta tam-eva kāyaṃ assāsento pāṇinā gattāni anomajjāmi, tassa mayhaṃ Sāriputta pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā papatanti tāy’ ev’ appāhāratāya. 
Santi kho pana Sāriputta eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: āhārena suddhīti; te evam-āhaṃsu: 
muggehi yāpema --pe-- tilehi yāpema -- taṇḍulehi yāpemāti, te taṇḍulam-pi khādanti, taṇḍulacuṇṇam-pi khādanti, 
(081) taṇḍulodakam-pi pivanti, anekavihitam-pi taṇḍulavikatiṃ paribhuñjanti. 
Abhijānāmi kho panāhaṃ Sāriputta ekaṃ yeva taṇḍulaṃ āhāraṃ āharitā. 
Siyā kho pana te Sāriputta evamassa: mahā nūna tena samayena taṇḍulo ahosīti. 
Na kho pan’ etaṃ Sāriputta evaṃ daṭṭhabbaṃ, tadā pi etaparamo yeva taṇḍulo ahosi seyyathā pi etarahi. 
Tassa mayhaṃ Sāriputta ekaṃ yeva taṇḍulaṃ āhāraṃ āhārayato adhimattakasimānaṃ patto kāyo hoti: seyyathā pi nāma āsītikapabbāni vā kālāpabbāni vā evam-eva-ssu me aṅgapaccaṅgāni bhavanti tāy’ ev’ appāhāratāya, seyyathā pi nāma oṭṭhapadaṃ evam-eva-ssu me ānisadaṃ hoti tāy’ ev’ appāhāratāya, seyyathā pi nāma vaṭṭanāvaḷī evam-eva-ssu me piṭṭhikaṇṭako unnatāvanato hoti tāy’ ev’ appāhāratāya, seyyathā pi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti evam-eva-ssu me phāsuḷiyo oluggaviluggā bhavanti tāy’ ev’ appāhāratāya, seyyathā pi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti evam-eva-ssu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāy’ ev’ appāhāratāya, seyyathā pi nāma tittakālābu āmakacchinno vātātapena sampuṭito hoti sammilāto evam-eva-ssu me sīsacchavi sampuṭitā hoti sammilātā tāy’ ev’ appāhāratāya. 
So kho ahaṃ Sāriputta: udaracchaviṃ parimasissāmīti piṭṭhikaṇṭakaṃ yeva parigaṇhāmi, piṭṭhikaṇṭakaṃ parimasissāmīti udaracchaviṃ yeva parigaṇhāmi, yāva-ssu me Sāriputta udaracchavi piṭṭhikaṇṭakaṃ allīnā hoti tāy’ ev’ appāhāratāya. 
So kho ahaṃ Sāriputta: 
vaccaṃ vā muttaṃ vā karissāmīti tatth’ eva avakujjo papatāmi tāy’ ev’ appāhāratāya. 
So kho ahaṃ Sāriputta tameva kāyaṃ assāsento pāṇinā gattāni anomajjāmi, tassa mayhaṃ Sāriputta pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā papatanti tāy’ ev’ appāhāratāya. 
Tāya pi kho ahaṃ Sāriputta iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamaṃ uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ, taṃ kissa hetu: imissā yeva ariyāya paññāya anadhigamā yā ’yaṃ ariyā paññā adhigatā ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya. 
Santi kho pana Sāriputta eke s. e. e.: saṃsārena suddhīti. 
Na kho pana so Sāriputta saṃsāro sulabharūpo yo mayā (082) asaṃsaritapubbo iminā dīghena addhunā, aññatra Suddhāvāsehi devehi; Suddhāvāse cāhaṃ Sāriputta deve saṃsareyyaṃ, na-y-imaṃ lokaṃ punar-āgaccheyyaṃ. 
Santi kho pana Sāriputta eke s. e. e.: upapattiyā suddhīti. 
Na kho pana sā Sāriputta upapatti sulabharūpā yā mayā anupapannapubbā iminā dīghena addhunā, aññatra Suddhāvāsehi devehi; Suddhāvāse cāhaṃ Sāriputta deve upapajjeyyaṃ, na-y-imaṃ lokaṃ punar-āgaccheyyaṃ. 
Santi kho pana Sāriputta eke s. e. e.: āvāsena suddhīti. 
Na kho pana so Sāriputta āvāso sulabharūpo yo mayā anāvutthapubbo iminā dīghena addhunā, aññatra Suddhāvāsehi devehi; Suddhāvāse cāhaṃ Sāriputta deve vaseyyaṃ, na-y-imaṃ lokaṃ punar-āgaccheyyaṃ. 
Santi kho pana Sāriputta eke s. e. e.: 
Yaññena suddhīti. 
Na kho pana so Sāriputta yañño sulabharūpo yo mayā ayiṭṭhapubbo iminā dīghena addhunā, tañ-ca kho raññā vā satā khattiyena muddhāvasittena brāhmaṇena vā mahāsālena. 
Santi kho pana Sāriputta eke s. e. e.: 
aggiparicariyāya suddhīti. 
Na kho pana so Sāriputto aggi sulabharūpo yo mayā apariciṇṇapubbo iminā dīghena addhunā. 
tañ-ca kho raññā vā satā khattiyena muddhāvasittena brāhmaṇena vā mahāsālena. 
Santi kho pana Sāriputta eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: yāvad-evāyaṃ bhavaṃ puriso daharo hoti yuvā susu kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā, tāvad-eva paramena paññāveyyattiyena samannāgato hoti; yato ca kho ayaṃ bhavaṃ puriso jiṇṇo hoti vuddho mahallako addhagato vayo anuppatto. 
asītiko vā navutiko vā vassasatiko vā jātiyā, atha tamhā paññāveyyattiyā parihāyatīti. 
Na kho pan, etaṃ Sāriputta evaṃ daṭṭhabaṃ. 
Ahaṃ kho pana Sāriputta etarahi jiṇṇo vuddho mahallako addhagato vayo anuppatto, asītiko me vayo vattati. 
Idha me assu Sāriputta cattāro sāvakā vassasatāyukāvassasatajīvino paramāya satiyā ca gatiyā ca dhitiyā ca samannāgatā paramena ca paññāveyyattiyena; seyyathā pi Sāriputta daḷhadhammo dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasiren’ eva tiriyaṃ tālacchāyaṃ; atipāteyya, evaṃ adhimattasatimanto evaṃ adhimattagatimanto (083) evaṃ adhimattadhitimanto evaṃ paramena paññāveyyattiyena samannāgatā. 
Te maṃ catunnaṃ satipaṭṭhānānaṃ upādāy’ upādāya pañhaṃ puccheyyuṃ. 
puṭṭho puṭṭho cāhaṃ tesaṃ byākareyyaṃ, byākatañ-ca me byākatato dhāreyyuṃ, na ca maṃ dutiyakaṃ uttariṃ paripuccheyyuṃ, aññatra asita-pītakhāyita-sāyitā, aññatra uccārapassāvakammā, aññatra niddākilamathapaṭivinodanā. 
Apariyādiṇṇā yev’ assa Sāriputta Tathāgatassa dhammadesanā, apariyādiṇṇaṃ yev’ assa Tathāgatassa dhammapadabyañjanaṃ, apariyādiṇṇaṃ yev’ assa Tathāgatassa pañhapaṭibhānaṃ, atha me te cattāro sāvakā vassasatāyukā vassasatajīvino vassasatassa accayena kālaṃ kareyyuṃ. 
Mañcakena ce pi maṃ Sāriputta pariharissatha n’ ev’ atthi Tathāgatassa paññāveyyattiyassa aññathattaṃ. 
Yaṃ kho taṃ Sāriputta sammā vadamāno vadeyya: asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan-ti, mam-eva taṃ sammā vadamāno vadeyya: asammohadhammo . . . devamanussānan-ti. 
Tena kho pana samayena āyasmā Nāgasamālo Bhagavato piṭṭhito ṭhito hoti Bhagavantaṃ vījayamāno. 
Atha kho āyasmā Nāgasamālo Bhagavantaṃ etad-avoca: 
Acchariyaṃ bhante, abbhutaṃ bhante, api ca me bhante imaṃ dhammapariyāyaṃ sutvā lomāni haṭṭhāni. 
Konāmo ayaṃ bhante dhammapariyāyo ti. 
-- Tasmātiha tvaṃ Nāgasamāla imaṃ dhammapariyāyaṃ Lomahaṃsanapariyāyo t’ eva naṃ dhārehīti. 
Idam-avoca Bhagavā. 
Attamano āyasmā Nāgasamālo Bhagavato bhāsitaṃ abhinandīti. 
MAHĀSĪHANĀDASUTTAṂ DUTIYAṂ. 
13. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho sambahulā bhikkhū pubbanhasamayaṃ nivāsetvā pattacīvaraṃ (084) ādāya Sāvatthiṃ piṇḍāya pāvisiṃsu. 
Atha kho tesaṃ bhikkhūnaṃ etad-ahosi: 
Atippago kho tāva Sāvatthiyaṃ piṇḍāya carituṃ, yan-nūna mayaṃ yen’ aññatitthiyānaṃ paribbājakānaṃ ārāmo ten’ upasaṅkameyyāmāti. 
Atha kho te bhikkhū yen’ aññatitthiyānaṃ paribbājakānaṃ ārāmo ten’ upasaṅkamiṃsu, upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinne kho te bhikkhū te aññatitthiyā paribbājakā etad-avocuṃ: 
Samaṇo āvuso Gotamo kāmānaṃ pariññaṃ paññāpeti, mayam-pi kāmānaṃ pariññaṃ paññāpema; samaṇo āvuso Gotamo rūpānaṃ pariññaṃ paññāpeti, mayam-pi rūpānaṃ pariññaṃ paññāpema; samaṇo āvuso Gotamo vedanānaṃ pariññaṃ paññāpeti, mayam-pi vedanānaṃ pariññaṃ paññāpema; idha no āvuso ko viseso ko adhippāyo kiṃ nānākaraṇaṃ samaṇassa vā Gotamassa amhākaṃ vā, yadidaṃ dhammadesanāya vā dhammadesanaṃ anusāsaniyā vā anusāsanin-ti. 
Atha kho te bhikkhū tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ n’ eva abhinandiṃsu na paṭikkosiṃsu, anabhinanditvā appaṭikkositvā uṭṭhāy’ āsanā pakkamiṃsu: 
Bhagavato santike etassa bhāsitassa atthaṃ ājānissāmāti. 
Atha kho te bhikkhū Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad-avocuṃ: 
Idha mayaṃ bhante pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisimha, tesaṃ no bhante amhākaṃ etad-ahosi: 
Atippago kho tāva Sāvatthiyaṃ piṇḍāya carituṃ, yan-nūna mayaṃ yen’ aññatitthiyānaṃ paribbājakānaṃ ārāmo ten’ upasaṅkameyyāmāti. 
Atha kho mayaṃ bhante yen’ aññatitthiyānaṃ paribbājakānaṃ ārāmo ten’ upasaṅkamimha, upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodimha, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdimha. 
Ekamantaṃ nisinne kho bhante te aññatitthiyā paribbājakā amhe etad-avocuṃ: 
Samaṇo āvuso Gotamo kāmānaṃ pariññaṃ paññāpeti, mayam-pi kāmānaṃ pariññaṃ (085) paññāpema; samaṇo āvuso Gotamo rūpānaṃ p. p., mayampi rūpānaṃ p. p., samaṇo āvuso Gotamo vedanānaṃ p. p., mayam-pi vedanānaṃ p. p.; idha no āvuso ko viseso ko adhippāyo kiṃ nānākaraṇaṃ samaṇassa vā Gotamassa amhākaṃ vā, yadidaṃ dhammadesanāya vā dhammadesanaṃ anusāsaniyā vā anasāsanin-ti. Atha kho mayaṃ bhante tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ n’ eva abhinandimha na paṭikkosimha, anabhinanditvā appaṭikkositvā uṭṭhāy’ āsanā pakkamimha: 
Bhagavato santike etassa bhāsitassa atthaṃ ājānissāmāti. 
Evaṃvādino bhikkhave aññatitthiyā paribbājakā evamassu vacanīyā: 
Ko pan’ āvuso kāmānaṃ assādo ko ādinavo kiṃ nissaraṇaṃ, ko rūpānaṃ assādo ko adīnavo kiṃ nissaraṇaṃ, ko vedanānaṃ assādo ko ādīnavo kiṃ nissaraṇan-ti. 
Evaṃ puṭṭhā bhikkhave aññatitthiyā paribbājakā na c’ eva sampāyissanti uttariñ-ca vighātaṃ āpajjissanti, taṃ kissa hetu: yathā taṃ bhikkhave avisayasmiṃ. 
Nāhan-taṃ bhikkhave passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya aññatra Tathāgatena vā Tathāgatasāvakena vā ito vā pana sutvā. 
Ko ca bhikkhave kāmānaṃ assādo: 
Pañc’ ime bhikkhave kāmaguṇā, katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā --pe-- ghānaviññeyyā gandhā -- jivhāviññeyyā rasā -- kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. 
Ime kho bhikkhave pañca kāmaguṇā. 
Yaṃ kho bhikkhave ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo. 
Ko ca bhikkhave kāmānaṃ ādīnavo: 
Idha bhikkhave kulaputto yena sippaṭṭhānena jīvikaṃ kappeti, yadi muddāya yadi gaṇanāya yadi saṅkhānena yadi kasiyā yadi vaṇijjāya yadi gorakkhena yadi issatthena yadi rājaporisena yadi sippaññatarena, sītassa purakkhato uṇhassa purakkhato, ḍaṃsamakasa-vātātapa-siriṃsapasamphassehi rissamāno, khuppipāsāya mīyamāno, ayam-pi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmā-(086)dhikaraṇaṃ kāmānam-eva hetu. 
Tassa ce bhikkhave kulaputtassa evaṃ uṭṭhahato ghaṭato vāyamato te bhogā nābhinipphajjanti, so socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati: moghaṃ vata me uṭṭhānaṃ, aphalo vata me vāyāmo ti. Ayam-pi bhikkhave k. ā. sandiṭṭhiko . . . 
kāmānam-eva hetu. 
Tassa ce bhikkhave kulaputtassa evaṃ uṭṭhahato ghaṭato vāyamato te bhogā abhinipphajjanti, so tesaṃ bhogānaṃ ārakkhādhikaraṇaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti: kinti me bhoge n’ eva rājāno hareyyuṃ na corā hareyyuṃ na aggi ḍaheyya na udakaṃ vaheyya na appiyā dāyādā hareyyun-ti. Tassa evaṃ ārakkhato gopayato te bhoge rājāno vā haranti corā vā haranti aggi vā ḍahati udakaṃ vā vahati appiyā vā dāyādā haranti. 
So socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati: 
yam-pi me ahosi tam-pi no na-tthīti. 
Ayam-pi bhikkhave k. ā. sandiṭṭhiko . . . kāmānam-eva hetu. 
Puna ca paraṃ bhikkhave kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānam-eva hetu rājāno pi rājūhi vivadanti, khattiyā pi khattiyehi v., brāhmaṇā pi brāhmaṇehi v., gahapatī pi gahapatīhi vivadanti, mātā pi puttena vivadati, putto pi mātarā v., pitā pi puttena v., putto pi pitarā v., bhātā pi bhātarā v., bhātā pi bhaginiyā v., bhaginī pi bhātarā v., sahāyo pi sahāyena vivadati. 
Te tattha kalaha-viggaha-vivādam-āpannā aññamaññaṃ pāṇīhi pi upakkamanti, leḍḍūhi pi u., daṇḍehi pi u., satthehi pi upakkamanti; te tattha maraṇam-pi nigacchanti maraṇamattam-pi dukkhaṃ. 
Ayam-pi bhikkhave k. ā. sandiṭṭhiko . . . kāmānam-eva hetu. 
Puna ca paraṃ bhikkhave kāmahetu k. k. kāmānam-eva hetu asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā ubhatoviyūḷhaṃ saṅgāmaṃ pakkhandanti ususu pi khippamānesu sattisu pi khippamānāsu asisu pi vijjotalantesu; te tattha usūhi pi vijjhanti, sattiyā pi vijjhanti, asinā pi sīsaṃ chindanti, te tattha maraṇam-pi nigacchanti maraṇamattam-pi dukkhaṃ. 
Ayam-pi bhikkhave k. ā. sandiṭṭhiko . . . kāmānam-eva hetu. 
Puna ca paraṃ bhikkhave kāmahetu k. k. kāmānam-eva hetu asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā addāvalepanā upakāriyo pakkhandanti ususu pi khippamānesu sattisu pi (087) khippamānāsu asisu pi vijjotalantesu; te tattha usūhi pi vijjhanti sattiyā pi vijjhanti pakkaṭṭhiyā pi osiñcanti abhivaggena pi omaddanti asinā pi sīsaṃ chindanti; te tattha maraṇam-pi nigacchanti maraṇamattam-pi dukkhaṃ. 
Ayampi bhikkhave k. ā. sandiṭṭhiko . . . kāmānam-eva hetu. 
Puna ca paraṃ bhikkhave kāmahetu k. k. kāmānam-eva hetu sandhim-pi chindanti, nillopam-pi haranti, ekāgārikam-pi karonti, paripanthe pi tiṭṭhanti, paradāram-pi gacchanti; tamenaṃ rājāno gahetvā vividhā kammakaraṇā karonti: kasāhi pi tāḷenti, vettehi pi tāḷenti, addhadaṇḍakehi pi tāḷenti. 
hattham-pi chindanti, pādam-pi ch., hatthapādam-pi ch., kaṇṇaṃ-pi ch., nāsam-pi ch., kaṇṇanāsam-pi chindanti. 
bilaṅgathālikam-pi karonti, saṅkhamuṇḍikam-pi k., Rāhumukham-pi k., jotimālikam-pi k., hatthapajjotikam-pi k., erakavattikam-pi k., cīrakavāsikam-pi k., eṇeyyakam-pi k., baḷisamaṃsikam-pi k., kahāpaṇakam-pi k., khārāpatacchikam-pi k., palighaparivattikam-pi k., palālapīṭhakam-pi karonti, tattena pi telena osiñcanti, sunakhehi pi khādāpenti. 
jīvantam-pi sūle uttāsenti, asinā pi sīsaṃ chindanti; te tattha maraṇam-pi nigacchanti maraṇamattam-pi dukkhaṃ. 
Ayam-pi bhikkhave k. ā. sandiṭṭhiko . . . kāmānam-eva hetu. 
Puna ca paraṃ bhikkhave kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānam-eva hetu kāyena duccaritaṃ caranti, vācāya, d. c., manasā d. c.; te kāyena duccaritaṃ caritvā vācāya d. c. manasā d. c. kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. 
Ayaṃ bhikkhave kāmānaṃ ādīnavo samparāyiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānam-eva hetu. 
Kiñ-ca bhikkhave kāmānaṃ nissaraṇaṃ: 
Yo kho bhikkhave kāmesu chandarāgavinayo chandarāgappahānaṃ. 
idaṃ kāmānaṃ nissaraṇaṃ. 
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ kāmānaṃ assādañ-ca assādato ādīnavañ-ca ādīnavato nissaraṇañ-ca nissaraṇato yathābhūtaṃ na-ppajānanti, te vata sāmaṃ vā kāme parijānissanti paraṃ vā tathattāya samādapessanti yathāpaṭipanno kāme parijānissatīti n’ etaṃ ṭhānaṃ vijjati. 
Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā (088) vā evaṃ kāmānaṃ assādaṃ assādato ādīnavañ-ca ādīnavato nissaraṇañ-ca nissaraṇato yathābhūtaṃ pajānanti, te vata sāmaṃ vā kāme parijānissanti paraṃ vā tathattāya samādapessanti yathāpaṭipanno kāme parijānissatīti ṭhānametaṃ vijjati. 
Ko ca bhikkhave rūpānaṃ assādo: 
Seyyathā pi bhikkhave khattiyakaññā vā brāhmaṇakaññā vā gahapatikaññā vā pannarasavassuddesikā vā soḷasavassuddesikā vā nātidīghā nātirassā nātikisā nātithūlā nātikāḷī na accodātā, paramā sā bhikkhave tasmiṃ samaye subhā vaṇṇanibhā ti. 
-- Evam-bhante -- Yaṃ kho bhikkhave subhaṃ vaṇṇanibhaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ rūpānaṃ assādo. 
Ko ca bhikkhave rūpānaṃ ādīnavo: 
Idha bhikkhave tam-eva bhaginiṃ passeyya aparena samayena asītikaṃ vā navutikaṃ vā vassasatikaṃ vā jātiyā, jiṇṇaṃ gopānasivaṅkaṃ bhoggaṃ daṇḍaparāyanaṃ pavedhamānaṃ gacchantiṃ, āturaṃ gatayobbanaṃ khaṇḍadantiṃ palitakesiṃ vilūnaṃ khalitasiraṃ valinaṃ tilakāhatagattiṃ, taṃ kim-maññatha bhikkhave: yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti. 
-- Evam-bhante. 
-- Ayam-pi bhikkhave rūpānaṃ ādīnavo. 
Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ sake muttakarīse palipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānaṃ, taṃ kim-maññatha bhikkhave: yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti. 
-- Evam-bhante. 
-- Ayam-pi bhikkhave rūpānaṃ ādīnavo. 
Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya, sarīraṃ sīvathikāya chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā, uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ, taṃ kiṃ-maññatha bhikkhave: yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti. 
-- Evam-bhante. 
-- Ayam-pi bhikkhave rūpānaṃ ādīnavo. 
Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya, sarīraṃ sīvathikāya chaḍḍitaṃ kākehi vā khajjamānaṃ kulalehi vā kh. gijjhehi vā kh. supānehi vā kh. sigālehi vā kh. 
vividhehi vā pāṇakajātehi khajjamānaṃ; taṃ kim-maññatha (089) bhikkhave: yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti. 
-- Evam-bhante. 
-- Ayam-pi bhikkhave rūpānaṃ ādīnavo. 
Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya, sarīraṃ sīvathikāya chaḍḍitaṃ aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ nahārusambandhaṃ, -- aṭṭhikasaṅkhalikaṃ nimmaṃsalohitamakkhitaṃ nahārusambandhaṃ, -- aṭṭhikasaṅkhalikaṃ apagatamaṃsalohitaṃ nahārusambandhaṃ, 
-- aṭṭhikāni apagatasambandhāni disāvidisā vikkhittāni, aññena hatthaṭṭhikaṃ aññena pādaṭṭhikaṃ aññena jaṅghaṭṭhikaṃ aññena ūraṭṭhikaṃ aññena kaṭaṭṭhikaṃ aññena piṭṭhikaṇṭakaṃ aññena sīsakaṭāhaṃ; taṃ kim-maññatha bhikkhave: 
yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti. 
-- Evam-bhante. 
-- Ayam-pi bhikkhave rūpānaṃ ādīnavo. 
Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya, sarīraṃ sīvathikāya chaḍḍitaṃ, aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni, -- aṭṭhikāni puñjakitāni terovassikāni, -- aṭṭhikāni pūtīni cuṇṇakajātāni; taṃ kiṃ-maññatha bhikkhave: yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti. 
-- Evam-bhante. 
-- Ayam-pi bhikkhave rūpānaṃ ādīnavo. 
Kiñ-ca bhikkhave rūpānaṃ nissaraṇaṃ: 
Yo bhikkhave rūpesu chandarāgavinayo chandarāgappahānaṃ, idaṃ rūpānaṃ nissaraṇaṃ. 
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ rūpānaṃ assādañ-ca assādato ādīnavañ-ca ādīnavato nissaraṇañ-ca nissaraṇato yathābhūtaṃ na-ppajānanti, te vata sāmaṃ vā rūpe parijānissanti paraṃ vā tathattāya samādapessanti yathāpaṭipanno rūpe parijānissatīti n’ etaṃ ṭhānaṃ vijjati. 
Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ rūpānaṃ . . . yathābhūtaṃ pajānanti . . . ṭhānam-etaṃ vijjati. 
Ko ca bhikkhave vedanānaṃ assādo: 
Idha bhikkhave bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
Yasmiṃ samaye bhikkhave bhikkhu vivicc’ eva . . . upasampajja viharati, n’ eva tasmiṃ samaye attabyābādhāya ceteti na parabyābādhāya ceteti na ubhaya-(090)byābādhāya ceteti, abyābajjhaṃ yeva tasmiṃ samaye vedanaṃ vedeti. 
Abyābajjhaparamāhaṃ bhikkhave vedanānaṃ assādaṃ vadāmi. 
Puna ca paraṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ -- tatiyaṃ jhānaṃ -- catutthaṃ jhānaṃ upasampajja viharati. 
Yasmiṃ samaye bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati, n eva tasmiṃ samaye attabyābādhāya ceteti na parabyābādhāya ceteti na ubhayabyābādhāya ceteti. 
abyābajjhaṃ yeva tasmiṃ samaye vedanaṃ vedeti. 
Abyābajjhaparamāhaṃ bhikkhave vedanānaṃ assādaṃ vadāmi. 
Ko ca bhikkhave vedanānaṃ ādīnavo: 
Yaṃ bhikkhave vedanā aniccā dukkhā vipariṇāmadhammā, ayaṃ vedanānaṃ ādīnavo. 
Kiñ-ca bhikkhave vedanānaṃ nissaraṇaṃ: 
Yo bhikkhave vedanāsu chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanānaṃ nissaraṇaṃ. 
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ vedanānaṃ assādañ-ca assādato ādīnavañ-ca ādīnavato nissaraṇañ-ca nissaraṇato yathābhūtaṃ na-ppajānanti, te vata sāmaṃ vā vedanā parijānissanti paraṃ vā tathattāya samādapessanti yathāpaṭipanno vedanā parijānissatīti n’ etaṃ ṭhānaṃ vijjati. 
Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ vedanānaṃ assādañ-ca assādato ādīnavañ-ca ādīnavato nissaraṇañ-ca nissaraṇato yathābhūtaṃ pajānanti, te vata sāmaṃ vā vedanā parijānissanti paraṃ vā tathattāya samādapessanti yathāpaṭipanno vedanā parijānissatīti ṭhānam-etaṃ vijjatīti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
MAHĀDUKKHAKKHANDHASUTTAṂ. TATIYAṂ. 
(091) 14. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme. 
Atha kho Mahānāmo Sakko yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Mahānāmo Sakko Bhagavantaṃ etadavoca: 
Dīgharattāhaṃ bhante Bhagavatā evaṃ dhammaṃ desitaṃ ājānāmi: 
Lobho cittassa upakkileso, doso cittassa upakkileso, moho cittassa upakkileso ti. Evaṃ cāhaṃ bhante Bhagavatā dhammaṃ desitaṃ ājānāmi: 
Lobho cittassa upakkileso, doso c. u., moho c. u. ti, atha ca pana me ekadā lobhadhammā pi cittaṃ pariyādāya tiṭṭhanti, dosadhammā pi cittaṃ pariyādāya tiṭṭhanti, mohadhammā pi cittaṃ pariyādāya tiṭṭhanti. 
Tassa mayhaṃ bhante evaṃ hoti: 
Ko su nāma me dhammo ajjhattaṃ appahīno yena me ekadā lobhadhammā pi cittaṃ pariyādāya tiṭṭhanti, dosadhammā pi c. p. 
tiṭṭhanti, mohadhammā pi c. p. tiṭṭhantīti. 
So eva kho te Mahānāma dhammo ajjhattaṃ appahīno yena te ekadā lobhadhammā pi cittaṃ pariyādāya tiṭṭhanti. 
dosadhammā pi c. p. tiṭṭhanti, mohadhammā pi c. p. tiṭṭhanti. 
So ca hi te Mahānāma dhammo ajjhattaṃ pahīno abhavissa, na tvaṃ agāraṃ ajjhāvaseyyāsi, na kāme paribhuñjeyyāsi. 
Yasmā ca kho te Mahānāma so eva dhammo ajjhattaṃ appahīno, tasmā tvaṃ agāraṃ ajjhāvasasi, kāme paribhuñjasi. 
Appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti iti ce pi Mahānāma ariyasāvakassa yathābhūtaṃ sammappaññāya sudiṭṭhaṃ hoti. 
So ca aññatr’ eva kāmehi aññatra akusalehi dhammehi pītisukhaṃ nādhigacchati aññaṃ vā tato santataraṃ, atha kho so n’ eva tāva anāvaṭṭī kāmesu hoti. 
Yato ca kho Mahānāma ariyasāvakassa: 
appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ hoti, so ca aññatr’ eva kāmehi aññatra akusalehi dhammehi pītisukhaṃ adhigacchati aññañ-ca tato santataraṃ, atha kho so anāvaṭṭī kāmesu hoti. 
Mayham-pi kho (092) Mahānāma pubbe va sambodhā anabhisambuddhassa bodhisattass’ eva sato: appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ ahosi, so ca aññatr’ eva kāmehi aññatra akusalehi dhammehi pītisukhaṃ nājjhagamaṃ aññaṃ vā tato santataraṃ, atha khvāhaṃ n’ eva tāva anāvaṭṭī kāmesu paccaññāsiṃ. 
Yato ca kho me Mahānāma: appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ ahosi, so ca aññatr’ eva kāmehi aññatra akusalehi dhammehi pītisukhaṃ ajjhagamaṃ aññañ-ca tato santataraṃ, athāhaṃ anāvaṭṭī kāmesu paccaññāsiṃ. 
Ko ca Mahānāma kāmānaṃ assādo: 
Pañc’ ime Mahānāma kāmaguṇā, katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā --pe-- ghānaviññeyyā gandhā -- jivhāviññeyyā rasā 
-- kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. 
Ime kho Mahānāma pañca kāmaguṇā. 
Yaṃ kho Mahānāma ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo. 
Ko ca Mahānāma kāmānaṃ ādīnavo . . . (repeat from p. 85, l.30 to p. 87, l.26, with Mahānāma substituted for bhikkhave) . . . Ayaṃ Mahānāma kāmānaṃ ādīnavo samparāyiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānam-eva hetu. 
Ekam-idāhaṃ Mahānāma samayaṃ Rājagahe viharāmi Gijjhakūṭe pabbate. 
Tena kho pana samayena sambahulā nigaṇṭhā Isigilipasse Kāḷasilāyaṃ ubbhaṭṭhakā honti āsanapaṭikkhittā, opakkamikā dukkhā tippā kaṭukā vedanā vediyanti. 
Atha kho ’haṃ Mahānāma sāyanhasamayaṃ paṭisallāṇā vuṭṭhito yena Isigilipassaṃ Kāḷasilā yena te nigaṇṭhā ten’ upasaṅkamiṃ, upasaṅkamitvā te nigaṇṭhe etad-avocaṃ: 
Kin-nu tumhe āvuso nigaṇṭhā ubbhaṭṭhakā āsanapaṭikkhittā opakkamikā dukkhā tippā kaṭukā vedanā vediyathāti. 
Evaṃ vutte Mahānāma te nigaṇṭhā maṃ etad-avocuṃ: 
Nigaṇṭho āvuso Nāthaputto sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca (093) jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitan-ti; 
so evam-āha: 
Atthi kho vo nigaṇṭhā pubbe pāpaṃ kammaṃ kataṃ. 
taṃ imāya kaṭukāya dukkarakārikāya nijjaretha; 
yaṃ pan’ ettha etarahi kāyena saṃvutā vācāya saṃvutā manasā saṃvutā taṃ āyatiṃ pāpassa kammassa akaraṇaṃ; iti purāṇānaṃ kammānaṃ tapasā byantibhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo, āyatiṃ anavassavā kammakkhayo, kammakkhayā dukkhakkhayo, dukkhakkhayā vedanākkhayo, vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti. 
Tañ-ca pan’ amhākaṃ ruccati c’ eva khamati ca. 
tena c’ amhā attamanā ti. 
Evaṃ vutte ahaṃ Mahānāma te nigaṇṭhe etad-avocaṃ: 
Kim-pana tumhe āvuso nigaṇṭhā jānātha: ahuvām’ eva mayaṃ pubbe, na nāhuvamhāti. 
-- No h’ idaṃ āvuso. 
-- Kim-pana tumhe āvuso nigaṇṭhā jānātha: akarām’ eva mayaṃ pubbe pāpaṃ kammaṃ, na nākaramhāti. 
No h’ idaṃ āvuso. 
-- Kim-pana tumhe āvuso nigaṇṭhā jānātha: evarūpaṃ vā evarūpaṃ vā pāpaṃ kammaṃ akaramhāti. 
-- No h’ idaṃ āvuso. 
-- Kim-pana tumhe āvuso nigaṇṭhā jānātha: 
ettakaṃ vā dukkhaṃ nijjiṇṇaṃ, ettakaṃ vā dukkhaṃ nijjaretabbaṃ, ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti. 
-- No h’ idaṃ āvuso. 
-- Kim-pana tumhe āvuso nigaṇṭhā jānātha diṭṭhe va dhamme akusalānaṃ dhammānaṃ pahānaṃ, kusalānaṃ dhammānaṃ upasampadan-ti. 
-- No h’ idaṃ āvuso. 
-- Iti kira tumhe āvuso nigaṇṭhā na jānātha: ahuvām’ eva mayaṃ pubbe na nāhuvamhāti, na jānātha: akarām eva mayaṃ pubbe pāpaṃ kammaṃ na nākaramhāti, na jānātha: evarūpaṃ vā evarūpaṃ vā pāpaṃ kammaṃ akaramhāti, na jānātha: ettakaṃ vā dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjaretabbaṃ ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti, na jānātha diṭṭhe va dhamme akusulānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadaṃ. 
Evaṃ sante āvuso nigaṇṭhā ye loke luddā lohitapāṇino kurārakammantā manussesu paccājātā te nigaṇṭhesu pabbajantīti. 
-- Na kho āvuso Gotama sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantabbaṃ. 
Sukhena ca (094) āvuso Gotama sukhaṃ adhigantabbaṃ abhavissa, rājā Māgadho Seniyo Bimbisāro sukhaṃ adhigaccheyya, rājā Māgadho S. B. sukhavihāritaro āyasmatā Gotamenāti. 
-- Addhāyasmantehi nigaṇṭhehi sahasā appaṭisaṅkhā vācā bhāsitā: na kho āvuso Gotama sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantabbaṃ; sukhena ca āvuso Gotama sukhaṃ adhigantabbaṃ abhavissa, rājā Māgadho S. B. 
sukhaṃ adhigaccheyya, rājā Māgadho S. B. sukhavihāritaro āyasmatā Gotamenāti. 
Api ca aham-eva tattha paṭipucchitabbo: ko nu kho āyasmantānaṃ sukhavihāritaro, rājā vā Māgadho S. B. āyasmā vā Gotamo ti -- Addhāvuso Gotama amhehi sahasā appaṭisaṅkhā vācā bhāsitā: na kho āvuso Gotama sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantabbaṃ; sukhena ca āvuso Gotama sukhaṃ adhigantabbaṃ abhavissa, rājā Māgadho S. B. sukhaṃ adhigaccheyya, rājā Māgadho S. B. sukhavihāritaro āyasmatā Gotamenāti. 
Api ca tiṭṭhat’ etaṃ, idāni pi mayaṃ āyasmantaṃ Gotamaṃ pucchāma: 
Ko nu kho āyasmantānaṃ sukhavihāritaro, rājā vā Māgadho S. B. āyasmā vā Gotamo ti. 
-- Tena h’ āvuso nigaṇṭhā tumhe va tattha paṭipucchissāmi, yathā vo khameyya tathā naṃ byākareyyātha. 
Taṃ kim-maññath’ āvuso {nigaṇṭhā}: pahoti rājā Māgadho S. B. 
aniñjamāno kāyena abhāsamāno vācaṃ satta rattindivāni ekantasukhapaṭisaṃvedī viharitun-ti. 
-- No h’ idaṃ āvuso. 
-- Taṃ kim-maññath’ āvuso nigaṇṭhā: pahoti rājā Māgadho S. B. aniñjamāno kāyena abhāsamāno vācaṃ cha rattindivāni pañca r. cattāri r. tīṇi r. dve r. ekaṃ rattindivaṃ ekantasukhapaṭisaṃvedī viharitun-ti -- No h’ idaṃ āvuso. 
-- Ahaṃ kho āvuso nigaṇṭhā pahomi aniñjamāno kāyena abhāsamāno vācaṃ ekaṃ rattindivaṃ ekantasukhapaṭisaṃvedī viharituṃ. 
Ahaṃ kho āvuso nigaṇṭhā pahomi aniñjamāno kāyena abhāsamāno vācaṃ dve rattindivāni tiṇi r. cattāri r. pañca r. cha r. satta rattindivāni ekantasukhapaṭisaṃvedī viharituṃ. 
Taṃ kim-maññath’ āvuso nigaṇṭhā: evaṃ sante ko sukhavihāritaro, rājā vā Māgadho Seniyo Bimbisāro ahaṃ vā ti. 
-- Evaṃ sante āyasmā va (095) Gotamo sukhavihāritaro raññā Māgadhena Seniyena Bimbisārenāti. 
Idam-avoca Bhagavā. 
Attamano Mahānāmo Sakko Bhagavato bhāsitaṃ abhinandīti. 
CŪḶADUKKHAKKHANDHASUTTAM CATUTTHAṂ. 
15. Evam-me sutaṃ. 
Ekaṃ samayaṃ āyasmā Mahāmoggallāno Bhaggesu viharati Suṃsumāragire. 
Bhesakaḷāvane migadāye. 
Tatra kho āyasmā Mahāmoggallāno bhikkhū āmantesi: 
Āvuso bhikkhavo ti. Āvuso ti kho te bhikkhū āyasmato Mahāmoggallānassa paccassosuṃ. 
Āyasmā Mahāmoggallāno etad-avoca: 
Pavāreti ce pi āvuso bhikkhu: 
Vadantu maṃ āyasmanto, vacanīyo ’mhi āyasmantehīti, so ca hoti dubbaco dovacassakaraṇehi dhammehi samannāgato akkhamo appadakkhiṇaggāhī anusāsaniṃ, atha kho naṃ sabrahmacārī na c’ eva vattabbaṃ naññanti na ca anusāsitabbaṃ maññanti na ca tasmiṃ puggale vissāsaṃ āpajjitabbaṃ maññanti. 
Katame c’ āvuso dovacassakaraṇā dhammā: 
Idh’ āvuso bhikkhu pāpiccho hoti pāpikānaṃ icchānaṃ vasaṃgato; yam-p’ āvuso bhikkhu pāpiccho hoti pāpikānaṃ icchānaṃ vasaṃgato ayam-pi dhammo dovacassakaraṇo. 
Puna ca paraṃ āvuso bhikkhu attukkaṃsako hoti paravambhī; yam -p’ āvuso bhikkhu a. h.p. 
ayam-pi dh. d. Puna ca paraṃ āvuso bhikkhu kodhano hoti kodhābhibhūto; yam-p’ āvuso . . . dh. d. Puna ca paraṃ āvuso bhikkhu kodhano hoti kodhahetu upanāhī; yam-p’ 
āvuso . . . dh. d. Puna ca paraṃ āvuso bhikkhu kodhano hoti kodhahetu abhisaṅgī; yam-p’ āvuso . . . dhḍ. 
Puna ca paraṃ āvuso bhikkhu kodhano hoti kodhasāmantaṃ vācaṃ nicchāretā; yam-p’ āvuso . . . dh. d. Puna ca paraṃ āvuso bhikkhu cudito codakena codakaṃ paṭippharati; yam-p’ 
āvuso . . . dhḍ. 
Puna ca paraṃ āvuso bhikkhu cudito codakena codakaṃ apasādeti; yam-p’ āvuso . . . dh. d. Puna ca (096) paraṃ āvuso bhikkhu cudito codakena codakassa paccāropeti; yam-p’ āvuso . . . dh. d. Puna ca paraṃ āvuso bhikkhu cudito codakena aññen’ aññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca pātukaroti; yam-p’ āvuso . . . dhḍ. 
Puna ca paraṃ āvuso bhikkhu cudito codakena apadāne na sampāyati; yam-p’ 
āvuso . . . dh. d. Puna ca paraṃ āvuso bhikkhu makkhī hoti paḷāsī; yam-p’ āvuso . . . dh. d. Puna ca paraṃ āvuso bhikkhu issukī hoti maccharī; yam-p’ āvuso . . . dh. d. Puna ca paraṃ āvuso bhikkhu saṭho hoti māyāvī; yam-p’ āvuso . . . dh. d. Puna ca paraṃ āvuso bhikkhu thaddho hoti atimānī; yam-p’ āvuso . . . dhḍ. 
Puna ca paraṃ āvuso bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī; 
yam-p’ āvuso bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī ayam-pi dhammo dovacassakaraṇo. 
Ime vuccant’ āvuso dovacassakaraṇā dhammā. 
No ce pi āvuso bhikkhu pavāreti: 
Vadantu maṃ āyasmanto, vacanīyo ’mhi āyasmantehīti, so ca hoti suvaco sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṃ, atha kho naṃ sabrahmacārī vattabbañ-c’ eva maññanti anusāsitabbañ-ca maññanti tasmiñ-ca puggale vissāsaṃ āpajjitabbaṃ maññanti. 
Katame c’ āvuso sovacassakaraṇā dhammā: 
Idh’ āvuso bhikkhu na pāpiccho hoti na pāpikānaṃ icchānaṃ vasaṃgato; yam-p’ āvuso bhikkhu na pāpiccho hoti na pāpikānaṃ icchānaṃ vasaṃgato ayam-pi dhammo sovacassakaraṇo. 
Puna ca paraṃ āvuso bhikkhu anattukkaṃsako hoti aparavambhī; yam-p’ āvuso . . . dh. s. 
Puna ca paraṃ āvuso bhikkhu na kodhano hoti na kodhābhibhūto; yam-p’ āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu na kodhano hoti na kodhahetu upanāhī; yam-p’ 
āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu na kodhano hoti na kodhahetu abhisaṅgī; yam-p’ āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu na kodhano hoti na kodhasāmantaṃ vācaṃ nicchāretā; yam-p’ āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu cudito codakena codakaṃ na paṭippharati; 
yam-p’ āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu cudito codakena codakaṃ na apasādeti; yam-p’ āvuso . . . 
(097) dh. s. Puna ca paraṃ āvuso bhikkhu cudito codakena codakassa na paccāropeti; yam-p’ āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu cudito codakena na aññen’ aññaṃ paṭicarati, na bahiddhā kathaṃ apanāmeti, na kopañ-ca dosañ-ca appaccayañ-ca pātukaroti; yam-p’ āvuso . . . dh. s. 
Puna ca paraṃ āvuso bhikkhu cudito codakena na apadāne na sampāyati; yam-p’ āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu amakkhī hoti apaḷāsī; yam-p’ āvuso . . . dhṣ. 
Puna ca paraṃ āvuso bhikkhu anissukī hoti amaccharī; 
yam-p’ āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu asaṭho hoti amāyāvī; yam-p’ āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu atthaddho hoti anatimānī; yam-p’ āvuso . . . dhṣ. 
Puna ca paraṃ āvuso bhikkhu asandiṭṭhiparāmāsī hoti anādhānagāhī suppaṭinissaggī; yam-p’ āvuso bhikkhu asandiṭṭhiparāmāsī hoti anādhānagāhī suppaṭinissaggī ayam-pi dhammo sovacassakaraṇo. 
Ime vuccant’ āvuso sovacassakaraṇā dhammā. 
Tatr’ āvuso bhikkhunā attanā va attānaṃ evaṃ anuminitabbaṃ: 
Yo khvāyaṃ puggalo pāpiccho pāpikānaṃ icchānaṃ vasaṃgato ayam-me puggalo appiyo amanāpo; 
ahañ-c’ eva kho pan’ assaṃ pāpiccho pāpikānaṃ icchānaṃ vasaṃgato aham-p’ assaṃ paresaṃ appiyo amanāpo ti. 
Evaṃ jānanten’ āvuso bhikkhunā: 
Na pāpiccho bhavissāmi na pāpikānaṃ icchānaṃ vasaṃgato ti cittaṃ uppādetabbaṃ. 
Yo khvāyaṃ puggalo attukkaṃsako paravambhī ayam-me puggalo appiyo amanāpo, ahañ-c’ eva kho pan’ assaṃ attukkaṃsako paravambhī aham-p’ assaṃ paresaṃ appiyo amanāpo ti. Evaṃ jānanten’ āvuso bhikkhunā: 
Anattukkaṃsako bhavissāmi aparavambhī ti cittaṃ uppādetabbaṃ. 
Yo khvāyaṃ puggalo kodhano kodhābhibhūto ayam-me . . . na ko. 
dhano bhavissāmi na kodhābhibhūto ti c. u. Yo khvāyaṃ puggalo kodhano kodhahetu upanāhī ayam-me . . . na k. bh. na k. upanāhī ti c.u. 
Yo khvāyaṃ puggalo kodhano kodhahetu abhisaṅgī ayam-me . . . c. u. Yo khvāyaṃ puggalo kodhano kodhasāmantaṃ vācaṃ nicchāretā ayam-me . . . na k. bh. na k. v. nicchāressāmīti c. u. Yo khvāyaṃ puggalo cudito codakena codakaṃ paṭippharati ayam-me . . . paṭip-(098)phareyyaṃ . . cudito codakena codakaṃ na paṭippharissāmīti c. u. Yo khvāyaṃ puggalo cudito codakena codakaṃ apasādeti ayam-me . . apasādeyyaṃ . . na apasādessāmīti c. u. 
Yo khvāyaṃ puggalo cudito codakena codakassa paccāropeti ayam-me . . paccāropeyyaṃ . . na paccāropessāmīti c. u. Yo khvāyaṃ puggalo cudito codakena aññen’ aññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, ayam-me . . paṭicareyyaṃ . . apanāmeyyaṃ . . pātukareyyaṃ . . na aññen’ aññaṃ paṭicarissāmi, na b. k. apanāmessāmi, na . . pātukarissāmīti c. u. Yo khvāyaṃ puggalo cudito codakena apadāne na sampāyati ayam-me . . 
apadāne na sampāyeyyaṃ . . na apadāne na sampāyissāmīti c. u. 
Yo khvāyaṃ puggalo makkhi paḷāsī ayam-me . . amakkhī bhavissāmi apaḷāsī ti c. u. Yo khvāyaṃ puggalo issukī maccharī ayam-me . . anissukī bh. amaccharī ti c. u. Yo khvāyaṃ puggalo saṭho māyāvī ayam-me . . asaṭho bh. amāyāvī ti c. u. Yo khvāyaṃ puggalo thaddho atimānī ayamme . . atthaddho bh. anatimānī ti c. u. Yo khvāyaṃ puggalo sandiṭṭhiparāmāsī ādhānagāhī duppaṭinissaggī ayam-me puggalo appiyo amanāpo; ahañ-c’ eva kho pan’ assaṃ sandiṭṭhiparāmāsī ādhānagāhī duppaṭinissaggī aham-p’ assaṃ paresaṃ appiyo amanāpo ti. Evaṃ jānanten’ avuso bhikkhunā: 
Asandiṭṭhiparāmāsī bhavissāmi anādhānagāhī suppaṭinissaggī ti cittaṃ uppādetabbaṃ. 
Tatr’ āvuso bhikkhunā attanā va attānaṃ evaṃ paccavekkhitabbaṃ: 
Kin-nu kho ’mhi pāpiccho pāpikānaṃ icchānaṃ vasaṃgato ti. Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti: 
Pāpiccho kho ’mhi pāpikānaṃ icchānaṃ vasaṃgato ti, ten’ āvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. 
Sace pan’ āvuso bhikkhu paccavekkhamāno evaṃ jānāti: 
Na kho ’mhi pāpiccho na pāpikānaṃ icchānaṃ vasaṃgato ti, ten’ āvuso bhikkhunā ten’ eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. 
Puna ca paraṃ āvuso bhikkhunā attanā va attānaṃ evaṃ paccavekkhitabbaṃ: 
Kin-nu kho ’mhi attukkaṃsako paravambhī ti. Sace . . attukkaṃsako kho ’mhi paravambhī ti . . vāyamitabbaṃ. 
Sace pan’ āvuso . . (099) anattukkaṃsako kho ’mhi aparavambhī ti . . kusalesu dhammesu. 
Puna ca paraṃ . . kin-nu kho ’mhi kodhano kodhābhibhūto ti . . na kho ’mhi kodhano kodhābhibhūto ti . . k. dh. 
Puna ca paraṃ . . kin-nu kho ’mhi kodhano kodhahetu upanāhī ti . . na kho ’mhi kodhano kodhahetu upanāhī ti . . k. dh. 
Puna ca paraṃ . . kin-nu kho ’mhi kodhano kodhahetu abhisaṅgī ti . . na kho ’mhi kodhano kodhahetu abhisaṅgī ti . . k. dh. 
Puna ca paraṃ . . kin-nu kho ’mhi kodhano kodhasāmantaṃ vācaṃ nicchāretā ti . . na kho ’mhi kodhano kodhasāmantaṃ vācaṃ nicchāretā ti . . k. dh. 
Puna ca paraṃ . . kin-nu kho ’mhi cudito codakena codakaṃ paṭippharāmīti . . cudito kho ’mhi codakena codakaṃ paṭippharāmīti . . cudito kho ’mhi codakena codakaṃ na paṭippharāmīti . . k. dh. 
Puna ca paraṃ . . kin-nu kho ’mhi cudito codakena codakaṃ apasādemīti . . cudito kho ’mhi codakena codakaṃ na apasādemīti . . k. dh. 
Puna ca paraṃ . . kin-nu kho ’mhi cudito codakena codakassa paccāropemīti . . cudito kho ’mhi codakena codakassa na paccāropemīti . . k. dh. 
Puna ca paraṃ . . kin-nu kho ’mhi cudito codakena aññen’ aññaṃ paṭicarāmi, bahiddhā kathaṃ apanāmemi, kopañ-ca dosañ-ca appaccayañ-ca pātukaromīti . . cudito kho ’mhi codakena na aññen’ aññaṃ paṭicarāmi, na bahiddhā kathaṃ apanāmemi, na kopañ-ca dosañ-ca appaccayañ-ca pātukaromīti . . k. dh. 
Puna ca paraṃ . . kin-nu kho ’mhi cudito codakena apadāne na sampāyāmīti . . cudito kho ’mhi codakena na apadāne na sampāyāmīti . . k. dh. 
Puna ca paraṃ . . kin-nu kho ’mhi makkhī paḷāsī ti . . amakkhī kho ’mhi apaḷāsī ti . . k. dh. 
Puna ca paraṃ . . kin-nu kho ’mhi issukī maccharī ti . . anissukī kho ’mhi amaccharī ti . . k. dh. 
Puna ca paraṃ . . kin-nu kho ’mhi saṭho māyāvī ti . . asaṭho kho ’mhi amāyāvī ti . . k. dh. 
Puna ca paraṃ . . kinnu kho ’mhi thaddho atimānī ti . . atthaddho kho ’mhi anatimānī ti . . k. dh. 
Puna ca paraṃ āvuso bhikkhunā attanā va attānaṃ evaṃ paccavekkhitabbaṃ: 
Kin-nu kho ’mhi sandiṭṭhiparāmāsī ādhānagāhī duppaṭinissaggī ti. Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti: 
Sandiṭṭhiparāmāsī. 
kho ’mhi ādhānagāhī duppaṭinissaggī ti, ten’ āvuso bhik-(100)khunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. 
Sace pan’ āvuso bhikkhu paccavekkhamāno evaṃ jānāti: 
Asandiṭṭhiparāmāsī kho ’mhi anādhānagāhī suppaṭinissaggi ti, ten’ āvuso bhikkhunā ten’ eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. 
Sace āvuso bhikkhu paccavekkhamāno sabbe p’ 
ime pāpake akusale dhamme appahīne attani samanupassati, ten’ āvuso bhikkhunā sabbesaṃ yeva imesaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. 
Sace pan’ āvuso bhikkhu paccavekkhamāno sabbe p’ ime pāpake akusale dhamme pahīne attani samanupassati, ten’ āvuso bhikkhunā ten’ eva pitipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. 
Seyyathā pi āvuso itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udapatte sakaṃ mukhanimittaṃ paccavekkhamāno, sace tattha passati rajaṃ va aṅgaṇaṃ vā tass’ eva rajassa vā aṅgaṇassa vā pahānāya vāyamati, no ce tattha passati rajaṃ vā aṅgaṇaṃ vā ten’ eva attamano hoti: lābhā vata me, parisuddhaṃ vata me ti; evameva kho āvuso sace bhikkhu paccavekkhamāno sabbe p’ ime pāpake akusale dhamme appahīne attani samanupassati, ten’ āvuso bhikkhunā sabbesaṃ yeva imesaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ; sace pan’ āvuso bhikkhu paccavekkhamāno sabbe p’ ime pāpake akusale dhamme pahīne attani samanupassati, ten’ āvuso bhikkhunā ten’ eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesūti. 
Idam-avoca āyasmā Mahāmoggallāno. 
Attamanā te bhikkhū āyasmato Mahāmoggallānassa bhāsitaṃ abhinandun-ti. 
ANUMĀNASUTTAṂ PAÑCAMAṂ. 
(101) 16. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Yassa kassaci bhikkhave bhikkhuno pañca cetokhilā appahīnā, pañca cetaso vinibandhā asamucchinnā, so vat’ imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti n’ etaṃ ṭhānaṃ vijjati. 
Katam’ assa pañca cetokhilā appahīnā honti: 
Idha bhikkhave bhikkhu Satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati. 
Yo so bhikkhave bhikkhu Satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya evam-assāyaṃ paṭhamo cetokhilo appahīno hoti. 
Puna ca paraṃ bhikkhave bhikkhu dhamme kaṅkhati . . na sampasīdati --pe-- saṅghe kaṅkhati . . na sampasīdati -- sikkhāya kaṅkhati . . na sampasīdati. 
Yo so bhikkhave bhikkhu sikkhāya kaṅkhati . . na sampasīdati tassa cittaṃ na namati ātappāya a. s. p., yassa cittaṃ na namati ātappāya a. s. p. evam-assāyaṃ catuttho cetokhilo appahīno hoti. 
Puna ca paraṃ bhikkhave bhikkhu sabrahmacārisu kupito hoti anattamano āhatacitto khilajāto. 
Yo so bhikkhave bhikkhu sabrahmacārisu kupito hoti a. ā. kh. tassa cittaṃ na namati ātappāya a. s. p., yassa cittaṃ na namati ātappāya a. s. p. evam-assāyaṃ pañcamo cetokhilo appahīno hoti. 
Im’ assa pañca cetokhilā appahīnā honti. 
Katam’ assa pañca cetaso vinibandhā asamucchinnā honti: 
Idha bhikkhave bhikkhu kāme avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. 
Yo so bhikkhave bhikkhu kāme avītarāgo hoti . . . avigatataṇho tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṃ na namati ātappāya a. s. p. evam-assāyaṃ paṭhamo cetaso vinibandho asamucchinno hoti. 
Puna ca paraṃ bhikkhave bhikkhu kāye avītarāgo hoti --pe-- evam-assāyaṃ dutiyo cetaso vinibandho asamucchinno hoti. 
(102) Puna ca paraṃ bhikkhave bhikkhu rūpe avītarago hoti -- pe -- evam-assāyaṃ tatiyo cetaso vinibandho asamucchinno hoti. 
Puna ca paraṃ bhikkhave bhikkhu yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati. 
Yo so bhikkhave bhikkhu yāvadatthaṃ . . . viharati tassa cittaṃ na namati ātappāya a. s. p., yassa cittaṃ na namati ātappāya a. s. p. evam-assāyaṃ catuttho cetaso vinibandho asamucchinno hoti. 
Puna ca paraṃ bhikkhave bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati: iminā ’haṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā ti. 
Yo so bhikkhave bhikkhu aññataraṃ . . . devaññataro vā ti, tassa cittaṃ na namati ātappāya a. s. p., yassa cittaṃ na namati ātappāya a. s. p. evam-assāyaṃ pañcamo cetaso vinibandho asamucchinno hoti. 
Im’ assa pañca cetaso vinibandhā asamucchinnā honti. 
Yassa kassaci bhikkhave bhikkhuno ime pañca cetokhilā appahīnā, ime pañca cetaso vinibandhā asamucchinnā, so vat’ imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti n’ etaṃ ṭhānaṃ vijjati. 
Yassa kassaci bhikkhave bhikkhuno pañca cetokhilā pahīnā, pañca cetaso vinibandhā susamucchinnā, so vat’ imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānam-etaṃ vijjati. 
Katam’ assa pañca cetokhilā pahīnā honti: 
Idha bhikkhave bhikkhu Satthari na kaṅkhati na vicikicchati, adhimuccati sampasīdati. 
Yo so bhikkhave bhikkhu Satthari na kaṅkhati . . sampasīdati tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṃ namati ātappāya a. s. p. evam-assāyaṃ paṭhamo cetokhilo pahīno hoti. 
Puna ca paraṃ bhikkhave bhikkhu dhamme na kaṅkhati . . sampasīdati --pe-- saṅghe -- sikkhāya na kaṅkhati . . sampasīdati. 
Yo so bhikkhave bhikkhu sikkhāya na kaṅkhati . . sampasīdati tassa cittaṃ namati ātappāya a. s. p., yassa cittaṃ namati ātappāya a. s. p. evam-assāyaṃ catuttho cetokhilo pahīno hoti. 
Puna ca paraṃ bhikkhave bhikkhu sabrahmacārisu na kupito hoti, attamano anāhatacitto akhilajāto. 
Yo so bhikkhave bhikkhu sabrahmacārisu na kupito hoti, attamano a. a., tassa cittaṃ namati ātap-(103)pāya a. s. p. yassa cittaṃ namati ātappāya a. s. p. evamassāyaṃ pañcamo cetokhilo pahīno hoti. 
Im’ assa pañca cetokhilā pahīnā honti. 
Katam’ assa pañca cetaso vinibandhā susamucchinnā honti: 
Idha bhikkhave bhikkhu kāme vītarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. 
Yo so bhikkhave bhikkhu kāme vītarāgo hoti . . . vigatataṇho tassa cittaṃ namati ātappāya a. s. p., yassa cittaṃ namati ātappāya a. s. p. evam-assāyaṃ paṭhamo cetaso vinibandho susamucchinno hoti. 
Puna ca paraṃ bhikkhave bhikkhu kāye vītarāgo hoti --pe-- rūpe vītarāgo hoti --pe-- na yāvadattham udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati. 
Yo so bhikkhave bhikkhu na yāvadatthaṃ . . . viharati tassa cittaṃ namati ātappāya a. s. p., yassa cittaṃ namati ātappāya a. s. p. evamassāyaṃ catuttho cetaso vinibandho susamucchinno hoti. 
Puna ca paraṃ bhikkhave bhikkhu na aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati: iminā ’haṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā ti. Yo so bhikkhave bhikkhu na aññataraṃ devanikāyaṃ paṇidhāya brahmacariyam carati: iminā ’haṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā ti, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya evam-assāyaṃ pañcamo cetaso vinibandho susamucchinno hoti. 
Im’ assa pañca cetaso vinibandhā susamucchinnā honti. 
Yassa kassaci bhikkhave bhikkhuno ime pañca cetokhilā pahīnā; ime pañca cetaso vinibandhā susamucchinnā, so vat’ imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānam-etaṃ vijjati. 
So chanda-samādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriya-samādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, citta-samādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsā-samādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, ussoḷhi yeva pañcamī. 
Sa kho so bhikkhave evaṃ ussoḷhipannarasaṅga-(104)samannāgato bhikkhu bhabbo abhinibbhidāya, bhabbo sambodhāya, bhabbo anuttarassa yogakkhemassa adhigamāya. 
Seyyathā pi bhikkhave kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā, tān’ assu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni, kiñcāpi tassā kukkuṭiyā na evaṃ icchā uppajjeyya: aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosam-padāletvā sotthinā abhinibbhijjeyyun-ti, atha kho bhabbā va te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosam-padāletvā sotthinā abhinibbhijjituṃ; evam-eva kho bhikkhave evaṃ ussoḷhipannarasaṅgasamannāgato bhikkhu bhabbo abhinibbhidāya, bhabbo sambodhāya, bhabbo anuttarassa yogakkhemassa adhigamāyāti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
CETOKHILASUTTAṂ CHAṬṬHAṂ. 
17. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Vanapatthapariyāyaṃ vo bhikkhave desissāmi, taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. 
Evam-bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Idha bhikkhave bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati; tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’ eva sati na upaṭṭhāti, asamāhitañ-ca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañ-ca anuttaraṃ yogakkhemaṃ nānupāpuṇāti, ye c’ ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. 
Tena bhikkhave bhikkhunā iti (105) paṭisañcikkhitabbaṃ: 
Ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi; tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’ eva sati na upaṭṭhāti, asamāhitañ-ca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañ-ca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. 
ye c’ ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchantīti. 
Tena bhikkhave bhikkhunā rattibhāgaṃ vā divasabhāgaṃ vā tamhā vanapatthā pakkamitabbaṃ, na vatthabbaṃ. 
Idha pana bhikkhave bhikkhu aññataram vanapatthaṃ upanissāya viharati; tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’ eva sati na upaṭṭhāti, asamāhitañ-ca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañ-ca anuttaraṃ yogakkhemaṃ nānupāpuṇāti, ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. 
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: 
Ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi, tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’ eva sati na upaṭṭhāti . . . nānupāpuṇāmi, ye ca kho ime . . . te appakasirena samudāgacchanti; na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito, na piṇḍapātahetu --pe-- na sanāsanahetu -- na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito; atha ca pana me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’ eva sati na upaṭṭhāti . . . 
yogakkhemaṃ nānupāpuṇāmīti. 
Tena bhikkhave bhikkhunā saṅkhā pi tamhā vanapatthā pakkamitabbaṃ, na vatthabbaṃ. 
Idha bhikkhave bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati; tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’ eva sati upaṭṭhāti, asamāhitañ-ca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañ-ca anuttaraṃ yogakkhemaṃ anupāpuṇāti, ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvarapiṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. 
Tena bhikkhave bhikkhunā iti paṭisañ-(106)cikkhitabbaṃ: 
Ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi; tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’ eva sati upaṭṭhāti . . . anupāpuṇāmi, ye ca kho ime . . . te kasirena samudāgacchanti; na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito, na piṇḍapātahetu --pe-- na senāsanahetu -- na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito, atha ca pana me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’ eva sati upaṭṭhāti . . . yogakkhemaṃ anupāpuṇāmīti. 
Tena bhikkhave bhikkhunā saṅkhā pi tasmiṃ vanapatthe vatthabbaṃ, na pakkamitabbaṃ. 
Idha pana bhikkhave bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati; tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’ eva sati upaṭṭhāti . . . anupāpuṇāti, ye c’ ime . . . te appakasirena samudāgacchanti. 
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: 
Ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi; tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’ eva sati upaṭṭhāti . . . anupāpuṇāmi, ye c’ ime . . . te appakasirena samudāgacchantīti. 
Tena bhikkhave bhikkhunā yāvajīvam-pi tasmiṃ vanapatthe vatthabbaṃ, na pakkamitabbaṃ. 
Idha bhikkhave bhikkhu aññataraṃ gāmaṃ upanissāya viharati --pe-- aññataraṃ nigamaṃ upanissāya viharati -- pe -- aññataraṃ nagaraṃ upanissāya viharati --pe-- aññataraṃ janapadaṃ upanissāya viharati --pe-- aññataraṃ puggalaṃ upanissāya viharati; tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā c’ eva sati na upaṭṭhāti . . . nānupāpuṇāti, ye c’ ime . . . te kasirena samudāgacchanti. 
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: 
Ahaṃ kho maṃ puggalaṃ upanissāya viharāmi, tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā c’ eva sati na upaṭṭhāti . . . nānupāpuṇāmi, ye c’ ime . . . te kasirena samudāgacchantīti. 
Tena bhikkhave bhikkhunā rattibhāgaṃ vā divasabhāgaṃ vā so puggalo anāpucchā pakkamitabbo, nānubandhitabbo. 
Idha pana bhikkhave bhikkhu aññataraṃ puggalaṃ upanissāya viharati; tassa taṃ puggalaṃ upanissāya viharato (107) anupaṭṭhitā c’ eva sati na upaṭṭhāti . . . nānupāpuṇāti, ye ca kho ime . . . te appakasirena samudāgacchanti. 
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: 
Ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi, tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā c’ eva sati na upaṭṭhāti . . . 
nānupāpuṇāmi, ye ca kho ime . . . te appakasirena samudāgacchanti; na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito -- na piṇḍapātahetu -- na senāsanahetu -- na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito, atha ca pana me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā c’ eva sati na upaṭṭhāti . . . yogakkhemaṃ nānupāpuṇāmīti. 
Tena bhikkhave bhikkhunā saṅkhā pi so puggalo anāpucchā pakkamitabbo, nānubandhitabbo. 
Idha bhikkhave bhikkhu aññataraṃ puggalaṃ upanissāya viharati; tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā c’ eva sati upaṭṭhāti . . . anupāpuṇāti, ye ca kho ime . . . te kasirena samudāgacchanti. 
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: 
Ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi, tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā c’ eva sati upaṭṭhāti . . . anupāpuṇāmi, ye ca kho ime . . . te kasirena samudāgacchanti; na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito -- na piṇḍapātahetu -- na senāsanahetu -- na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito, atha ca pana me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā c’ 
eva sati upaṭṭhāti . . . yogakkhemaṃ anupāpuṇāmīti. 
Tena bhikkhave bhikkhunā saṅkhā pi so puggalo anubandhitabbo, na pakkamitabbaṃ. 
Idha pana bhikkhave bhikkhu aññataraṃ puggalaṃ upanissāya viharati, tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā c’ eva sati upaṭṭhāti, asamāhitañ-ca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañ-ca anuttaraṃ yogakkhemaṃ anupāpuṇāti, ye c’ ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvarapiṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. 
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: 
Ahaṃ kho imaṃ puggalaṃ upanissāya (108) viharāmi, tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā c’ eva sati upaṭṭhāti, asamāhitañ-ca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañ-ca anuttaraṃ yogakkhemaṃ anupāpuṇāmi, ye c’ ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvarapiṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchantīti. 
Tena bhikkhave bhikkhunā yāvajīvam-pi so puggalo anubandhitabbo, na pakkamitabbaṃ, api panujjamānena pīti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
VANAPATTHASUTTAṂ SATTAMAṂ. 
18. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme. 
Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaram-ādāya Kapilavatthuṃ piṇḍāya pāvisi. 
Kapilavatthusmiṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena Mahāvanaṃ ten’ upasaṅkami divāvihārāya, Mahāvanaṃ ajjhogāhitvā beluvalaṭṭhikāya mūle divāvihāraṃ nisīdi. 
Daṇḍapāṇi pi kho Sakko jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena Mahāvanaṃ ten’ upasaṅkami, Mahāvanaṃ ajjhogāhitvā yena beluvalaṭṭhikā yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā daṇḍam-olubbha ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Daṇḍapāṇī Sakko Bhagavantaṃ etadavoca: 
Kiṃvādī samaṇo kimakkhāyī ti. 
-- Yathāvādī kho āvuso sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati, yathā ca pana kāmehi visaṃyuttaṃ viharantaṃ taṃ brāhmaṇaṃ akathaṃkathiṃ chinnakukkuccaṃ bhavābhave vītataṇhaṃ saññā nānusenti, evaṃvādī kho ahaṃ āvuso evamakkhāyī ti. Evaṃ vutte Daṇḍapāṇī Sakko sīsaṃ okam-(109)petvā jivhaṃ nillāḷetvā tivisākhaṃ nalāṭikaṃ nalāṭe vuṭṭhāpetvā daṇḍam-olubbha pakkāmi. 
Atha kho Bhagavā sāyanhasamayaṃ patisallāṇā vuṭṭhito yena Nigrodhārāmo ten’ upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. 
Nisajja kho Bhagavā bhikkhū āmantesi: 
Idhāhaṃ bhikkhave pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Kapilavatthuṃ piṇḍāya pāvisiṃ. 
Kapilavatthusmiṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena Mahāvanaṃ ten’ upasaṅkamiṃ divāvihārāya, Mahāvanaṃ ajjhogāhitvā beluvalaṭṭhikāya mūle divāvihāraṃ nisīdiṃ. 
Daṇḍapāṇi pi kho bhikkhave Sakko jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena Mahāvanaṃ ten’ upasaṅkami, Mahāvanaṃ ajjhogāhitvā yena beluvalaṭṭhikā yenāhaṃ ten’ upasaṅkami, upasaṅkamitvā mama saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā daṇḍam-olubbha ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho bhikkhave Daṇḍapāṇi Sakko maṃ etad-avoca: 
Kiṃvādī samaṇo kimakkhāyī ti. Evaṃ vutte ahaṃ bhikkhave Daṇḍapāṇiṃ Sakkaṃ etadavocaṃ: 
Yathāvādī kho āvuso sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati, yathā ca pana kāmehi visaṃyuttaṃ viharantaṃ taṃ brāhmaṇaṃ akathaṃkathiṃ chinnakukkuccaṃ bhavābhave vītataṇhaṃ saññā nānusenti, evaṃvādī kho ahaṃ āvuso evamakkhāyī ti. Evaṃ vutte bhikkhave Daṇḍapāṇi Sakko sīsaṃ okampetvā jivhaṃ nillāḷetvā tivisākhaṃ nalāṭikaṃ nalāṭe vuṭṭhāpetvā daṇḍam-olubbha pakkāmīti. 
Evaṃ vutte aññataro bhikkhu Bhagavantaṃ etad-avoca: 
Kiṃvādī pana bhante Bhagavā sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati, kathañ-ca pana bhante Bhagavantaṃ kāmehi visaṃyuttaṃ viharantaṃ taṃ brāhmaṇaṃ akathaṃkathiṃ chinnakukkuccaṃ bhavābhave vītataṇhaṃ saññā nānusentīti. 
-- Yatonidānaṃ bhikkhu purisaṃ papañcasaññāsaṅkhā samudācaranti, ettha ce na-tthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ, es’ ev’ anto rāgānusayānaṃ, es’ ev’ anto paṭighānusayānaṃ, es’ ev’ anto (110) diṭṭhānusayānaṃ, es’ ev’ anto vicikicchānusayānaṃ, es’ ev’ anto mānānusayānaṃ, es’ ev’ anto bhavarāgānusayānam, es’ ev’ anto avijjānusayānaṃ, es’ ev’ anto daṇḍādāna-satthādānakalaha-viggaha-vivāda-tuvantuva-pesuñña-musāvādānaṃ, etth’ ete pāpakā akusalā dhammā aparisesā nirujjhantīti. 
Idam-avoca Bhagavā, idaṃ vatvā Sugato uṭṭhāy’ āsanā vihāraṃ pāvisi. 
Atha kho tesaṃ bhikkhūnaṃ acirapakkantassa Bhagavato etad-ahosi: 
Idaṃ kho no āvuso Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy’ āsanā vihāraṃ paviṭṭho: 
Yatonidānam bhikkhu purisaṃ --pe-- aparisesā nirujjhantīti. 
Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti. 
Atha kho tesaṃ bhikkhūnaṃ etad-ahosi: 
Ayaṃ kho āyasmā Mahākaccāno Satthu c’ eva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti c’ āyasmā Mahākaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. 
Yan-nūna mayaṃ yen’ āyasmā Mahākaccāno ten’ upasaṅkameyyāma, upasaṅkamitvā āyasmantaṃ Mahākaccānaṃ etam-atthaṃ paṭipuccheyyāmāti. 
Atha kho te bhikkhū yen’ āyasmā Mahākaccāno ten’ upasaṅkamiṃsu, upasaṅkamitvā āyasmatā Mahākaccānena saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ Mahākaccānaṃ etad-avocuṃ: 
Idaṃ kho no āvuso Kaccāna Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy’ āsanā vihāraṃ paviṭṭho: 
Yatonidānaṃ bhikkhu purisaṃ --pe-- aparisesā nirujjhantīti. 
Tesaṃ no āvuso Kaccāna amhākaṃ acirapakkantassa Bhagavato etad-ahosi: 
Idaṃ kho no āvuso Bhagavā saṅkhittena uddesaṃ uddisitvā . . . vihāraṃ paviṭṭho: 
Yatonidānaṃ bhikkhu purisaṃ --pe-- aparisesā nirujjhantīti; 
ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa . . . atthaṃ vibhajeyyāti. 
Tesaṃ no āvuso Kaccāna amhākaṃ etad-ahosi: 
Ayaṃ kho āyasmā Mahākaccāno Satthu c’ eva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, 
(111) pahoti c’ āyasmā Mahākaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa . . . atthaṃ vibhajituṃ; yan-nūna mayaṃ yen’ āyasmā Mahākaccāno ten’ upasaṅkameyyāma, upasaṅkamitvā āyasmantaṃ Mahākaccānaṃ etam-atthaṃ paṭipuccheyyāmāti. 
Vibhajat’ āyasmā Mahākaccāno ti. 
Seyyathā pi āvuso puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva mūlaṃ atikkamma khandham sākhāpalāse sāraṃ pariyesitabbaṃ maññeyya, evaṃsampadam-idaṃ āyasmantānaṃ, Satthari sammukhībhūte taṃ Bhagavantaṃ atisitvā amhe etam-atthaṃ paṭipucchitabbaṃ maññetha. 
So h’ āvuso Bhagavā jānaṃ jānāti passaṃ passati, cakkhubhūto ñānabhūto dhammabhūto brahmabhūto, vattā pavattā, atthassa ninnetā amatassa dātā, dhammassāmī Tathāgato. 
So c’ eva pan’ etassa kālo ahosi yaṃ Bhagavantaṃ yeva etamatthaṃ paṭipuccheyyātha; yathā no Bhagavā byākareyya tathā naṃ dhāreyyāthāti. 
-- Addhāvuso Kaccāna Bhagavā jānaṃ jānāti passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto, vattā pavattā, atthassa ninnetā amatassa dātā, dhammassāmī Tathāgato. 
So c’ eva pan’ etassa kālo ahosi yaṃ Bhagavantaṃ yeva etam-atthaṃ paṭipuccheyyāma, yathā no Bhagavā byākareyya tathā naṃ dhāreyyāma. 
Api c’ āyasmā Mahākaccāno Satthu c’ eva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti c’ āyasmā Mahākaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa . . . atthaṃ vibhajituṃ. 
Vibhajat’ āyasmā Mahākaccāno agarukaritvā ti. 
-- Tena h’ āvuso suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. 
Evam-āvuso ti kho te bhikkhū āyasmato Mahākaccānassa paccassosuṃ. 
Āyasmā Mahākaccāno etad-avoca: 
Yaṃ kho no āvuso Bhagavā saṅkhittena uddesaṃ uddisitvā . . . vihāraṃ paviṭṭho: 
Yatonidānaṃ bhikkhu purisaṃ -- pe -- aparisesā nirujjhantīti, imassa kho ahaṃ āvuso Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi: 
Cakkhuñ-c’ āvuso paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, yaṃ vedeti taṃ sañ-(112)jānāti, yaṃ sañjānāti taṃ vitakketi, yaṃ vitakketi taṃ papañceti, yaṃ papañceti tatonidānaṃ purisaṃ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu cakkhuviññeyyesu rūpesu. 
Sotañ-c’ āvuso paṭicca sadde ca uppajjati sotaviññāṇaṃ --pe-- ghānañ-c’ āvuso paṭicca gandhe ca uppajjati ghānaviññāṇaṃ -- jivhañ-c’ āvuso paṭicca rase ca uppajjati jivhāviññāṇaṃ -- kāyañ-c’ āvuso paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ -- manañ-c’ āvuso paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, yaṃ vedeti taṃ sañjānāti, yaṃ sañjānāti taṃ vitakketi, yaṃ vitakketi taṃ papañceti, yaṃ papañceti tatonidānaṃ purisaṃ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu manoviññeyyesu dhammesu. 
So vat’ āvuso cakkhusmiṃ sati rūpe sati cakkhuviññāṇe sati phassapaññattiṃ paññāpessatīti ṭhānaṃ etaṃ vijjati, phassapaññattiyā sati vedanāpaññattiṃ paññāpessatīti ṭhānam-etaṃ vijjati, vedanāpaññattiyā sati saññāpaññattiṃ paññāpessatīti ṭhānaṃ-etaṃ vijjati, saññāpaññattiyā sati vitakkapaññattiṃ paññāpessatīti ṭhānam-etaṃ vijjati, vitakkapaññattiyā sati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti ṭhānaṃ-etaṃ vijjati. 
So vat’ āvuso sotasmiṃ sati sadde sati -- pe -- ghānasmiṃ sati gandhe sati -- jivhāya sati rase sati -- kāyasmiṃ sati phoṭṭhabbe sati -- manasmiṃ sati dhamme sati manoviññāṇe sati phassapaññattiṃ paññāpessatīti . . . 
ṭhānam-etaṃ vijjati. 
So vat’ āvuso cakkhusmiṃ asati rūpe asati cakkhuviññāṇe asati phassapaññattiṃ paññāpessatīti n’ 
etaṃ ṭhānaṃ vijjati, phassapaññattiyā asati vedanāpaññattiṃ paññāpessatīti n’ etaṃ ṭhānaṃ vijjati, vedanāpaññattiyā asati saññāpaññattiṃ paññāpessatīti n’ etaṃ ṭhānaṃ vijjati, saññāpaññattiyā asati vitakkapaññattiṃ paññāpessatīti n’ etaṃ ṭhānaṃ vijjati, vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti n’ etaṃ ṭhānaṃ vijjati. 
So vat’ āvuso sotasmiṃ asati sadde asati --pe-- ghānasmiṃ asati gandhe asati -- jivhāya asati rase asati -- kāyasmiṃ asati phoṭṭhabbe asati -- manasmiṃ asati dhamme asati manoviññāṇe asati phassapaññattiṃ paññāpessatīti . . . 
n’ etaṃ ṭhānaṃ vijjati. 
Yaṃ kho no āvuso Bhagavā saṅ-(113)khittena uddesaṃ uddisitvā . . . vihāraṃ paviṭṭho: 
Yatonidānaṃ bhikkhu purisaṃ --pe-- aparisesā nirujjhantīti, imassa kho ahaṃ āvuso Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi. 
Ākaṅkhamānā ca pana tumhe āyasmanto Bhagavantaṃ yeva upasaṅkamitvā etam-atthaṃ paṭipuccheyyātha, yathā no Bhagavā byākaroti tathā naṃ dhāreyyāthāti. 
Atha kho te bhikkhū āyasmato Mahākaccānassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad-avocuṃ: 
Idaṃ kho no bhante Bhagavā saṅkhittena uddesaṃ uddisitvā . . . vihāraṃ paviṭṭho: 
Yatonidānaṃ bhikkhu purisaṃ --pe-- aparisesā nirujjhantīti. 
Tesaṃ no bhante amhākaṃ acirapakkantassa Bhagavato etadahosi: 
Idaṃ kho no āvuso Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy’ āsanā vihāraṃ paviṭṭho: 
Yatonidānaṃ bhikkhu purisaṃ papañcasaññāsaṅkhā samudācaranti, ettha ce na-tthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ, es’ ev’ anto rāgānusayānaṃ, es’ ev’ anto paṭighānusayānaṃ, es’ ev’ anto diṭṭhānusayānaṃ, es’ ev’ anto vicikicchānusayānaṃ, es’ ev’ anto mānānusayānaṃ, es’ ev’ anto bhavarāgānusayānaṃ, es’ ev’ anto avijjānusayānaṃ, es’ ev’ anto daṇḍādāna-satthādāna-kalaha-viggaha-vivādatuvantuva-pesuñña-musāvādānaṃ, etth’ ete pāpakā akusalā dhammā aparisesā nirujjhantīti. 
Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti. 
Tesaṃ no bhante amhākaṃ etad-ahosi: 
Ayaṃ kho āyasmā Mahākaccāno Satthu c’ eva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti c’ āyasmā Mahākaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa viṭṭhārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. 
Yan-nūna mayaṃ yen’ āyasmā Mahākaccāno ten’ upasaṅkameyyāma, upasaṅkamitvā āyasmantaṃ Mahākaccānaṃ etam-atthaṃ paṭipuccheyyāmāti. 
Atha kho mayaṃ bhante yan’ āyasmā Mahākaccāno ten’ upasaṅkamimha, upasaṅkamitvā āyasmantaṃ (114) Mahākaccānaṃ etam-atthaṃ paṭipucchimha. 
Tesaṃ no bhante āyasmatā Mahākaccānena imehi ākārehi imehi padehi imehi byañjanehi attho vibhatto ti. 
-- Paṇḍito bhikkhave Mahākaccāno, mahāpañño bhikkhave Mahākaccāno, Mañ-ce pi tumhe bhikkhave etam-atthaṃ paṭipuccheyyātha, aham-pi taṃ evam-evaṃ byākareyyaṃ yathā taṃ Mahākaccānena byākataṃ, eso c’ ev’ etassa attho, evañ-ca naṃ dhārethāti. 
Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad-avoca: 
Seyyathā pi bhante puriso jighacchādubbalyapareto madhupiṇḍikaṃ adhigaccheyya, so yato yato sāyeyya labhetha sāduṃ rasaṃ asecanakaṃ, evam-eva kho bhante cetaso bhikkhu dabbajātiko yato yato imassa dhammapariyāyassa paññāya atthaṃ upaparikkheyya labheth’ eva attamanataṃ, labhetha cetaso pasādaṃ. 
Konāmo ayaṃ bhante dhammapariyāyo ti. 
-- Tasmātiha tvaṃ Ānanda imaṃ dhammapariyāyaṃ Madhupiṇḍikapariyāyo t’ eva naṃ dhārehīti. 
Idam-avoca Bhagavā. 
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti. 
MADHUPIṆḌIKASUTTAṂ AṬṬHAMAṂ. 
19. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Pubbe va me bhikkhave sambodhā anabhisambuddhassa bodhisattass’ eva sato etad-ahosi: 
Yan-nūnāhaṃ dvidhā katvā dvidhā katvā vitakke vihareyyan-ti. So kho ahaṃ bhikkhave yo cāyaṃ kāmavitakko yo ca byāpādavitakko yo ca vihiṃsāvitakko imaṃ ekabhāgam-akāsiṃ, yo cāyaṃ nekkhammavitakko yo ca abyāpādavitakko yo ca avihiṃsāvitakko imaṃ dutiyaṃ bhāgam-akāsiṃ. 
Tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino pahitattassa viharato up-(115)pajjati kāmavitakko, so evaṃ pajānāmi: 
Uppanno kho me ayaṃ kāmavitakko, so ca kho attabyābādhāya pi saṃvattati, parabyābādhāya pi saṃvattati, ubhayabyābādhāya pi saṃvattati, paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko. 
Attabyābādhāya saṃvattatīti pi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati, parabyābādhāya saṃvattatīti pi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati, ubhayabyābādhāya saṃvattatīti pi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati, paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko ti pi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati. 
So kho ahaṃ bhikkhave uppannuppannaṃ kāmavitakkaṃ pajahām’ eva vinodem’ eva, byant’ eva naṃ akāsiṃ. 
Tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino pahitattassa viharato uppajjati byāpādavitakko --pe-- uppajjati vihiṃsāvitakko, so evaṃ pajānāmi: 
Uppanno kho me ayaṃ vihiṃsāvitakko . . . anibbānasaṃvattaniko. 
Attabyābādhāya saṃvattatīti pi me . . . anibbānasaṃvattaniko ti pi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati. 
So kho ahaṃ bhikkhave uppannuppannaṃ vihiṃsāvitakkaṃ pajahām’ eva vinodem’ eva, byant’ eva naṃ akāsiṃ. 
Yañ-ñad-eva bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti tathā tathā nati hoti cetaso. 
Kāmavitakkaṃ ce bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti, pahāsi nekkhammavitakkaṃ, kāmavitakkaṃ bahulamakāsi, tassa taṃ kāmavitakkāya cittaṃ namati. 
Byāpādavitakkaṃ ce . . . Vihiṃsāvitakkaṃ ce bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti, pahāsi avihiṃsāvitakkaṃ, vihiṃsāvitakkaṃ bahulam-akāsi, tassa taṃ vihiṃsāvitakkāya cittaṃ namati. 
Seyyathā pi bhikkhave vassānaṃ pacchime māse saradasamaye kiṭṭhasambādhe gopālako gāvo rakkheyya, so tā gāvo tato tato daṇḍena ākoṭeyya patikoṭeyya sannirundheyya sannivāreyya, taṃ kissa hetu: passati hi so bhikkhave gopālako tatonidānaṃ vadhaṃ vā bandhaṃ vā jāniṃ vā garahaṃ vā; evam-eva kho ahaṃ bhikkhave addasaṃ akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. 
(116) Tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino pahitattassa viharato upajjati nekkhammavitakko, so evaṃ pajānāmi: 
Uppanno kho me ayaṃ nekkhammavitakko, so ca kho n’ ev’ attabyābādhāya saṃvattati, na parabyābādhāya saṃvattati, na ubhayabyābādhāya saṃvattati, paññāvuddhiko avighātapakkhiko nibbānasaṃvattaniko. 
Rattiñ-ce pi naṃ bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ n’ eva tatonidānaṃ bhayaṃ samanupassāmi, divasañ-ce pi naṃ bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ n’ eva tatonidānaṃ bhayaṃ samanupassāmi, rattindivañ-ce pi naṃ bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ n’ eva tatonidānaṃ bhayaṃ samanupassāmi. 
Api ca kho me aticiraṃ anuvitakkayato anuvicārayato kāyo kilameyya, kāye kilante cittaṃ ūhaññeyya, ūhate citte ārā cittaṃ samādhimhā ti. So kho ahaṃ bhikkhave ajjhattam-eva cittaṃ saṇṭhapemi sannisādemi ekodikaromi samādahāmi, taṃ kissa hetu: mā me cittaṃ ūhanīti. 
Tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino pahitattassa viharato uppajjati abyāpādāvitakko --pe-- uppajjati avihiṃsāvitakko, so evaṃ pajānāmi: 
Uppanno kho me ayaṃ avihiṃsāvitakko, so ca kho n’ ev’ attabyābādhāya saṃvattati, na parabyābādhāya saṃvattati, na ubhayabyābādhāya saṃvattati, paññāvuddhiko avighātapakkhiko nibbānasaṃvattaniko. 
Rattiñ-ce pi naṃ . . . samanupassāmi. 
Api ca kho me aticiraṃ anuvitakkayato anuvicārayato kāyo kilameyya, kāye kilante cittaṃ ūhaññeyya, ūhate citte ārā cittaṃ samādhimhā ti. So kho ahaṃ bhikkhave ajjhattam-eva cittaṃ saṇṭhapemi sannisādemi ekodikaromi samādahāmi, taṃ kissa hetu: mā me cittaṃ ūhanīti. 
Yaññad-eva bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti tathā tathā nati hoti cetaso. 
Nekkhammavitakkaṃ ce bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti, pahāsi kāmavitakkaṃ, nekkhammavitakkaṃ bahulam-akāsi, tassa taṃ nekkhammavitakkāya cittaṃ namati. 
Abyāpādavitakkaṃ ce . . . Avihiṃsāvitakkaṃ ce bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti, pahāsi vihiṃsāvitakkaṃ, avihiṃsāvitakkaṃ bahulam-akāsi, tassa taṃ avihiṃsāvitakkāya cittaṃ namati. 
Seyyathā pi bhikkhave gimhānaṃ pacchime māse sabbasassesu gāmantasambhatesu gopālako gāvo rak-(117)kheyya, tassa rukkhamūlagatassa vā abbhokāsagatassa vā satikaraṇīyam-eva hoti: etā gāvo ti; evam-eva kho bhikkhave satikaraṇīyam-eva ahosi: ete dhammā ti. 
Āraddhaṃ kho pana me bhikkhave viriyaṃ ahosi asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. 
So kho ahaṃ bhikkhave vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ. 
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ. 
Pītiyā ca virāgā upekhako ca vihāsiṃ sato ca sampajāno, sukhañ-ca kāyena paṭisaṃvedesiṃ yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānam upasampajja vihāsiṃ. 
Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ. 
So evaṃ samāhite citte . . . (repeat from p. 22, 1.9. to p. 23, 1.25) . . . Ayaṃ kho me bhikkhave rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. 
Seyyathā pi bhikkhave araññe pavane mahantaṃ ninnaṃ pallalaṃ, tam-enaṃ mahā migasaṅgho upanissāya vihareyya, tassa kocid-eva puriso uppajjeyya anatthakāmo ahitakāmo ayogakkhemakāmo, so yvāssa maggo khemo sovatthiko pītigamanīyo taṃ maggaṃ pidaheyya, vivareyya kummaggaṃ, odaheyya okacaraṃ, ṭhapeyya okacārikaṃ; evaṃ hi so bhikkhave mahā migasaṅgho aparena samayena anayabyasanaṃ tanuttaṃ āpajjeyya. 
Tass’ eva kho pana bhikkhave mahato migasaṅghassa kocid-eva puriso uppajjeyya atthakāmo hitakāmo-yogakkhemakāmo, so yvāssa maggo khemo sovatthiko pītigamanīyo taṃ maggaṃ vivareyya, pidaheyya kummaggaṃ, ūhaneyya okacaraṃ, nāseyya okacārikaṃ; evaṃ hi so bhikkhave mahā migasaṅgho aparena samayena vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya. 
Upamā kho me ayaṃ bhikkhave katā atthassa viññā-(118)panāya, ayañ-c’ ev’ ettha attho: 
Mahantaṃ ninnaṃ pallalan-ti kho bhikkhave kāmānam-etaṃ adhivacanaṃ. 
Mahā migasaṅgho ti kho bhikkhave sattānam-etaṃ adhivacanaṃ. 
Puriso anatthakāmo ahitakāmo ayogakkhemakāmo ti kho bhikkhave Mārass’ etaṃ pāpimato adhivacanaṃ. 
Kummaggo ti kho bhikkhave aṭṭhaṅgikass’ etaṃ micchāmaggassa adhivacanaṃ, seyyathīdaṃ: micchādiṭṭhiyā micchāsaṅkappassa micchāvācāya micchākammantassa micchāājīvassa micchāvāyāmassa micchāsatiyā micchāsamādhissa. 
Okacaro ti kho bhikkhave nandirāgass’ etaṃ adhivacanaṃ. 
Okacārikā ti kho bhikkhave avijjāy’ etaṃ adhivacanaṃ. 
Puriso atthakāmo hitakāmo yogakkhemakāmo ti kho bhikkhave Tathāgatass’ etaṃ adhivacanaṃ arahato sammāsambuddhassa. 
Khemo maggo sovatthiko pītigamanīyo ti kho bhikkhave ariyass’ etaṃ aṭṭhaṅgikassa maggassa adhivacanaṃ, seyyathīdaṃ: sammādiṭṭhiyā sammāsaṅkappassa sammāvācāya sammākammantassa sammāājīvassa sammāvāyāmassa sammāsatiyā sammāsamādhissa. 
Iti kho bhikkhave vivaṭo mayā khemo maggo sovatthiko pītigamanīyo, pihito kummaggo, ūhato okacaro, nāsitā okacārikā. 
Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. 
Etāni bhikkhave rukkhamūlāni, etāni suññāgārāni. 
Jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha; ayaṃ vo amhākaṃ anusāsanī ti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
DVEDHĀVITAKKASUTTAM NAVAMAṂ. 
20. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante (119) ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etadavoca: 
Adhicittam-anuyuttena bhikkhave bhikkhunā pañca nimittāni kālena kālaṃ manasikātabbāni, katamāni pañca: 
Idha bhikkhave bhikkhuno yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi, tena bhikkhave bhikkhunā tamhā nimittā aññaṃ nimittaṃ manasikātabbaṃ kusalūpasaṃhitaṃ; tassa tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ ye pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā ajjhattam-eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati. 
Seyyathā pi bhikkhave dakkho palagaṇḍo vā palagaṇḍantevāsī vā sukhumāya āṇiyā oḷārikaṃ āṇiṃ abhinīhaneyya abhinīhareyya abhinivajjeyya, evam-eva kho bhikkhave bhikkhuno yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi, tena bhikkhave bhikkhunā tamhā nimittā aññaṃ nimittaṃ manasikātabbaṃ kusalūpasaṃhitaṃ; tassa tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ ye pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā ajjhattam-eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati. 
Tassa ce bhikkhave bhikkhuno tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ uppajjant’ eva pāpakā akusalā vitakkā ch. pi d. pi m. pi, tena bhikkhave bhikkhunā tesaṃ vitakkānaṃ ādīnavo upaparikkhitabbo: iti p’ ime vitakkā akusalā, iti p’ ime vitakkā sāvajjā, iti p’ ime vitakkā dukkhavipākā ti; tassa tesaṃ vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā ajjhattam-eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati. 
Seyyathā pi bhikkhave itthī vā puriso vā daharo yuvā maṇḍanakajātiko ahikuṇapena vā kukkurakuṇapena vā manussa-(120)kuṇapena vā kaṇṭhe āsattena aṭṭiyeyya harāyeyya jiguccheyya, evam-eva kho bhikkhave tassa ce bhikkhuno tamhā nimittā . . . samādhiyati. 
Tassa ce bhikkhave bhikkhuno tesam-pi vitakkānaṃ ādīnavaṃ upaparikkhato uppajjant’ eva pāpakā akusalā vitakkā ch. pi d. pi m. pi, tena bhikkhave bhikkhunā tesaṃ vitakkānaṃ asati-amanasikāro āpajjitabbo; tassa tesaṃ vitakkānaṃ asati-amanasikāraṃ āpajjato ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā . . . samādhiyati. 
Seyyathā pi bhikkhave cakkhumā puriso āpāthagatānaṃ rūpānaṃ adassanakāmo assa, so nimīleyya vā aññena vā apalokeyya, evam-eva kho bhikkhave tassa ce bhikkhuno tesam-pi vitakkānaṃ . . . samādhiyati. 
Tassa ce bhikkhave bhikkhuno tesam-pi vitakkānaṃ asati-amanasikāraṃ āpajjato uppajjant’ eva pāpakā akusalā vitakkā ch. pi d. pi m. pi, tena bhikkhave bhikkhunā tesaṃ vitakkānaṃ vitakkasaṅkhārasanthānaṃ manasikātabbaṃ; tassa tesaṃ vitakkānaṃ vitakkasaṅkhārasanthānaṃ manasikaroto ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā . . . samādhiyati. 
Seyyathā pi bhikkhave puriso sīghaṃ gaccheyya, tassa evamassa: kin-nu kho ahaṃ sīghaṃ gacchāmi, yan-nūnāhaṃ saṇikaṃ gaccheyyan-ti, so saṇikaṃ gaccheyya, tassa evamassa: kin-nu kho ahaṃ saṇikaṃ gacchāmi, yan-nūnāhaṃ tiṭṭheyyan-ti, so tiṭṭheyya, tassa evam-assa: kin-nu kho ahaṃ ṭhito, yan-nūnāhaṃ nisīdeyyan-ti, so nisīdeyya, tassa evam-assa: kin-nu kho ahaṃ nisinno, yan-nūnāhaṃ nipajjeyyan-ti, so nipajjeyya, evaṃ hi so bhikkhave puriso oḷārikaṃ oḷārikaṃ iriyāpathaṃ abhinivajjetvā sukhumaṃ sukhumaṃ iriyāpathaṃ kappeyya; evam-eva kho bhikkhave tassa ce bhikkhuno tesam-pi vitakkānaṃ . . . samādhiyati. 
Tassa ce bhikkhave bhikkhuno tesam-pi vitakkānaṃ vitakkasaṅkhārasanthānaṃ manasikaroto uppajjant’ eva pāpakā akusalā vitakkā ch. pi d. pi m. pi, tena bhikkhave bhikkhunā dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhitabbaṃ abhinippīḷetabbaṃ abhi-(121)santāpetabbaṃ; tassa dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā ch. pi d. pi m. 
pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā . . . 
samādhiyati. 
Seyyathā pi bhikkhave balavā puriso dubbalataraṃ purisaṃ sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya, evam-eva kho bhikkhave tassa ce bhikkhuno tesam-pi vitakkānaṃ vitakkasaṅkhārasanthānaṃ manasikaroto uppajjant’ eva pāpakā akusalā vitakkā ch. pi d. pi m. pi, tena bhikkhave bhikkhunā dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhitabbaṃ abhinippīḷetabbaṃ abhisantāpetabbaṃ, tassa dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā ajjhattam-eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati. 
Yato kho bhikkhave bhikkhuno yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto uppajjanti pāpakā akusalā dhammā ch. pi d. pi m. pi, tassa tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā ajjhattam-eva cittam santiṭṭhati sannisīdati ekodihoti samādhiyati; tesam-pi vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā . . . samādhiyati; tesam-pi vitakkānaṃ asati-amanasikāraṃ āpajjato ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā . . . samādhiyati; tesam-pi vitakkānaṃ vitakkasaṅkhārasanthānaṃ manasikaroto ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā . . . samādhiyati; dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā ajjhattam-eva cittaṃ santiṭṭhati sannisīdati ekodi-(122)hoti samādhiyati; ayaṃ vuccati bhikkhave bhikkhu vasī vitakkapariyāyapathesu, yaṃ vitakkaṃ ākaṅkhissati taṃ vitakkaṃ vitakkessati, yaṃ vitakkaṃ n’ ākaṅkhissati na taṃ vitakkaṃ vitakkessati; acchecchi taṇhaṃ, vāvattayi saṃyojanaṃ, sammā mānābhisamayā antam-akāsi dukkhassāti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
VITAKKASANTHĀNASUTTAṂ DASAMAṂ 
SĪHANĀDAVAGGO DUTIYO. 
 
21. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena āyasmā Moliyaphagguno bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharati. 
Evaṃ saṃsaṭṭho āyasmā Moliyaphagguno bhikkhunīhi saddhiṃ viharati: sace koci bhikkhu āyasmato Moliyaphaggunassa sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāsati ten’ āyasmā Moliyaphagguno kupito anattamano adhikaraṇam-pi karoti, sace pana koci bhikkhu tāsaṃ bhikkhunīnaṃ sammukhā āyasmato Moliyaphaggunassa avaṇṇaṃ bhāsati tena tā bhikkhuniyo kupitā anattamanā adhikaraṇam-pi karonti. 
Evaṃ saṃsaṭṭho āyasmā Moliyaphagguno bhikkhunīhi saddhiṃ viharati. 
Atha kho aññataro bhikkhu yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho so bhikkhu Bhagavantaṃ etad-avoca: 
Āyasmā bhante Moliyaphagguno bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharati; evaṃ saṃsaṭṭho bhante āyasmā Moliyaphagguno bhikkhunīhi saddhiṃ viharati: sace koci bhikkhu . . . adhikaraṇam-pi karonti; evaṃ saṃsaṭṭho bhante āyasmā Moliyaphagguno bhikkhunīhi saddhiṃ viharatīti. 
Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi: 
Ehi (123) tvaṃ bhikkhu mama vacanena Moliyaphaggunaṃ bhikkhuṃ āmantehi: 
Satthā taṃ āvuso Phagguna āmantetīti. 
Evambhante ti kho so bhikkhu Bhagavato paṭissutvā yan’ āyasmā Moliyaphagguno ten’ upasaṅkami, upasaṅkamitvā āyasmantaṃ Moliyaphaggunaṃ etad-avoca: 
Satthā taṃ āvuso Phagguna āmantetīti. 
Evam-āvuso ti kho āyasmā Moliyaphagguno tassa bhikkhuno paṭissutvā yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho āyasmantaṃ Moliyaphaggunaṃ Bhagavā etad-avoca: 
Saccaṃ kira tvaṃ Phagguna bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharasi; evaṃ saṃsaṭṭho kira tvaṃ Phagguna bhikkhunīhi saddhiṃ viharasi: sace koci bhikkhu tuyhaṃ sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāsati tena tvaṃ kupito anattamano adhikaraṇam-pi karosi, sace pana koci bhikkhu tāsaṃ bhikkhunīnaṃ sammukhā tuyhaṃ avaṇṇaṃ bhāsati tena tā bhikkhuniyo kupitā anattamanā adhikaraṇam-pi karonti; evaṃ saṃsaṭṭho kira tvaṃ Phagguna bhikkhunīhi saddhiṃ viharasīti. 
-- Evam-bhante. 
-- Nanu tvaṃ Phagguna kulaputto saddhā agārasmā anagāriyaṃ pabbajito ti. 
-- Evam-bhante. 
-- Na kho te etaṃ Phagguna patirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa yan-tvaṃ bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho vihareyyāsi. 
Tasmātiha Phagguna tava ce pi koci sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāseyya tatrāpi tvaṃ Phagguna ye gahasitā chandā ye gehasitā vitakkā te pajaheyyāsi; 
tatrāpi te Phagguna evaṃ sikkhitabbaṃ: 
Na c’ eva me cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nicchāressāmi hitānukampī ca viharissāmi mettacitto na dosantaro ti, evaṃ hi te Phagguna sikkhitabbaṃ. 
Tasmātiha Phagguna tava ce pi koci sammukhā tāsaṃ bhikkhunīnaṃ pāṇinā pahāraṃ dadeyya leḍḍunā pahāraṃ dadeyya daṇḍena pahāraṃ dadeyya satthena pahāraṃ dadeyya, tatrāpi tvaṃ . . . sikkhitabbaṃ. 
Tasmātiha Phagguna tava ce pi koci sammukhā avaṇṇaṃ bhāseyya tatrāpi tvaṃ . . . sikkhitabbaṃ Tasmātiha Phagguna tava ce pi koci pāṇinā pahāraṃ dadeyya leḍḍunā pahāraṃ dadeyya daṇḍena pahāraṃ dadeyya satthena pa-(124)hāraṃ dadeyya, tatrāpi tvaṃ Phagguna ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi; tatrāpi te Phagguna evaṃ sikkhitabbaṃ: 
Na c’ eva me cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nicchāressāmi hitānukampī ca viharissāmi mettacitto na dosantaro ti, evaṃ hi te Phagguna sikkhitabban-ti. 
Atha kho Bhagavā bhikkhū āmantesi: 
Ārādhayiṃsu vata me bhikkhave bhikkhū ekaṃ samayaṃ cittaṃ. 
Idhāhaṃ bhikkhave bhikkhū āmantesiṃ: 
Ahaṃ kho bhikkhave ekāsanabhojanaṃ bhuñjāmi; ekāsanabhojanaṃ kho ahaṃ bhikkhave bhuñjamāno appābādhatañ-ca sañjānāmi appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca. Etha tumhe pi bhikkhave ekāsanabhojanaṃ bhuñjatha; ekāsanabhojanaṃ kho bhikkhave tumhe pi bhuñjamānā appābādhatañ-ca sañjānissatha appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-cāti. 
Na me bhikkhave tesu bhikkhūsu anusāsanī karaṇīyā ahosi; satuppādakaraṇīyam-eva me bhikkhave tesu bhikkhūsu ahosi. 
Seyyathā pi bhikkhave subhūmiyaṃ cātummahāpathe ājaññaratho yutto assa ṭhito odhastapatodo, tam-enaṃ dakkho yoggācariyo assadammasārathi abhirūhitvā vāmena hatthena rasmiyo gahetvā dakkhiṇena hatthena patodaṃ gahetvā yenicchakaṃ yadicchakaṃ sāreyya pi paccāsāreyya pi, evam-eva kho bhikkhave na me tesu {bhikkhūsu} anusāsanī karaṇīyā ahosi, satuppādakaraṇīyam-eva me bhikkhave tesu {bhikkhūsu} ahosi. 
Tasmātiha bhikkhave tumhe akusalaṃ pajahatha kusalesu dhammesu āyogaṃ karotha, evaṃ hi tumhe pi imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatha. 
Seyyathā pi bhikkhave gāmassa vā nigamassa vā avidūre mahantaṃ sālavanaṃ, tañ-c’ assa elaṇḍehi sañchannaṃ, tassa kocid-eva puriso uppajjeyya atthakāmo hitakāmo yogakkhemakāmo, so yā tā sālalaṭṭhiyo kuṭilā ojāpaharaṇiyo tā tacchetvā bahiddhā nīhareyya antovanaṃ suvisodhitaṃ visodheyya, yā pana tā sālalaṭṭhiyo ujukā sujātā tā sammā parihareyya, evaṃ h’ etaṃ bhikkhave sālavanaṃ aparena samayena vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya; evam-eva kho bhikkhave tumhe akusalaṃ pajahatha kusalesu dhammesu āyogaṃ karotha, 
(125) evaṃ hi tumhe pi imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatha. 
Bhūtapubbaṃ bhikkhave imissā yeva Sāvatthiyā Vedehikā nāma gahapatānī ahosi. 
Vedehikāya bhikkhave gahapatāniyā evaṃ kalyāṇo kittisaddo abbhuggato: soratā Vedehikā gahapatānī, nivātā Vedehikā gahapatānī, upasantā Vedehikā gahapatānī ti. Vedehikāya kho pana bhikkhave gahapatāniyā Kāḷī nāma dāsī ahosi, dakkhā analasā susaṃvihitakammantā. 
Atha kho bhikkhave Kāḷiyā dāsiyā etadahosi: 
Mayhaṃ kho ayyāya evaṃ kalyāṇo kittisaddo abbhuggato: soratā Vedehikā gahapatāni, nivātā Vedehikā gahapatānī, upasantā Vedehikā gahapatānī ti; kin-nu kho me ayyā santaṃ yeva nu kho ajjhattaṃ kopaṃ na pātukaroti udāhu asantaṃ, udāhu mayh’ ev’ ete kammantā susaṃvihitā yena me ayyā santaṃ yeva ajjhattaṃ kopaṃ na pātukaroti na asantaṃ; yannūnāhaṃ ayyaṃ vīmaṃseyyan-ti. Atha kho bhikkhave Kāḷī dāsī divā uṭṭhāsi. 
Atha kho bhikkhave Vedehikā gahapatānī Kāḷiṃ dāsiṃ etad-avoca: 
He je Kāḷi. 
-- Kiṃ ayye. 
-- Kiṃ je divā uṭṭhāsīti. 
-- Na kho ayye kiñci. 
-- No vata re kiñci pāpi dāsi, divā uṭṭhāsīti kupitā anattamanā bhūkuṭiṃ akāsi. 
Atha kho bhikkhave Kāḷiyā dāsiyā etad-ahosi: 
Santaṃ yeva kho me ayyā ajjhattaṃ kopaṃ na pātukaroti no asantaṃ, mayh’ ev’ ete kammantā susaṃvihitā yena me ayyā santaṃ yeva ajjhattaṃ kopaṃ na pātukaroti no asantaṃ; 
yan-nūnāhaṃ bhiyyosomattāya ayyaṃ vīmaṃseyyan-ti. 
Atha kho bhikkhave Kāḷī dāsī divātaraṃ uṭṭhāsi. 
Atha kho bhikkhave Vedehikā gahapatānī Kāḷiṃ dāsiṃ etadavoca: 
He je Kāḷi. 
-- Kiṃ ayye. 
-- Kiṃ je divā uṭṭhāsīti. 
-- Na kho ayye kiñci. 
-- No vata re kiñci pāpi dāsi, divā uṭṭhāsīti kupitā anattamanā anattamanavācaṃ nicchāresi. 
Atha kho bhikkhave Kāḷiyā dāsiyā etad-ahosi: 
Santaṃ yeva kho me ayyā ajjhattaṃ kopaṃ na pātukaroti no asantaṃ, mayh’ ev’ ete kammantā susaṃvihitā yena me ayyā santaṃ yeva ajjhattaṃ kopaṃ na pātukaroti no asantaṃ; 
yan-nūnāhaṃ bhiyyosomattāya ayyaṃ vīmaṃseyyan-ti. 
Atha kho bhikkhave Kāḷī dāsī divātaraṃ yeva uṭṭhāsi. 
Atha kho bhikkhave Vedehikā gahapatānī Kāḷiṃ dāsiṃ (126) etad-avoca: 
He je Kāḷi. 
-- Kiṃ ayye. 
-- Kiṃ je divā uṭṭhāsīti. 
-- Na kho ayye kiñci. 
-- No vata re kiñci pāpi dāsi, divā uṭṭhāsīti kupitā anattamanā aggaḷasūciṃ gahetvā sīse pahāraṃ adāsi, sīsaṃ vobhindi. 
Atha kho bhikkhave Kāḷī dāsī bhinnena sīsena lohitena gaḷantena paṭivissakānaṃ ujjhāpesi: 
Passath’ ayye soratāya kammaṃ, passath’ ayye nivātāya kammaṃ, passath’ ayye upasantāya kammaṃ, kathaṃ hi nāma ekadāsikāya: divā uṭṭhāsīti kupitā anattamanā aggaḷasūciṃ gahetvā sīse pahāraṃ dassati sīsaṃ vobhindissatīti. 
Atha kho bhikkhave Vedehikāya gahapatāniyā aparena samayena evaṃ pāpako kittisaddo abbhuggañchi: 
caṇḍī Vedehikā gahapatānī, anivātā Vedehikā gahapatānī, anupasantā Vedehikā gahapatānī ti. Evam-eva kho bhikkhave idh’ ekacco bhikkhu tāvad-eva soratasorato hoti nivātanivāto hoti upasantūpasanto hoti yāva na amanāpā vacanapathā phusanti; yato ca kho bhikkhave bhikkhuṃ amanāpā vacanapathā phusanti atha kho bhikkhu sorato ti veditabbo nivāto ti veditabbo upasanto ti veditabbo. 
Nāhan-taṃ bhikkhave bhikkhuṃ suvaco ti vadāmi yo cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārahetu suvaco hoti sovacassataṃ āpajjati, taṃ kissa hetu: taṃ hi so bhikkhave bhikkhu cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhāraṃ alabhamāno na suvaco hoti na sovacassataṃ āpajjati. 
Yo ca kho bhikkhave bhikkhu dhammaṃ yeva sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno suvaco hoti sovacassataṃ āpajjati tam-ahaṃ suvaco ti vadāmi. 
Tasmātiha bhikkhave: 
Dhammaṃ yeva sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamānā suvacā bhavissāma sovacassataṃ āpajjissāmāti evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Pañc’ ime bhikkhave vacanapathā yehi vo pare vadamānā vadeyyuṃ: kālena vā akālena vā, bhūtena vā abhūtena vā, saṇhena vā pharusena vā, atthasaṃhitena vā anatthasaṃhitena vā, mettacittā vā dosantarā vā. Kālena vā bhikkhave pare vadamānā vadeyyuṃ akālena vā; bhūtena vā bhikkhave pare vadamānā vadeyyuṃ abhūtena vā; saṇhena vā bhikkhave pare vadamānā vadeyyuṃ pharusena vā; 
atthasaṃhitena vā bhikkhave pare vadamānā vadeyyuṃ (127) anatthasaṃhitena vā; mettacittā vā bhikkhave pare vadamānā vadeyyuṃ dosantarā vā. Tatrāpi kho bhikkhave evaṃ sikkhitabbaṃ: 
Na c’ eva no cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nicchāressāma hitānukampī ca viharissāma mettacittā na dosantarā, tañ-ca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañ-ca sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmāti. 
Evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Seyyathā pi bhikkhave puriso āgaccheyya kuddālapiṭakaṃ ādāya, so evaṃ vadeyya: 
Ahaṃ imaṃ mahāpaṭhaviṃ apaṭhaviṃ karissāmīti, so tatra tatra khaṇeyya, tatra tatra vikireyya, tatra tatra oṭṭhubheyya, tatra tatra omutteyya: apaṭhavī bhavasi, apaṭhavī bhavasīti. 
Taṃ kim-maññatha bhikkhave: 
Api nu so puriso imaṃ mahāpaṭhaviṃ apaṭhaviṃ kareyyāti. 
-- No h’ etaṃ bhante, taṃ kissa hetu: ayaṃ hi bhante mahāpaṭhavī gambhīrā appameyyā, sā na sukarā apaṭhavī kātuṃ, yāvad-eva ca pana so puriso kilamathassa vighātassa bhāgī assāti. 
-- Evaṃ-eva kho bhikkhave pañc’ ime vacanapathā yehi vo pare vadamānā vadeyyuṃ: kālena vā . . . dosantarā vā. Kālena vā bhikkhave pare vadamānā vadeyyuṃ . . . dosantarā vā. Tatrāpi kho bhikkhave evaṃ sikkhitabbaṃ: 
Na c’ eva no cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nicchāressāma hitānukampī ca viharissāma mettacittā na dosantarā, tañ-ca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañ-ca sabbāvantaṃ lokaṃ paṭhavīsamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmāti. 
Evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Seyyathā pi bhikkhave puriso āgaccheyya lākhaṃ vā haliddiṃ vā nīlaṃ vā mañjiṭṭhaṃ vā ādāya, so evaṃ vadeyya; Ahaṃ imasmiṃ ākāse rūpāni likhissāmi rūpapātubhāvaṃ karissāmīti. 
Taṃ kim-maññatha bhikkhave: 
Api nu so puriso imasmiṃ ākāse rūpaṃ likheyya rūpapātubhāvaṃ kareyyāti. 
-- No h’ etaṃ bhante, taṃ kissa hetu: 
ayaṃ hi bhante ākāso arūpī anidassano, tattha na sukaraṃ rūpaṃ likhituṃ rūpapātubhāvaṃ kātuṃ, yāvad-eva ca (128) pana so puriso kilamathassa vighātassa bhāgī assāti. 
-- Evameva kho bhikkhave pañc’ ime vacanapathā yehi vo pare vadamānā vadeyyuṃ: kālena vā akālena vā --pe-- tadārammaṇañ-ca sabbāvantaṃ lokaṃ ākāsasamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmāti. 
Evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Seyyathā pi bhikkhave puriso āgaccheyya ādittaṃ tiṇukkaṃ ādāya, so evaṃ vadeyya: 
Ahaṃ imāya ādittāya tiṇukkāya Gaṅgaṃ nadiṃ santāpessāmi samparitāpessāmīti. 
Taṃ kim-maññatha bhikkhave: 
Api nu so puriso ādittāya tiṇukkāya Gaṅgaṃ nadiṃ santāpeyya samparitāpeyyāti. 
-- No h’ etaṃ bhante, taṃ kissa hetu: 
Gaṅgā hi bhante nadī gambhīrā appameyyā, sā na sukarā ādittāya tiṇukkāya santāpetuṃ samparitāpetuṃ, yāvad-eva ca pana so puriso kilamathassa vighātassa bhāgī assāti. 
-- Evam-eva kho bhikkhave pañc’ ime vacanapathā yehi vo pare vadamānā vadeyyuṃ: kālena vā akālena vā --pe-- tadārammaṇañ-ca sabbāvantaṃ lokaṃ Gaṅgāsamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmāti. 
Evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Seyyathā pi bhikkhave biḷārabhastā madditā sumadditā suparimadditā mudukā tūlinī chinnasassarā chinnababbharā, atha puriso āgaccheyya kaṭṭhaṃ vā kaṭhalaṃ vā ādāya, so evaṃ vadeyya: 
Ahaṃ imaṃ biḷārabhastaṃ madditaṃ sumadditaṃ suparimadditaṃ mudukaṃ tūliniṃ chinnasassaraṃ chinnababbharaṃ kaṭṭhena vā kaṭhalena vā sarasaraṃ karissāmi bharabharaṃ karissāmīti. 
Taṃ kim-maññatha bhikkhave: 
Api nu so puriso amuṃ biḷārabhastaṃ madditaṃ sumadditaṃ suparimadditaṃ mudukaṃ tūliniṃ chinnasassaraṃ chinnababbharaṃ kaṭṭhena vā kaṭhalena vā sarasaraṃ kareyya bharabharaṃ kareyyāti. 
-- No h’ etaṃ bhante, taṃ kissa hetu: asu hi bhante {biḷābhastā} madditā sumadditā suparimadditā mudukā tūlinī chinnasassarā chinnababbharā, sā na sukarā kaṭṭhena vā kaṭhalena vā sarasaraṃ kātuṃ bharabharaṃ kātuṃ, yāvad-eva ca pana so puriso kilamathassa vighātassa bhāgī assāti. 
-- Evam-eva kho bhikkhave pañc’ ime vacanapathā yehi vo pare vadamānā vadeyyuṃ: kālena (129) vā akālena vā bhūtena vā abhūtena vā saṇhena vā pharusena vā atthasaṃhitena vā anatthasaṃhitena vā mettacittā vā dosantarā vā. Kālena vā bhikkhave pare vadamānā vadeyyuṃ akālena vā; bhūtena vā . . . abhūtena vā; saṇhena vā . . . 
pharusena vā; atthasaṃhitena vā . . . anatthasaṃhitena vā; 
mettacittā vā bhikkhave pare vadamānā vadeyyuṃ dosantarā vā. Tatrāpi kho bhikkhave evaṃ sikkhitabbaṃ: 
Na c’ eva no cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nicchāressāma hitānukampī ca viharissāma mettacittā na dosantarā, tañ-ca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañ-ca sabbāvantaṃ lokaṃ biḷārabhastāsamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmāti. 
Evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Ubhatodaṇḍakena ce pi bhikkhave kakacena corā ocarakā aṅgamaṅgāni okanteyyuṃ, tatrāpi yo mano padūseyya na me so tena sāsanakaro. 
Tatrāpi kho bhikkhave evaṃ sikkhitabbaṃ: 
Na c’ eva no cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nicchāressāma hitānukampī ca viharissāma mettacittā na dosantarā, tañ-ca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañ-ca sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmāti. 
Evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Imañ-ca tumhe bhikkhave kakacūpamaṃ ovādaṃ abhikkhaṇaṃ manasikareyyātha, passatha no tumhe bhikkhave taṃ vacanapathaṃ aṇuṃ vā thūlaṃ vā yaṃ tumhe nādhivāseyyāthāti. 
-- No h’ etaṃ bhante. 
-- Tasmātiha bhikkhave imaṃ kakacūpamaṃ ovādaṃ abhikkhaṇaṃ manasikarotha, taṃ vo bhavissati dīgharattaṃ hitāya sukhāyāti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
KAKACŪPAMASUTTAṂ PAṬHAMAṂ. 
(130) 22. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena Ariṭṭhassa nāma bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti: 
Tathā ’haṃ Bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye 
’me antarāyikā dhammā vuttā Bhagavatā te paṭisevato nālaṃ antarāyāyāti. 
Assosuṃ kho sambahulā bhikkhū: 
Ariṭṭhassa kira nāma bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
Tathā ’haṃ Bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye ’me antarāyikā dhammā vuttā Bhagavatā te paṭisevato nālaṃ antarāyāyāti. 
Atha kho te bhikkhū yena Ariṭṭho bhikkhu gaddhabādhipubbo ten’ upasaṅkamiṃsu, upasaṅkamitvā Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etad-avocuṃ: 
Saccaṃ kira te āvuso Ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
Tathā ’haṃ Bhagavatā . . . antarāyāyāti. 
-- Evaṃ byā kho ahaṃ āvuso Bhagavatā . . . antarāyāyāti. 
Atha kho te bhikkhū Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjanti samanugāhanti samanubhāsanti: 
Mā evaṃ āvuso Ariṭṭha avaca, mā Bhagavantaṃ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṃ, na hi Bhagavā evaṃ vadeyya. 
Anekapariyāyena h’ āvuso Ariṭṭha antarāyikā dhammā vuttā Bhagavatā, alañ-ca pana te paṭisevato antarāyāya. 
Appassādā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo; aṭṭhikaṅkalūpamā kāmā vuttā Bhagavatā -- maṃsapesūpamā kāmā vuttā Bhagavatā 
-- tiṇukkūpamā . . . aṅgārakāsūpamā . . . supinakūpamā . . . yācitakūpamā . . . rukkhaphalūpamā . . . asisūnūpamā . . . sattisūlūpamā . . . sappasirūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti. Evam-pi kho Ariṭṭho bhikkhu gaddhabādhipubbo tehi bhikkhūhi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tad-eva pāpakaṃ diṭṭhigataṃ thāmasā parāmassa abhinivissa voharati: 
Evaṃ byā kho ahaṃ āvuso Bhagavatā . . . antarāyāyāti. 
Yato kho te bhikkhū nāsakkhiṃsu Ariṭṭhaṃ bhikkhuṃ gad-(131)dhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ, atha yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad-avocuṃ: 
Ariṭṭhassa nāma bhante bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
Tathā ’haṃ Bhagavatā . . . antarāyāyāti. 
Assumha kho mayaṃ bhante: 
Ariṭṭhassa kira nāma bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
Tathā ’haṃ Bhagavatā . . . 
antarāyāyāti. 
Atha kho mayaṃ bhante yena Ariṭṭho bhikkhu gaddhabādhipubbo ten’ upasaṅkamimha, upasaṅkamitvā Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etad-avocumha: 
Saccaṃ kira te āvuso Ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
Tathā ’haṃ Bhagavatā . . . antarāyāyāti. 
Evaṃ vutte bhante Ariṭṭho bhikkhu gaddhabādhipubbo amhe etad-avoca: 
Evaṃ byā kho ahaṃ āvuso Bhagavatā . . . antarāyāyāti. 
Atha kho mayaṃ bhante Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjimha samanugāhimha samanubhāsimha: 
Mā evaṃ āvuso Ariṭṭha avaca, mā Bhagavantaṃ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṃ, na hi Bhagavā evaṃ vadeyya. 
Anekapariyāyena h’ āvuso Ariṭṭha antarāyikā dhammā vuttā Bhagavatā, alañ-ca pana te paṭisevato antarāyāya. 
Appassādā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo; aṭṭhikaṅkalūpamā kāmā vuttā Bhagavatā --pe-- sappasirūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti. Evam-pi kho bhante Ariṭṭho bhikkhu gaddhabādhipubbo amhehi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tad-eva pāpakaṃ diṭṭhigataṃ thāmasā parāmassa abhinivissa voharati: 
Evaṃ byā kho ahaṃ āvuso Bhagavatā . . . antarāyāyāti. 
Yato kho mayaṃ bhante nāsakkhimha Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ atha mayaṃ etam-atthaṃ Bhagavato ārocemāti. 
Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi: 
Ehi tvaṃ bhikkhu mama vacanena Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ āmantehi: 
Satthā taṃ āvuso Ariṭṭha āmantetīti. 
(132) Evam-bhante ti kho so bhikkhu Bhagavato paṭissutvā yena Ariṭṭho bhikkhu gaddhabādhipubbo ten’ upasaṅkami, upasaṅkamitvā Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etadavoca: 
Satthā taṃ āvuso Ariṭṭha āmantetīti. 
Evam-āvuso ti kho Ariṭṭho bhikkhu gaddhabādhipubbo tassa bhikkhuno paṭissutvā yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ Bhagavā etad-avoca: 
Saccaṃ kira te Ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
Tathā ’haṃ Bhagavatā . . . antarāyāyāti. 
-- Evaṃ byā kho ahaṃ bhante Bhagavatā . . . antarāyāyāti. 
-- Kassa kho nāma tvaṃ moghapurisa mayā evaṃ dhammaṃ desitaṃ ājānāsi. 
Nanu māyā moghapurisa anekapariyāyena antarāyikā dhammā vuttā, alañ-ca pana te paṭisevato antarāyāya. 
Appassādā kāmā vuttā mayā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo; aṭṭhikaṅkalūpamā kāmā vuttā mayā -- maṃsapesūpamā kāmā vuttā mayā -- tiṇukkūpamā . . . aṅgārakāsūpamā . . . supinakūpamā . . . yācitakūpamā . . . rukkhaphalūpamā . . . asisūnūpamā . . . sattisūlūpamā 
. . . sappasirūpamā kāmā vuttā mayā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. 
Atha ca pana tvaṃ moghapurisa attanā duggahītena amhe c’ eva abbhācikkhasi attānañ-ca khanasi bahuñ-ca apuññaṃ pasavasi. 
Taṃ hi te moghapurisa bhavissati dīgharattaṃ ahitāya dukkhāyāti. 
Atha kho Bhagavā bhikkhū āmantesi: 
Taṃ kim-maññatha bhikkhave: 
Api nāyaṃ Ariṭṭho bhikkhu gaddhabādhipubbo usmīkato pi imasmiṃ dhammavinaye ti. 
-- Kiṃ hi siyā bhante, no h’ etaṃ bhante ti. Evaṃ vutte Ariṭṭho bhikkhu gaddhabādhipubbo tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi. 
Atha kho Bhagavā Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etad-avoca: 
Paññāyissasi kho tvaṃ moghapurisa etena sakena pāpakena diṭṭhigatena, idhāhaṃ bhikkhū paṭipucchissāmīti. 
Atha kho Bhagavā bhikkhū āmantesi: 
Tumhe pi me (133) bhikkhave evaṃ dhammaṃ desitaṃ ājānātha yathā ’yaṃ Ariṭṭho bhikkhu gaddhabādhipubbo attanā duggahītena amhe c’ eva abbhācikkhati attānañ-ca khanati bahuñ-ca apuññaṃ pasavatīti. 
-- No h’ etam bhante, anekapariyāyena hi no bhante antarāyikā dhammā vuttā Bhagavatā, alañ-ca pana te paṭisevato antarāyāya. 
Appassādā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo, aṭṭhikaṅkalūpamā kāmā vuttā Bhagavatā --pe-- sappasirūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti. 
-- Sādhu bhikkhave, sādhu kho me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha. 
Anekapariyāyena hi vo bhikkhave antarāyikā dhammā vuttā mayā, alañ-ca pana te paṭisevato antarāyāya. 
Appassādā kāmā vuttā mayā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo, aṭṭhikaṅkalūpamā kāmā vuttā mayā --pe-- sappasirūpamā kāmā vuttā mayā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. 
Atha ca panāyaṃ Ariṭṭho bhikkhu gaddhabādhipubbo attanā duggahītena amhe c’ eva abbhācikkhati attānañ-ca khanati bahuñ-ca apuññaṃ pasavati, taṃ hi tassa moghapurisassa bhavissati dīgharattaṃ ahitāya dukkhāya. 
So vata bhikkhave aññatr’ eva kāmehi aññatra kāmasaññāya aññatra kāmavitakkehi kāme paṭisevissatīti n’ etaṃ ṭhānaṃ vijjati. 
Idha bhikkhave ekacce moghapurisā dhammaṃ pariyāpuṇanti, suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ; te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ na upaparikkhanti, tesaṃ te dhammā paññāya atthaṃ anupaparikkhataṃ na nijjhānaṃ khamanti, te upārambhānisaṃsā c’ eva dhammaṃ pariyāpuṇanti itivādappamokkhānisaṃsā ca, yassa c’ atthāya dhammaṃ pariyāpuṇanti tañ-c’ assa atthaṃ nānubhonti, tesaṃ te dhammā duggahītā dīgharattaṃ ahitāya dukkhāya saṃvattanti, taṃ kissa hetu: duggahītattā bhikkhave dhammānaṃ. 
Seyyathā pi bhikkhave puriso alagaddatthiko alagaddagavesī alagaddapariyesanaṃ caramāno, so passeyya mahantaṃ alagaddaṃ, tam-enaṃ bhoge vā naṅguṭṭhe vā gaṇheyya, tassa so alagaddo paṭiparivattitvā hatthe vā bāhāya vā aññatarasmiṃ vā aṅgapaccaṅge ḍaseyya, so tato-(134)nidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ, taṃ kissa hetu: duggahītattā bhikkhave alagaddassa; evameva kho bhikkhave idh’ ekacce moghapurisā dhammaṃ pariyāpuṇanti . . . duggahītattā bhikkhave dhammānaṃ. 
Idha pana bhikkhave ekacce kulaputtā dhammaṃ pariyāpuṇanti, suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ, te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ upaparikkhanti, tesaṃ te dhammā paññāya atthaṃ upaparikkhataṃ nijjhānaṃ khamanti, te na c’ eva upārambhānisaṃsā dhammaṃ pariyāpuṇanti na itivādappamokkhānisaṃsā, yassa c’ atthāya dhammaṃ pariyāpuṇanti tañ-c’ assa atthaṃ anubhonti, tesaṃ te dhammā suggahītā dīgharattaṃ hitāya sukhāya saṃvattanti, taṃ kissa hetu: suggahītattā bhikkhave dhammānaṃ. 
Seyyathā pi bhikkhave puriso alagaddatthiko alagaddagavesī alagaddapariyesanaṃ caramāno, so passeyya mahantaṃ alagaddaṃ, tam-enaṃ ajapadena daṇḍena suniggahītaṃ niggaṇheyya, ajapadena daṇḍena suniggahītaṃ niggahetvā gīvāya suggahītaṃ gaṇheyya; kiñcāpi so bhikkhave alagaddo tassa purisassa hatthaṃ vā bāhaṃ vā aññataraṃ vā aṅgapaccaṅgaṃ bhogehi paliveṭheyya, atha kho so n’ eva tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ, taṃ kissa hetu: suggahītattā bhikkhave alagaddassa; evam-eva kho bhikkhave idh’ ekacce kulaputtā dhammaṃ pariyāpuṇanti . . . suggahītattā bhikkhave dhammānaṃ. 
Tasmātiha bhikkhave yassa me bhāsitassa atthaṃ ājāneyyātha tathā naṃ dhāreyyātha, yassa ca pana me bhāsitassa atthaṃ na ājāneyyātha ahaṃ vo tattha paṭipucchitabbo ye vā pan’ assu viyattā bhikkhū. 
Kullūpamaṃ vo bhikkhave dhammaṃ desissāmi nittharaṇatthāya no gahaṇatthāya, taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. 
Evam-bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Seyyathā pi bhikkhave puriso addhānamaggapaṭipanno, so passeyya mahantaṃ udakaṇṇavaṃ, oriman-tīraṃ sāsaṅkaṃ sappaṭibhayaṃ pāriman-tīraṃ khemaṃ appaṭibhayaṃ, na cāssa nāvā santāraṇī uttarasetu vā apārā pāraṃ gamanāya; tassa evam-(135)assa: 
Ayaṃ kho mahā udakaṇṇavo, orimañ-ca tīraṃ sāsaṅkaṃ sappaṭibhayaṃ pāriman-tīraṃ khemaṃ appaṭibhayaṃ, na-tthi ca nāvā santāraṇī uttarasetu vā apārā pāraṃ gamanāya, yan-nūnāhaṃ tiṇa-kaṭṭha-sākhā-palāsaṃ saṅkaḍḍhitvā kullaṃ bandhitvā taṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ uttareyyan-ti. Atha kho so bhikkhave puriso tiṇa-kaṭṭha-sākhā-palāsaṃ saṅkaḍḍhitvā kullaṃ bandhitvā taṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ uttareyya; tassa tiṇṇassa pāraṅgatassa evam-assa: 
Bahukāro kho me ayaṃ kullo, imāhaṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ uttiṇṇo, yan-nūnāhaṃ imaṃ kullaṃ sīse vā āropetvā khandhe vā uccāretvā yenakāmaṃ pakkameyyan-ti. Taṃ kim-maññatha bhikkhave: api nu so puriso evaṃkārī tasmiṃ kulle kiccakārī assāti. 
-- No h’ etam-bhante. 
-- Kathaṃkārī ca so bhikkhave puriso tasmiṃ kulle kiccakārī assa: 
Idha bhikkhave tassa purisassa tiṇṇassa pāraṅgatassa evam-assa: 
Bahukāro kho me ayaṃ kullo, imāhaṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ uttiṇṇo, yan-nūnāhaṃ imaṃ kullaṃ thale vā ussādetvā udake vā {upalāpetvā} yenakāmaṃ pakkameyyan-ti. 
Evaṃkārī kho so bhikkhave puriso tasmiṃ kulle kiccakārī assa. 
Evam-eva kho bhikkhave kullūpamo mayā dhammo desito nittharaṇatthāya no gahaṇatthāya. 
Kullūpamaṃ vo bhikkhave ājānantehi dhammā pi vo pahātabbā, pag-eva adhammā. 
Cha-y-imāni bhikkhave diṭṭhiṭṭhānāni, katamāni cha: 
Idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṃ: etaṃ mama, eso ’ham-asmi, eso me attā ti samanupassati, vedanaṃ: etaṃ mama . . . ti samanupassati, saññaṃ: 
etaṃ mama . . . ti samanupassati, saṅkhāre: etaṃ mama . . . ti samanupassati, yam-p’ idaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tam-pi. 
etaṃ mama . . . ti samanupassati, yam-p’ idaṃ diṭṭhiṭṭhānaṃ: so loko so aṭṭā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāma-(136)dhammo, sassatisamaṃ tath’ eva ṭhassāmīti, tam-pi: etaṃ mama, eso ’ham-asmi, eso me attā ti samanupassati. 
Sutavā ca kho bhikkhave ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, rūpaṃ: n’ etaṃ mama, n’ eso ’ham-asmi, na {me^so} attā ti samanupassati, vedanaṃ: n’ etaṃ mama . . . ti samanupassati, saññaṃ: n’ etaṃ mama . . . ti samanupassati, saṅkhāre: n’ 
etaṃ mama . . . ti samanupassati, yam-p’ idaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tam-pi: n’ etaṃ mama . . . ti samanupassati, yam-p’ idaṃ diṭṭhiṭṭhānaṃ: so loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tath’ eva ṭhassāmīti, tam-pi: n’ etaṃ mama, n’ eso ’ham-asmi, na {me^so} 
attā ti samanupassati. 
So evaṃ samanupassanto asati na paritassatīti. 
Evaṃ vutte aññataro bhikkhu Bhagavantaṃ etad-avoca: 
Siyā nu kho bhante bahiddhā asati paritassanā ti. 
-- Siyā bhikkhūti Bhagavā avoca. 
Idha bhikkhu ekaccassa evaṃ hoti: 
Ahū vata me, taṃ vata me na-tthi, siyā vata me, taṃ vatāhaṃ na labhāmīti. 
So socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. 
Evaṃ kho bhikkhu bahiddhā asati paritassanā hotīti. 
-- Siyā pana bhante bahiddhā asati aparitassanā ti. 
-- Siyā bhikkhūti Bhagavā avoca. 
Idha bhikkhu ekaccassa na evaṃ hoti: 
Ahū vata me, taṃ vata me na-tthi, siyā vata me, taṃ vatāhaṃ na labhāmīti. 
So na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. 
Evaṃ kho bhikkhu bahiddhā asati aparitassanā hotīti. 
-- Siyā nu kho bhante ajjhattaṃ asati paritassanā ti. 
-- Siyā bhikkhūti Bhagavā avoca. 
Idha bhikkhu ekaccassa evaṃ diṭṭhi hoti: 
So loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tath’ eva ṭhassāmīti. 
So suṇāti Tathāgatassa vā Tathāgatasāvakassa vā sabbesaṃ diṭṭhiṭṭhānādhiṭṭhāna-pariyuṭṭhānābhinivesānusayānaṃ samugghātāya sabbasaṅkhārasamathāya sabbūpadhipaṭinissaggāya taṇhakkhayāya virāgāya nirodhāya nibbānāya dhammaṃ desentassa. 
Tassa evaṃ (137) hoti: 
Ucchijjissāmi nāma su, vinassissāmi nāma su, na su nāma bhavissāmīti. 
So socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. 
Evaṃ kho bhikkhu ajjhattaṃ asati paritassanā hotīti. 
-- Siyā pana bhante ajjhattaṃ asati aparitassanā ti. 
-- Siyā bhikkhūti Bhagavā avoca. 
Idha bhikkhu ekaccassa na evaṃ diṭṭhi hoti: 
So loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tath’ eva ṭhassāmīti. 
So suṇāti Tathāgatassa vā Tathāgatasāvakassa vā sabbesaṃ diṭṭhiṭṭhānādhiṭṭhāna-pariyuṭṭhānābhinivesānusayānaṃ samugghātāya sabbasaṅkhārasamathāya sabbūpadhipaṭinissaggāya taṇhakkhayāya virāgāya nirodhāya nibbānāya dhammaṃ desentassa. 
Tassa na evaṃ hoti: 
Ucchijjissāmi nāma su, vinassissāmi nāma su, na su nāma bhavissāmīti. 
So na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. 
Evaṃ kho bhikkhu ajjhattaṃ asati aparitassanā hoti. 
Taṃ bhikkhave pariggahaṃ parigaṇheyyātha yvāssa pariggaho nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tath’ eva tiṭṭheyya. 
Passatha no tumhe bhikkhave taṃ pariggahaṃ yvāssa pariggaho . . . tath’ eva tiṭṭheyyāti. 
-- No h’ etam-bhante. 
-- Sādhu bhikkhave, aham-pi kho taṃ bhikkhave pariggahaṃ na samanupassāmi yvāssa pariggaho nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tath’ eva tiṭṭheyya. 
Taṃ bhikkhave attavādupādānaṃ upādiyetha yaṃ-sa attavādupādānaṃ upādiyato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā. 
Passatha no tumhe bhikkhave taṃ attavādupādānaṃ yaṃ-sa . . . sokaparidevadukkhadomanassupāyāsā ti. 
-- No h’ etam-bhante. 
-- Sādhu bhikkhave, aham-pi kho taṃ bhikkhave attavādupādānaṃ na samanupassāmi yaṃ-sa attavādupādānaṃ upādiyato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā. 
Taṃ bhikkhave diṭṭhinissayaṃ nissayetha yaṃ-sa diṭṭhinissayaṃ nissayato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā. 
Passatha no tumhe bhikkhave taṃ diṭṭhinissayaṃ yaṃ-sa . . . 
sokaparidevadukkhadomanassupāyāsā ti. 
-- No h’ etambhante. 
-- Sādhu bhikkhave, aham-pi kho taṃ bhikkhave diṭṭhinissayaṃ na samanupassāmi yaṃ-sa diṭṭhinissayaṃ (138) nissayato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā. 
Attani vā bhikkhave sati attaniyam-me ti assāti. 
-- Evam-bhante. 
-- Attaniye vā bhikkhave sati attā me ti assāti. 
-- Evam-bhante. 
-- Attani ca bhikkhave attaniye ca saccato thetato anupalabbhamāne yam-p’ idaṃ diṭṭhiṭṭhānaṃ: so loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tath’ eva ṭhassāmīti, nanāyaṃ bhikkhave kevalo paripūro bāladhammo ti. 
-- Kiṃ hi no siyā bhante kevalo paripūro bāladhammo ti. 
-- Taṃ kim-maññatha bhikkhave: rūpaṃ niccaṃ vā aniccaṃ vā ti. 
-- Aniccaṃ bhante. 
-- Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti. 
-- Dukkhaṃ bhante. 
-- Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallan-nu taṃ samanupassituṃ: etaṃ mama. 
eso ’ham-asmi, eso me attā ti. 
-- No h’ etam-bhante. 
-- Taṃ kim-maññathā bhikkhave: vedanā niccā vā aniccā vā ti. 
-- Aniccā bhante. 
-- Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti. 
-- Dukkhaṃ bhante. 
-- Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: etaṃ mama . . . attā ti. 
-- No h’ etam-bhante. 
-- Taṃ kim-maññathā bhikkhave: saññā niccā vā aniccā vā ti. 
-- Aniccā bhante. 
-- Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti. 
-- Dukkhaṃ bhante. 
-- Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallan-nu taṃ samanupassituṃ: etaṃ mama . . . attā ti. 
-- No h’ etambhante. 
-- Taṃ kim-maññatha bhikkhave: saṅkhārā niccā vā aniccā vā ti. 
-- Aniccā bhante. 
-- Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti. 
-- Dukkhaṃ bhante. 
-- Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallan-nu taṃ samanupassituṃ: etaṃ mama . . . aṭṭā ti. 
-- No h’ etam-bhante. 
-- Taṃ kim-maññatha bhikkhave: viññāṇaṃ niccaṃ vā aniccaṃ vā ti. 
-- Aniccaṃ bhante. 
-- Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti. 
-- Dukkhaṃ bhante. 
-- Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallan-nu taṃ samanupassituṃ: etaṃ mama, eso ’ham-asmi, eso me attā ti. 
-- No h’ etam-bhante. 
-- Tasmātiha bhikkhave yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā (139) vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ: n’ etaṃ mama, n’ eso 
’ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ, Yā kāci vedanā --pe-- yā kāci saññā -- ye keci saṅkhārā -- yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ viññāṇaṃ: n’ etaṃ mama, n’ eso ’hamasmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpasmiṃ nibbindati, vedanāya nibbindati, saññāya nibbindati, saṅkhāresu nibbindati, viññāṇasmiṃ nibbindati; nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; 
khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
Ayaṃ vuccati bhikkhave bhikkhu ukkhittapaligho iti pi, saṅkiṇṇaparikho iti pi, abbūḷhesiko iti pi, niraggaḷo iti pi, ariyo pannaddhajo pannabhāro visaṃyutto iti pi. Kathañ-ca bhikkhave bhikkhu ukkhittapaligho hoti: 
Idha bhikkhave bhikkhuno avijjā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. 
Evaṃ kho bhikkhave bhikkhu ukkhittapaligho hoti. 
Kathañ-ca bhikkhave bhikkhu saṅkiṇṇaparikho hoti: 
Idha bhikkhave bhikkhuno ponobhaviko jātisaṃsāro pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. 
Evaṃ kho bhikkhave bhikkhu saṅkiṇṇaparikho hoti. 
Kathañ-ca bhikkhave bhikkhu abbūḷhesiko hoti: 
Idha bhikkhave bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. 
Evaṃ kho bhikkhave bhikkhu abbūḷhesiko hoti. 
Kathañ-ca bhikkhave bhikkhu niraggaḷo hoti: 
Idha bhikkhave bhikkhuno pañc’ orambhāgiyāni saṃyojanāni pahīnāni honti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ anuppādadhammāni. 
Evaṃ kho bhikkhave bhikkhu niraggaḷo hoti. 
Kathañ-ca bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hoti: 
Idha bhikkhave bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anup-(140)pādadhammo. 
Evaṃ kho bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hoti. 
Evaṃ vimuttacittaṃ kho bhikkhave bhikkhuṃ sa-Indā devā sa-Brahmakā sa-Pajāpatikā anvesaṃ nādhigacchanti: 
idaṃ nissitaṃ tathāgatassa viññāṇan-ti, taṃ kissa hetu: 
Diṭṭhe vāhaṃ bhikkhave dhamme tathāgataṃ ananuvejjo ti vadāmi. 
Evaṃvādiṃ kho maṃ bhikkhave evamakkhāyiṃ eke samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti: 
Venayiko samaṇo Gotamo, sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpetīti. 
Yathā vāhaṃ bhikkhave na, yathā cāhaṃ na vadāmi, tathā maṃ te bhonto samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti: 
Venayiko samaṇo Gotamo, sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpetīti. 
Pubbe cāhaṃ bhikkhave etarahi ca dukkhañ-c’ 
eva paññāpemi dukkhassa ca nirodhaṃ. 
Tatra ce bhikkhave pare Tathāgataṃ akkosanti paribhāsanti rosenti, tatra bhikkhave Tathāgatassa na hoti āghāto na appaccayo na cetaso anabhiraddhi. 
Tatra ce bhikkhave pare Tathāgataṃ sakkaronti garukaronti mānenti pūjenti, tatra bhikkhave Tathāgatassa na hoti ānando na somanassaṃ na cetaso ubbillāvitattaṃ. 
Tatra ce bhikkhave pare Tathāgataṃ sakkaronti garukaronti mānenti pūjenti, tatra bhikkhave Tathāgatassa evaṃ hoti: 
Yaṃ kho idaṃ pubbe pariññātaṃ tattha me evarūpā kārā karīyantīti. 
Tasmātiha bhikkhave tumhe ce pi pare akkoseyyuṃ paribhāseyyuṃ roseyyuṃ, tatra tumhehi na āghāto na appaccayo na cetaso anabhiraddhi karaṇīyā. 
Tasmātiha bhikkhave tumhe ce pi pare sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ, tatra tumhehi na ānando na somanassaṃ na cetaso ubbillāvitattaṃ karaṇīyaṃ. 
Tasmātiha bhikkhave tumhe ce pi pare sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ, tatra tumhākaṃ evam-assa: 
Yaṃ kho idaṃ pubbe pariññātaṃ tattha no evarūpā kārā karīyantīti. 
Tasmātiha bhikkhave yaṃ na tumhākaṃ taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. 
Kiñ-ca bhikkhave na tumhākaṃ: 
Rūpaṃ bhikkhave na tumhākaṃ, taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. 
Vedanā bhikkhave na tumhākaṃ, 
(141) taṃ pajahatha, sā vo pahīnā d. h. s. bhavissati. 
Saññā bhikkhave na tumhākaṃ, taṃ pajahatha, sā vo pahīnā d. h. s. 
bhavissati. 
Saṅkhārā bhikkhave na tumhākaṃ, te pajahatha, te vo pahīnā d. h. s. bhavissanti. 
Viññāṇaṃ bhikkhave na tumhākaṃ. 
taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. 
Taṃ kim-maññatha bhikkhave: 
yaṃ imasmiṃ Jetavane tiṇa-kaṭṭha-sākhā-palāsaṃ taṃ jano hareyya vā ḍaheyya vā yathāpaccayaṃ vā kareyya; api nu tumhākaṃ evam-assa: 
Amhe jano harati vā ḍahati vā yathāpaccayaṃ vā karotīti. 
-- No h’ etam-bhante, taṃ kissa hetu: na hi no etam-bhante attā vā attaniyaṃ vā ti. 
-- Evam-eva kho bhikkhave yaṃ na tumhākaṃ taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. 
Kiñ-ca bhikkhave na tumhākaṃ: 
Rūpaṃ bhikkhave na tumhākaṃ, taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitaya sukhāya bhavissati. 
Vedanā bhikkhave --pe-- saññā bhikkhave -- saṅkhārā bhikkhave -- viññāṇaṃ bhikkhave na tumhākaṃ, taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. 
Evaṃ svākkhāto bhikkhave mayā dhammo, uttāno vivaṭo pakasito chinnapilotiko; evaṃ svākkhāte bhikkhave mayā dhamme, uttāne vivaṭe pakāsite chinnapilotike, ye te bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā samma-d-aññā vimuttā, vaṭṭaṃ tesaṃ na-tthi paññāpanāya. 
Evaṃ svākkhāto bhikkhave mayā dhammo . . . chinnapilotiko; evaṃ svākkhāte bhikkhave mayā dhamme . . . chinnapilotike, yesaṃ bhikkhūnaṃ pañc’ orambhāgiyāni saṃyojanāni pahīnāni sabbe te opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. 
Evaṃ svākkhāto bhikkhave mayā dhammo . . . chinnapilotiko; 
evaṃ svākkhāte bhikkhave mayā dhamme . . . chinnapilotike, yesaṃ bhikkhūnaṃ tīṇi saṃyojanāni pahīnāni rāgadosamohā tanubhūtā sabbe te sakadāgāmino, sakid-eva imaṃ lokaṃ āgantvā dukkhass’ antaṃ karissanti. 
Evaṃ svākkhāto bhikkhave mayā dhammo . . . chinnapilotiko, evaṃ svākkhāte bhikkhave mayā dhamme . . . chinnapilotike, yesaṃ bhikkhūnaṃ tīṇi saṃyojanāni pahīnāni sabbe te sotāpannā avini-(142)pātadhammā niyatā sambodhiparāyanā. 
Evaṃ svākkhāto bhikkhave mayā dhammo . . . chinnapilotiko; evaṃ svākkhāte bhikkhave mayā dhamme . . . chinnapilotike, ye te bhikkhū dhammānusārino saddhānusārino sabbe te sambodhiparāyanā. 
Evaṃ svākkhāto bhikkhave mayā dhammo, uttāno vivaṭo pakāsito chinnapilotiko; evaṃ svākkhāte bhikkhave mayā dhamme, uttāne vivaṭe pakāsite chinnapilotike, yesaṃ mayi saddhāmattaṃ pemamattaṃ sabbe te saggaparāyanā ti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
ALAGADDŪPAMASUTTAṂ DUTIYAṂ. 
23. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena āyasmā Kumārakassapo Andhavane viharati. 
Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ Andhavanaṃ obhāsetvā yen’ āyasmā Kumārakassapo ten’ upasaṅkami, upasaṅkamitvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhitā kho sā devatā āyasmantaṃ Kumārakassapaṃ etad-avoca: 
Bhikkhu bhikkhu, ayaṃ vammīko rattiṃ dhūmāyati divā pajjalati. 
Brāhmaṇo evam-āha: 
Abhikkhaṇa sumedha satthaṃ ādāyāti. 
Abhikkhaṇanto sumedho satthaṃ ādāya addasa laṅgiṃ: laṅgī bhadante ti. Brāhmaṇo evamāha: 
Ukkhipa laṅgiṃ, abhikkhaṇa sumedha satthaṃ ādāyāti. 
Abhikkhaṇanto sumedho satthaṃ ādāya addasa uddhumāyikaṃ: uddhumāyikā bhadante ti. Brāhmaṇo evam-āha: 
Ukkhipa uddhumāyikaṃ, abhikkhaṇa sumedha satthaṃ ādāyāti. 
Abhikkhaṇanto sumedho satthaṃ ādāya addasa dvidhāpathaṃ: dvidhāpatho bhadante ti. Brāhmaṇo evam-āha: 
Ukkhipa dvidhāpathaṃ, abhikkhaṇa sumedha satthaṃ ādāyāti. 
Abhikkhaṇanto sumedho satthaṃ ādāya addasa caṅgavāraṃ: caṅgavāraṃ bhadante ti. Brāhmaṇo evam-āha: 
(143) Ukkhipa caṅgavāraṃ, abhikkhaṇa sumedha satthaṃ ādāyāti. 
Abhikkhaṇanto sumedho satthaṃ ādāya addasa kummaṃ: 
kummo bhadante ti. Brāhmaṇo evam-āha: 
Ukkhipa kummaṃ, abhikkhaṇa sumedha satthaṃ ādāyāti. 
Abhikkhaṇanto sumedho satthaṃ ādāya addasa asisūnaṃ: asisūnā bhadante ti. 
Brāhmaṇo evam-āha: 
Ukkhipa asisūnaṃ, abhikkhaṇa sumedha satthaṃ ādāyāti. 
Abhikkhaṇanto sumedho satthaṃ ādāya addasa maṃsapesiṃ: maṃsapesi bhadante ti. Brāhmaṇo evam-āha: 
Ukkhipa maṃsapesiṃ, abhikkhaṇa sumedha satthaṃ ādāyāti. 
Abhikkhaṇanto sumedho satthaṃ ādāya addasa nāgaṃ: nāgo bhadante ti. Brāhmaṇo evam-āha: 
Tiṭṭhatu nāgo, mā nāgaṃ ghaṭṭesi, namo karohi nāgassāti. 
Ime kho tvaṃ bhikkhu pañhe Bhagavantaṃ upasaṅkamitvā puccheyyāsi, yathā te Bhagavā byākaroti tathā naṃ dhāreyyāsi. 
Nāhan-taṃ bhikkhu passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya aññatra Tathāgatena vā Tathāgatasāvakena vā ito vā pana sutvā ti. Idam-avoca sā devatā, idaṃ vatvā tatth’ eva antaradhāyi. 
Atha kho āyasmā Kumārakassapo tassā rattiyā accayena yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Kumārakassapo Bhagavantaṃ etad-avoca: 
Imaṃ bhante rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ Andhavanaṃ obhāsetvā yenāhaṃ ten’ upasaṅkami, upasaṅkamitvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhitā kho bhante sā devatā maṃ etad-avoca: 
Bhikkhu bhikkhu, ayaṃ vammīko rattiṃ dhūmāyati divā pajjalati. 
Brāhmaṇo evam-āha: 
Abhikkhaṇa sumedha satthaṃ ādāyāti. 
Abhikkhaṇanto sumedho satthaṃ ādāya --pe-- ito vā pana sutvā ti. Idam-avoca bhante sā devatā, idaṃ vatvā tatth’ eva antaradhāyi. 
Ko nu kho bhante vammīko, kā rattiṃ dhūmāyanā, kā divā pajjalanā, ko brāhmaṇo, ko sumedho, kiṃ satthaṃ, kiṃ abhikkhaṇaṃ, kā laṅgī, kā uddhumāyikā, ko dvidhāpatho, kiṃ caṅgavāraṃ, ko kummo, kā asisūnā, kā maṃsapesi, ko nāgo ti. 
(144) Vammīko ti kho bhikkhu imass’ etaṃ cātummahābhūtikassa kāyassa adhivacanaṃ mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādana-parimaddana-bhedana-viddhaṃsanadhammassa. 
Yaṃ kho bhikkhu divā kammante ārabbha rattiṃ anuvitakketi anuvicarati ayaṃ rattiṃ dhūmāyanā. 
Yaṃ kho bhikkhu rattiṃ anuvitakketvā anuvicāretvā divā kammante payojeti kāyena vācāya manasā ayaṃ divā pajjalanā. 
Brāhmaṇo ti kho bhikkhu Tathāgatass’ etaṃ adhivacanaṃ arahato sammāsambuddhassa. 
Sumedho ti kho bhikkhu sekhass’ etaṃ bhikkhuno adhivacanaṃ. 
Satthan-ti kho bhikkhu ariyāy’ etaṃ paññāya adhivacanaṃ. 
Abhikkhaṇan-ti kho bhikkhu viriyārambhass’ etaṃ adhivacanaṃ. 
Laṅgī ti kho bhikkhu avijjāy’ etaṃ adhivacanaṃ; ukkhipa laṅgiṃ, pajaha avijjaṃ, abhikkhaṇa sumedha satthaṃ ādāyāti ayam-etassa attho. 
Uddhumāyikā ti kho bikkhu kodhupāyāsass’ etaṃ adhivacanaṃ; ukkhipa uddhumāyikaṃ, pajaha kodhupāyāsaṃ, abhikkhaṇa sumedha satthaṃ ādāyāti ayametassa attho. 
Dvidhāpatho ti kho bhikkhu vicikicchāy’ etaṃ adhivacanaṃ; ukkhipa dvidhāpathaṃ, pajaha vicikicchaṃ, abhikkhaṇa sumedha satthaṃ ādāyāti ayam-etassa attho. 
Caṅgavāran-ti kho bhikkhu pañcann’ etaṃ nīvaraṇānaṃ adhivacanaṃ: kāmacchandanīvaraṇassa byāpādanīvaraṇassa thīnamiddhanīvaraṇassa uddhaccakukkuccanīvaraṇassa vicikicchānīvaraṇassa; ukkhipa caṅgavāraṃ, pajaha pañca nīvaraṇe, abhikkhaṇa sumedha satthaṃ ādāyāti ayam-etassa attho. 
Kummo ti kho bhikkhu pañcann’ etaṃ upādānakkhandhānaṃ adhivacanaṃ, seyyathīdaṃ: rūpupādānakkhandhassa vedanupādānakkhandhassa saññupādānakkhandhassa saṅkhārupādānakkhandhassa viññāṇupādānakkhandhassa; ukkhipa kummaṃ, pajaha pañc’ upādānakkhandhe, abhikkhaṇa sumedha satthaṃ ādāyāti ayam-etassa attho. 
Asisūnā ti kho bhikkhu pañcann’ etaṃ kāmaguṇānaṃ adhivacanaṃ: 
cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, sotaviññeyyānaṃ saddānaṃ --pe-- ghānaviññeyyānaṃ gandhānaṃ -- jivhāviññeyyānaṃ rasānaṃ -- kāyaviññeyyānaṃ phoṭṭhabbānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piyarūpānaṃ kāmūpasaṃ-(145)hitānaṃ rajanīyānaṃ; ukkhipa asisūnaṃ, pajaha pañca kāmaguṇe, abhikkhaṇa sumedha satthaṃ ādāyāti ayam-etassa attho. 
Maṃsapesīti kho bhikkhu nandirāgass’ etaṃ adhivacanaṃ; ukkhipa maṃsapesiṃ, pajaha nandirāgaṃ, abhikkhaṇa sumedha satthaṃ ādāyāti ayam-etassa attho. 
Nāgo ti kho bhikkhu khīṇāsavass’ etaṃ bhikkhuno adhivacanaṃ; 
tiṭṭhatu nāgo, mā nāgaṃ ghaṭṭesi, namo karohi nāgassāti ayam-etassa attho ti. 
Idam-avoca Bhagavā. 
Attamano āyasmā Kumārakassapo Bhagavato bhāsitaṃ abhinandīti. 
VAMMĪKASUTTAṂ TATIYAṂ. 
24. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Atha kho sambahulā jātibhūmakā bhikkhū jātibhūmiyaṃ vassaṃ vutthā yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinne kho te bhikkhū Bhagavā etad-avoca: 
Ko nu kho bhikkhave jātibhūmiyaṃ. 
jātibhūmakānaṃ bhikkhūnaṃ sabrahmacārīnaṃ evaṃ sambhāvito: 
Attanā ca appiccho appicchakathañ-ca bhikkhūnaṃ kattā, attanā ca santuṭṭho santuṭṭhikathañ-ca bhikkhūnaṃ kattā, attanā ca pavivitto pavivekakathañ-ca bhikkhūnaṃ kattā, attanā ca asaṃsaṭṭho asaṃsaggakathañ-ca bhikkhūnaṃ kattā, attanā ca āraddhaviriyo viriyārambhakathañ-ca bhikkhūnaṃ kattā, attanā ca sīlasampanno sīlasampadākathañ-ca bhikkhūnaṃ kattā, attanā ca samādhisampanno samādhisampadākathañ-ca bhikkhūnaṃ kattā, attanā ca paññāsampanno paññāsampadākathañ-ca bhikkhūnaṃ kattā, attanā ca vimuttisampanno vimuttisampadākathañ-ca bhikkhūnaṃ kattā, attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadākathañ-ca bhikkhūnaṃ kattā, ovādako viññāpako sandassako samādapako (146) samuttejako sampahaṃsako sabrahmacārīnan-ti. 
-- Puṇṇo nāma bhante āyasmā Mantāṇiputto jātibhūmiyaṃ jātibhūmakānaṃ bhikkhūnaṃ sabrahmacārīnaṃ evaṃ sambhāvito: 
Attanā ca appiccho appicchakathañ-ca bhikkhūnaṃ kattā . . . 
sampahaṃsako sabrahmacārīnan-ti. 
Tena kho pana samayena āyasmā Sāriputto Bhagavato avidūre nisinno hoti. 
Atha kho āyasmato Sāriputtassa etadahosi: 
Lābhā āyasmato Puṇṇassa Mantāṇiputtassa, suladdhalābhā āyasmato Puṇṇassa Mantāṇiputtassa, yassa viññū sabrahmacārī Satthu sammukhā anumāssa anumāssa vaṇṇaṃ bhāsanti, tañ-ca Satthā abbhanumodati; app-eva ca nāma mayaṃ kadāci karahaci āyasmatā Puṇṇena Mantāṇiputtena saddhiṃ samāgaccheyyāma, app-eva nāma siyā kocid-eva kathāsallāpo ti. 
Atha kho Bhagavā Rājagahe yathābhirantaṃ viharitvā yena Sāvatthi tena cārikaṃ pakkāmi; anupubbena cārikaṃ caramāno yena Sāvatthi tad-avasari. 
Tatra sudaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Assosi kho āyasmā Puṇṇo Mantāṇiputto: 
Bhagavā kira Sāvatthiṃ anuppatto Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme ti. Atha kho āyasmā Puṇṇo Mantāṇiputto senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena Sāvatthi tena cārikaṃ pakkāmi, anupubbena cārikaṃ caramāno yena Sāvatthi Jetavanaṃ Anāthapiṇḍikassa ārāmo yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho āyasmantaṃ Puṇṇaṃ Mantāṇiputtaṃ Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. 
Atha kho āyasmā Puṇṇo Mantāṇiputto Bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena Andhavanaṃ tena pakkāmi divāvihārāya. 
Atha kho aññataro bhikkhu yen’ āyasmā Sāriputto ten’ upasaṅkami, upasaṅkamitvā āyasmantaṃ Sāriputtaṃ etadavoca: 
Yassa kho tvaṃ āvuso Sāriputta Puṇṇassa nāma bhikkhuno Mantāṇiputtassa abhiṇhaṃ kittayamāno hoti so (147) Bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena Andhavanaṃ tena pakkanto divāvihārāyāti. 
Atha kho āyasmā Sāriputto taramānarūpo nisīdanaṃ ādāya āyasmantaṃ Puṇṇaṃ Mantāniputtaṃ piṭṭhito piṭṭhito anubandhi sīsānulokī. 
Atha kho āyasmā Puṇṇo Mantāṇiputto Andhavanaṃ ajjhogāhitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. 
Āyasmā pi kho Sāriputto Andhavanaṃ ajjhogāhitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. 
Atha kho āyasmā Sāriputto sāyanhasamayaṃ patisallāṇā vuṭṭhito yen’ āyasmā Puṇṇo Mantāṇiputto ten’ upasaṅkami, upasaṅkamitvā āyasmatā Puṇṇena Mantāṇiputtena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Sāriputto āyasmantaṃ Puṇṇaṃ Mantāṇiputtaṃ etad-avoca: 
Bhagavati no āvuso brahmacariyaṃ vussatīti. 
-- Evam-āvuso ti. 
-- Kin-nu kho āvuso sīlavisuddhatthaṃ Bhagavati brahmacariyaṃ vussatīti. 
-- No h’ idaṃ āvuso. 
-- Kim-pan’ āvuso cittavisuddhatthaṃ Bhagavati brahmacariyaṃ vussatīti. 
-- No h’ idaṃ āvuso. 
-- Kin-nu kho āvuso diṭṭhivisuddhatthaṃ Bhagavati brahmacariyaṃ vussatīti. 
-- No h’ idaṃ āvuso. 
-- Kimpan’ āvuso kaṅkhāvitaraṇavisuddhatthaṃ Bhagavati brahmacariyaṃ vussatīti. 
-- No h’ idaṃ āvuso. 
-- Kin-nu kho āvuso maggāmaggañāṇadassaṇavisuddhatthaṃ Bhagavati brahmacariyaṃ vussatīti. 
-- No h’ idaṃ āvuso. 
-- Kim-pan’ āvuso paṭipadāñāṇadassanavisuddhatthaṃ Bhagavati brahmacariyaṃ vussatīti. 
-- No h’ idaṃ āvuso. 
-- Kin-nu kho āvuso ñāṇadassanavisuddhatthaṃ Bhagavati brahmacariyaṃ vussatīti. 
-- No h’ idaṃ āvuso. 
-- Kin-nu kho āvuso sīlavisuddhatthaṃ Bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno: no h’ 
idaṃ āvuso ti vadesi, kim-pan’ āvuso {cittavisuddhatthaṃ} Bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno: no h’ idaṃ āvuso ti vadesi; Kin-nu kho āvuso diṭṭhivisuddhatthaṃ Bhagavati --pe-- kin-nu kho āvuso ñāṇadassanavisuddhatthaṃ Bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno: no h’ 
idaṃ āvuso ti vadesi. 
Kimatthañ-carah’ āvuso Bhagavati (148) brahmacariyaṃ vussatīti. 
-- Anupādā parinibbānatthaṃ kho āvuso Bhagavati brahmacariyaṃ vussatīti. 
-- Kin-nu kho āvuso sīlavisuddhi anupādā parinibbānan-ti. 
-- No h’ idaṃ āvuso. 
-- Kim-pan’ āvuso cittavisuddhi anupādā parinibbānan-ti. 
-- No h’ idaṃ āvuso. 
-- Kin-nu kho āvuso diṭṭhivisuddhi anupādā parinibbānan-ti. 
-- No h’ idaṃ āvuso. 
-- Kim-pan’ āvuso kaṅkhāvitaraṇavisuddhi anupādā parinibbānan-ti. 
-- No h’ idaṃ āvuso.- Kin-nu kho āvuso maggāmaggañāṇadassanavisuddhi anupādā parinibbānan-ti. 
No h’ idaṃ āvuso. 
-- Kim-pan’ āvuso paṭipadāñāṇadassanavisuddhi anupādā parinibbānan-ti. 
-- No h’ idaṃ āvuso. 
-- Kin-nu kho āvuso ñāṇadassanavisuddhi anupādā parinibbānan-ti. 
-- No h’ idaṃ āvuso. 
-- Kim-pan’ āvuso aññatra imehi dhammehi anupādā parinibbānan-ti. 
-- No h’ idaṃ āvuso. 
-- Kin-nu kho āvuso sīlavisuddhi anupādā parinibbānan-ti iti puṭṭho samāno: no h’ idaṃ āvuso ti vadesi, kim-pan’ āvuso cittavisuddhi anupādā parinibbānan-ti iti puṭṭho samāno: no h’ idaṃ āvuso ti vadesi; kin-nu kho āvuso diṭṭhivisuddhi anupādā parinibbānan-ti --pe-- kin-nu kho āvuso ñāṇadassanavisuddhi anupādā parinibbānan-ti iti puṭṭho samāno: no h’ idaṃ āvuso ti vadesi, kim-pan’ āvuso aññatra imehi dhammehi anupādā parinibbānan-ti iti puṭṭho samāno: no h’ idaṃ āvuso ti vadesi. 
Yathākathaṃ pan’ āvuso imassa bhāsitassa attho daṭṭhabbo ti. 
Sīlavisuddhiñ-ce āvuso Bhagavā anupādā parinibbānaṃ paññāpessa, sa-upādānaṃ yeva samānaṃ anupādā parinibbānaṃ paññāpessa. 
Cittavisuddhiñ-ce āvuso . . . Diṭṭhivisuddhiñ-ce āvuso . . . Kaṅkhāvitaraṇavisuddhiñ-ce āvuso . . . 
Maggāmaggañāṇadassanavisuddhiñ-ce āvuso . . . Paṭipadāñāṇadassanavisuddhiñ-ce āvuso . . . Ñāṇadassanavisuddhiñ-ce āvuso Bhagavā anupādā parinibbānaṃ paññāpessa, sa-upādānaṃ yeva samānaṃ anupādā parinibbānaṃ paññāpessa. 
Aññatra ca āvuso imehi dhammehi anupādā parinibbānaṃ abhavissa, puthujjano parinibbāyeyya, puthujjano hi āvuso aññatra imehi dhammehi. 
Tena h’ āvuso upaman-te karissāmi, upamāya p’ idh’ ekacce viññū purisā bhāsitassa atthaṃ ājānanti. 
Seyyathā pi āvuso rañño Pasenadissa Kosalassa Sāvatthiyaṃ (149) paṭivasantassa Sākete kiñcid-eva accāyikaṃ karaṇīyaṃ uppajjeyya, tassa antarā ca Sāvatthiṃ antarā ca Sāketaṃ satta rathavinītāni upaṭṭhapeyyuṃ. 
Atha kho āvuso rājā Pasenadi Kosalo Sāvatthiyā nikkhamitvā antepuradvārā paṭhamaṃ rathavinītaṃ abhirūheyya, paṭhamena rathavinītena dutiyaṃ rathavinītaṃ pāpuṇeyya; paṭhamaṃ rathavinītaṃ vissajjeyya dutiyaṃ rathavinītaṃ abhirūheyya, dutiyena rathavinītena tatiyaṃ rathavinītaṃ pāpuṇeyya; dutiyaṃ . . . pāpuṇeyya; tatiyaṃ . . . pāpuṇeyya; catutthaṃ . . . pāpuṇeyya; pañcamaṃ rathavinītaṃ vissajjeyya chaṭṭhaṃ rathavinītaṃ abhirūheyya, chaṭṭhena rathavinītena sattamaṃ rathavinītaṃ pāpuṇeyya; chaṭṭhaṃ rathavinītaṃ vissajjeyya sattamaṃ rathavinītaṃ abhirūheyya, sattamena rathavinītena Sāketaṃ anupāpuṇeyya antepuradvāraṃ. 
Tam-enaṃ antepuradvāragataṃ samānaṃ mittāmaccā ñātisālohitā evaṃ puccheyyuṃ: 
Iminā tvaṃ mahārāja rathavinītena Sāvatthiyā Sāketaṃ anuppatto antepuradvāranti. 
Kathaṃ byākaramāno nu kho āvuso rājā Pasenadi Kosalo sammā byākaramāno byākareyyāti. 
-- Evaṃ byākaramāno kho āvuso rājā Pasenadi Kosalo sammā byākaramāno byākareyya: 
Idha me Sāvatthiyaṃ paṭivasantassa Sākete kiñcid-eva accāyikaṃ karaṇīyaṃ uppajji. 
Tassa me antarā ca Sāvatthiṃ antarā ca Sāketaṃ satta rathavinītāni upaṭṭhāpesuṃ. 
Atha khvāhaṃ Sāvatthiyā nikkhamitvā antepuradvārā paṭhamaṃ rathavinītaṃ abhirūhiṃ, paṭhamena rathavinītena dutiyaṃ rathavinītaṃ pāpuṇiṃ; paṭhamaṃ rathavinītaṃ nissajiṃ dutiyaṃ rathavinītaṃ abhirūhiṃ, dutiyena rathavinītena tatiyaṃ rathavinītaṃ pāpuṇiṃ; dutiyaṃ . . . pāpuṇiṃ; tatiyaṃ . . . pāpuṇiṃ; catutthaṃ . . . pāpuṇiṃ; pañcamaṃ rathavinītaṃ nissajiṃ chaṭṭhaṃ rathavinītaṃ abhirūhiṃ, chaṭṭhena rathavinītena sattamaṃ rathavinītaṃ pāpuṇiṃ; 
chaṭṭhaṃ rathavinītaṃ nissajiṃ sattamaṃ rathavinītaṃ abhirūhiṃ, sattamena rathavinītena Sāketaṃ anuppatto antepuradvāran-ti. Evaṃ byākaramāno kho āvuso rājā Pasenadi Kosalo sammā byākaramāno byākareyyāti. 
-- Evam-eva kho āvuso sīlavisuddhi yāvad-eva cittavisuddhatthā, cittavisuddhi yāvad-eva diṭṭhivisuddhatthā, diṭṭhivisuddhi yāvad-eva kaṅkhāvitaraṇavisuddhatthā, kaṅkhāvitaraṇa-(150)visuddhi yāvad-eva maggāmaggañāṇadassanavisuddhatthā, maggāmaggañāṇadassanavisuddhi yāvad-eva paṭipadāñāṇadassanavisuddhatthā, paṭipadāñāṇadassanavisuddhi yāvad-eva ñāṇadassanavisuddhatthā, ñāṇadassanavisuddhi yāvad-eva anupādā parinibbānatthā. 
Anupādā parinibbānatthaṃ kho āvuso Bhagavati brahmacariyaṃ vussatīti. 
Evaṃ vutte āyasmā Sāriputto āyasmantaṃ Puṇṇaṃ Mantāṇiputtaṃ etad-avoca: 
Konāmo āyasmā kathañ-ca pan’ āyasmantaṃ sabrahmacārī jānantīti. 
-- Puṇṇo ti kho me āvuso nāmaṃ, Mantāṇiputto ti ca pana maṃ sabrahmacārī jānantīti. 
-- Acchariyaṃ āvuso abbhutaṃ āvuso, yathā taṃ sutavatā sāvakena samma-d-eva Satthusāsanaṃ ājānantena evam-evaṃ āyasmatā Puṇṇena Mantāniputtena gambhīrā gambhīrā pañhā anumāssa anumāssa byākatā. 
Lābhā sabrahmacārīnaṃ suladdhalābhā sabrahmacārīnaṃ ye āyasmantaṃ Puṇṇaṃ Mantāniputtaṃ labhanti dassanāya labhanti payirupāsanāya. 
Celaṇḍukena ce pi sabrahmacārī āyasmantaṃ Puṇṇaṃ Mantāṇiputtaṃ muddhanā pariharantā labheyyuṃ dassanāya labheyyuṃ payirupāsanāya, tesam-pi lābhā tesampi suladdhaṃ. 
Amhākam-pi lābhā amhākam-pi suladdhaṃ ye mayaṃ āyasmantaṃ Puṇṇaṃ Mantāṇiputtaṃ labhāma dassanāya labhāma payirupāsanāyāti. 
Evaṃ vutte āyasmā Puṇṇo Mantāṇiputto āyasmantaṃ Sāriputtaṃ etad-avoca: 
Konāmo āyasmā kathañ-ca pana āyasmantaṃ sabrahmacārī jānantīti. 
-- Upatisso ti kho me āvuso nāmaṃ. 
Sāriputto ti ca pana maṃ sabrahmacārī jānantīti. 
-- Satthukappena vata kira bho sāvakena saddhiṃ mantayamānā na jānimha: āyasmā Sāriputto ti; sace hi mayaṃ jāneyyāma: āyasmā Sāriputto ti, ettakam-pi no na-ppaṭibhāseyya. 
Acchariyaṃ āvuso abbhutaṃ āvuso, yathā taṃ sutavatā sāvakena samma-d-eva Satthusāsanaṃ ājānantena evam-evaṃ āyasmatā Sāriputtena gambhīrā gambhīrā pañhā anumāssa anumāssa pucchitā. 
Lābhā sabrahmacārīnaṃ suladdhalābhā sabrahmacārīnaṃ ye āyasmantaṃ Sāriputtaṃ labhanti dassanāya labhanti payirupāsanāya. 
Celaṇḍukena ce pi sabrahmacārī āyasmantaṃ Sāriputtaṃ muddhanā pariharantā labheyyuṃ dassanāya labheyyuṃ payirupāsanāya, 
(151) tesam-pi lābhā tesam-pi suladdhaṃ. 
Amhākam-pi lābhā amhākam-pi suladdhaṃ ye mayaṃ āyasmantaṃ Sāriputtaṃ labhāma dassanāya labhāma payirupāsanāyāti. 
Itiha te ubho mahānāgā aññamaññassa subhāsitaṃ samanumodiṃsūti. 
RATHAVINĪTASUTTAṂ CATUTTHAṂ. 
25. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Na bhikkhave nevāpiko nivāpaṃ nivapati migajātānaṃ: 
imaṃ me nivāpaṃ nivuttaṃ migajātā paribhuñjantā dīghāyukā vaṇṇavanto ciraṃ dīgham-addhānaṃ yāpentūti. 
Evañca kho bhikkhave nevāpiko nivāpaṃ nivapati migajātānaṃ: 
imaṃ me nivāpaṃ nivuttaṃ migajātā anupakhajja mucchitā bhojanāni bhuñjissanti, anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjissanti, mattā samānā pamādaṃ āpajjissanti, pamattā samānā yathākāmakaraṇīyā bhavissanti imasmiṃ nivāpe ti. 
Tatra bhikkhave paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. 
Evaṃ hi te bhikkhave paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. 
Tatra bhikkhave dutiyā migajātā evaṃ samacintesuṃ: 
Ye kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā (152) yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe; 
evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. 
Yan-nūna mayaṃ sabbaso nivāpabhojanā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhitvā vihareyyāmāti. 
Te sabbaso nivāpabhojanā paṭiviramiṃsu, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhitvā vihariṃsu. 
Tesaṃ gimhānaṃ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṃ patto kāyo hoti, tesaṃ adhimattakasimānaṃ pattakāyānaṃ balaviriyaṃ parihāyi, balaviriye parihīne tam-eva nivāpaṃ nivuttaṃ nevāpikassa paccāgamiṃsu. 
Te tattha anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. 
Evaṃ hi te bhikkhave dutiyā pi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. 
Tatra bhikkhave tatiyā migajātā evaṃ samacintesuṃ: 
Ye kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa --pe-- evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. 
Ye pi te dutiyā migajātā evaṃ samacintesuṃ: ye kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa --pe-- evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā; yan-nūna mayaṃ sabbaso nivāpabhojanā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhitvā vihareyyāmāti; te sabbaso nivāpabhojanā paṭiviramiṃsu, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhitvā vihariṃsu; tesaṃ gimhānaṃ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṃ patto kāyo hoti, tesaṃ adhimattakasimānaṃ pattakāyānaṃ balaviriyaṃ parihāyi, balaviriye parihīne tam-eva nivāpaṃ nivuttaṃ nevāpikassa paccāgamiṃsu; te tattha anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe; evaṃ hi te dutiyā pi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. 
Yan-nūna mayaṃ amuṃ nivāpaṃ nivuttaṃ nevāpikassa (153) upanissāya āsayaṃ kappeyyāma, tatr’ āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā na-ppamādaṃ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiṃ nivāpe ti. Te amuṃ nivāpaṃ nivuttaṃ nevāpikassa upanissāya āsayaṃ kappayiṃsu, tatr’ āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṃsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu, amattā samānā na-ppamādaṃ āpajjiṃsu, appamattā samānā na yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. 
Tatra bhikkhave nevāpikassa ca nevāpikaparisāya ca etad-ahosi: 
Saṭha-ssu nām’ ime tatiyā migajātā keṭubhino, iddhimantas-su nām’ ime tatiyā migajātā parajanā, imañ-ca nāma nivāpaṃ nivuttaṃ paribhuñjanti na ca nesaṃ jānāma āgatiṃ vā gatiṃ vā; yan-nūna mayaṃ imaṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ anuparivāreyyāma, app-eva nāma tatiyānaṃ migajātānaṃ āsayaṃ passeyyāma yattha te gāhaṃ gaccheyyun-ti. Te amuṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ anuparivāresuṃ. 
Addasāsuṃ kho bhikkhave nevāpiko ca nevāpikaparisā ca tatiyānaṃ migajātānaṃ āsayaṃ yattha te gāhaṃ agamaṃsu. 
Evaṃ hi te bhikkhave tatiyā pi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. 
Tatra bhikkhave catutthā migajātā evaṃ samacintesuṃ: 
Ye kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa --pe-- evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. 
Ye pi te dutiyā migajātā evaṃ samacintesuṃ: ye kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa --pe-- evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā; yan-nūna mayaṃ --pe-- evaṃ hi te dutiyā pi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. 
Ye pi te tatiyā migajātā evaṃ samacintesuṃ: ye kho te pa-(154)ṭhamā migajātā --pe-- evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā; ye pi te dutiyā migajātā evaṃ samacintesuṃ: ye kho te paṭhamā migajātā -- pe -- evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā; yan-nūna mayaṃ --pe-- evaṃ hi te dutiyā pi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā; yannūna mayaṃ amuṃ nivāpaṃ nivuttaṃ nevāpikassa upanissāya āsayaṃ kappeyyāma, tatr’ āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā na-ppamādam āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiṃ nivāpe ti; te amuṃ nivāpaṃ nivuttaṃ nevāpikassa upanissāya āsayaṃ kappayiṃsu, tatr’ āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṃsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu, amattā samānā na-ppamādaṃ āpajjiṃsu, appamattā samānā na yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. 
Tatra nevāpikassa ca nevāpikaparisāya ca etadahosi: 
Saṭha-ssu nām’ ime tatiyā migajātā keṭubhino, iddhimantas-su nām’ ime tatiyā migajātā parajanā, imañ-ca nāma nivāpaṃ nivuttaṃ paribhuñjanti na ca nesaṃ jānāma āgatiṃ vā gatiṃ vā, yan-nūna mayaṃ imaṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ anuparivāreyyāma, appeva nāma tatiyānaṃ migajātānaṃ āsayaṃ passeyyāma yattha te gāhaṃ gaccheyyun-ti. Te amuṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ anuparivāresuṃ. 
Addasāsuṃ kho nevāpiko ca nevāpikaparisā ca tatiyānaṃ migajātānaṃ āsayaṃ yattha te gāhaṃ agamaṃsu; evaṃ hi te tatiyā pi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. 
Yan-nūna mayaṃ yattha agati nevāpikassa ca nevāpikaparisāya ca tatr’ āsayaṃ kappeyyāma, tatr’ āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjeyyāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā na-ppamādaṃ āpajjissāma, appamattā samānā na yathā-(155)kāmakaraṇīyā bhavissāma nevāpikassa amusmiṃ nivāpe ti. 
Te yattha agati nevāpikassa ca nevāpikaparisāya ca tatr’ āsayaṃ kappayiṃsu, tatr’ āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṃsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu, amattā samānā na-ppamādaṃ āpajjiṃsu, appamattā samānā na yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. 
Tatra bhikkhave nevāpikassa ca nevāpikaparisāya ca etad-ahosi: 
Saṭha-ssu nām’ ime catutthā migajātā keṭubhino, iddhimantas-su nām’ ime catutthā migajātā parajanā, imañ-ca nāma nivāpaṃ nivuttaṃ paribhuñjanti na ca nesaṃ jānāma āgatiṃ vā gatiṃ vā; yan-nūna mayaṃ imaṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ anuparivāreyyāma, app-eva nāma catutthānaṃ migajātānaṃ āsayaṃ passeyyāma yattha te gāhaṃ gaccheyyun-ti. Te amuṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ anuparivāresuṃ. 
N’ eva kho bhikkhave addasāsuṃ nevāpiko ca nevāpikaparisā ca catutthānaṃ migajātānaṃ āsayaṃ yattha te gāhaṃ gaccheyyuṃ. 
Tatra bhikkhave nevāpikassa ca nevāpikaparisāya ca etad-ahosi: 
Sace kho mayaṃ catutthe migajāte ghaṭṭessāma te ghaṭṭitā aññe ghaṭṭessanti, te ghaṭṭitā aññe ghaṭṭessanti, evaṃ imaṃ nivāpaṃ nivuttaṃ sabbaso migajātā riñcissanti, yan-nūna mayaṃ catutthe migajāte ajjhupekkheyyāmāti. 
Ajjhupekkhiṃsu kho bhikkhave nevāpiko ca nevāpikaparisā ca catutthe migajāte. 
Evaṃ hi te bhikkhave catutthā migajātā parimucciṃsu nevāpikassa iddhānubhāvā. 
Upamā kho me ayaṃ bhikkhave katā atthassa viññāpanāya, ayaṃ c’ ev’ ettha attho: 
Nivāpo ti kho bhikkhave pañcann’ etaṃ kāmaguṇānaṃ adhivacanaṃ. 
Nevāpiko ti kho bhikkhave Mārass’ etaṃ pāpimato adhivacanaṃ. 
Nevāpikaparisā ti kho bhikkhave Māraparisāy’ etaṃ adhivacanaṃ. 
Migajātā ti kho bhikkhave samaṇabrāhmaṇān’ etaṃ adhivacanaṃ. 
Tatra bhikkhave paṭhamā samaṇabrāhmaṇā amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni anupakhajja (156) mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ Mārassa amusmiṃ nivāpe amusmiñ-ca lokāmise. 
Evaṃ hi te bhikkhave paṭhamā samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā. 
Seyyathā pi te bhikkhave paṭhamā migajātā tathūpame ahaṃ ime paṭhame samaṇabrāhmaṇe vadāmi. 
Tatra bhikkhave dutiyā samaṇabrāhmaṇā evaṃ samacintesuṃ: 
Ye kho te paṭhamā samaṇabrāhmaṇā amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ Mārassa amusmiṃ nivāpe amusmiñ-ca lokāmise, evaṃ hi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā. 
Yan-nūna mayaṃ sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhitvā vihareyyāmāti. 
Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṃsu, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhitvā vihariṃsu, te tattha sākabhakkhā pi ahesuṃ, sāmākabhakkhā pi ahesuṃ, nīvārabhakkhā pi ahesuṃ, daddulabhakkhā pi ahesuṃ, haṭabhakkhā pi ahesuṃ, kaṇabhakkhā pi ahesuṃ, ācāmabhakkhā pi ahesuṃ, piññākabhakkhā pi ahesuṃ, tiṇabhakkhā pi ahesuṃ, gomayabhakkhā pi ahesuṃ, vanamūlaphalāhārā yāpesuṃ pavattaphalabhojī. 
Tesaṃ gimhānaṃ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṃ patto kāyo hoti, tesaṃ adhimattakasimānaṃ pattakāyānaṃ balaviriyaṃ parihāyi, balaviriye parihīne cetovimutti parihāyi, cetovimuttiyā parihīnāya tam-eva nivāpaṃ nivuttaṃ Mārassa paccāgamaṃsu tāni ca lokāmisāni. 
Te tattha anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ Mārassa amusmiṃ nivāpe amusmiñ-ca lokāmise. 
Evaṃ hi te bhikkhave dutiyā pi samaṇabrāhmaṇā na parimucciṃsu Mā-(157)rassa iddhānubhāvā. 
Seyyathā pi te bhikkhave dutiyā migajātā tathūpame ahaṃ ime dutiye samaṇabrāhmaṇe vadāmi. 
Tatra bhikkhave tatiyā samaṇabrāhmaṇā evaṃ samacintesuṃ: 
Ye kho te paṭhamā samaṇabrāhmaṇā amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni --pe-- evaṃ hi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā. 
Ye pi te dutiyā samaṇabrāhmaṇā evaṃ samacintesuṃ: ye kho te paṭhamā samaṇabrāhmaṇā amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni --pe-- evaṃ hi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā; yan-nūna mayaṃ sabbaso nivāpabhojanā . . . 
vihareyyāmāti; te sabbaso nivāpabhojanā . . . vihariṃsu; te tattha sākabhakkhā pi ahesuṃ . . . pavattaphalabhojī; tesaṃ gimhānaṃ pacchime māse . . . tāni ca lokāmisāni; te tattha anupakhajja . . . amusmiñ-ca lokāmise, evaṃ hi te dutiyā pi samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā. 
Yan-nūna mayaṃ amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni upanissāya āsayaṃ kappeyyāma, tatr’ āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā na-ppamādaṃ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma Mārassa amusmiṃ nivāpe amusmiñ-ca lokāmise ti. Te amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni upanissāya āsayaṃ kappayiṃsu, tatr’ āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṃsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu, amattā samānā na-ppamādaṃ āpajjiṃsu, appamattā samānā na yathākāmakaraṇīyā ahesuṃ Mārassa amusmiṃ nivāpe amusmiñ-ca lokāmise. 
Api ca kho evaṃdiṭṭhikā ahesuṃ: 
Sassato loko iti pi, asassato loko iti pi, antavā loko iti pi, anantavā loko iti pi, taṃ jīvaṃ taṃ sarīraṃ iti pi, aññaṃ jīvaṃ aññaṃ sarīraṃ iti pi, hoti tathāgato param-maraṇā iti pi, na hoti tathāgato param-maraṇā iti pi, hoti ca na ca hoti tathāgato parammaraṇā iti pi, n’ eva hoti na na hoti tathāgato param-maraṇā (158) iti pi. Evaṃ hi te bhikkhave tatiyā pi samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā. 
Seyyathā pi te bhikkhave tatiyā migajātā tathūpame ahaṃ ime tatiye samaṇabrāhmaṇe vadāmi. 
Tatra bhikkhave catutthā samaṇabrāhmaṇā evaṃ samacintesuṃ: 
Ye kho te paṭhamā samaṇabrāhmaṇā amuṃ nivāpaṃ nivuttaṃ Mārassa --pe-- evaṃ hi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā. 
Ye pi te dutiyā samaṇabrāhmaṇā evaṃ samacintesuṃ: ye kho te paṭhamā samaṇabrāhmaṇā --pe-- evaṃ hi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā; 
yan-nūna mayaṃ sabbaso nivāpabhojanā- pe -- evaṃ hi te dutiyā pi samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā. 
Ye pi te tatiyā samaṇabrāhmaṇā evaṃ samacintesuṃ: ye kho te paṭhamā samaṇabrāhmaṇā --pe-- evaṃ hi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā; ye pi te dutiyā samaṇabrāhmaṇā evaṃ samacintesuṃ: ye kho te paṭhamā samaṇabrāhmaṇā --pe-- evaṃ hi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā; yan-nūna mayaṃ sabbaso nivāpabhojanā -- pe -- evaṃ hi te dutiyā pi samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā; yan-nūna mayaṃ amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni upanissāya āsayaṃ kappeyyāma . . . amusmiñ-ca lokāmise ti; te amuṃ nivāpaṃ . . . amusmiñ-ca lokāmise; api ca kho evaṃdiṭṭhikā ahesuṃ: 
sassato loko iti pi --pe-- n’ eva hoti na na hoti tathāgato param-maraṇā iti pi; evaṃ hi te tatiyā pi samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā. 
Yan-nūna mayaṃ yattha agati Mārassa ca Māraparisāya ca tatr’ āsayaṃ kappeyyāma, tatr’ āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā nappamādaṃ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma Mārassa amusmiṃ nivāpe amusmiñ-ca lokāmise ti. Te yattha agati Mārassa ca Māraparisāya ca tatr’ āsayaṃ kappayiṃsu; tatr’ āsayaṃ kappetvā amuṃ nivā-(159)paṃ nivuttaṃ Mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṃsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu, amattā samānā na-ppamādaṃ āpajjiṃsu, appamattā samānā na yathākāmakaraṇīyā ahesuṃ Mārassa amusmiṃ nivāpe amusmiñ-ca lokāmise. 
Evaṃ hi te bhikkhave catutthā samaṇabrāhmaṇā parimucciṃsu Mārassa iddhānubhāvā. 
Seyyathā pi te bhikkhave catutthā migajātā tathūpame ahaṃ ime catutthe samaṇabrāhmaṇe vadāmi. 
Kathañ-ca bhikkhave agati Mārassa ca Māraparisāya ca: 
Idha bhikkhave bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
Ayaṃ vuccati bhikkhave bhikkhu: andham-akāsi Māraṃ, apadaṃ vadhitvā Māracakkhuṃ adassanaṃ gato pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. 
Ayaṃ vuccati bhikkhave bhikkhu: andham-akāsi Māraṃ, apadaṃ vadhitvā Māracakkhuṃ adassanaṃ gato pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaṃvedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati. 
Ayaṃ vuccati bhikkhave . . . pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhamasukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. 
Ayaṃ vuccati bhikkhave . . . pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati. 
Ayaṃ vuccati bhikkhave . . . pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upasampajja viharati. 
Ayaṃ vuccati bhikkhave . . . pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu sabbaso viññāṇañcāyatanaṃ (160) samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. 
Ayaṃ vuccati bhikkhave . . . pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. 
Ayaṃ vuccati bhikkhave bhikkhu: andham-akāsi Māraṃ, apadaṃ vadhitvā Māracakkhuṃ adassanaṃ gato pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya c’ assa disvā āsavā parikkhīṇā honti. 
Ayaṃ vuccati bhikkhave bhikkhu: andham-akāsi Māraṃ, apadaṃ vadhitvā Māracakkhuṃ adassanaṃ gato pāpimato, tiṇṇo loke visattikan-ti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
NIVĀPASUTTAṂ PAÑCAMAṂ. 
26. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi. 
Atha kho sambahulā bhikkhū yen’ āyasmā Ānando ten’ upasaṅkamiṃsu, upasaṅkamitvā āyasmantaṃ Ānandaṃ etad-avocuṃ: 
Cirassutā no āvuso Ānanda Bhagavato sammukhā dhammī kathā, sādhu mayaṃ āvuso Ānanda labheyyāma Bhagavato sammukhā dhammikaṃ kathaṃ savanāyāti. 
-- Tena h’ āyasmanto yena Rammakassa brāhmaṇassa assamo ten’ upasaṅkamatha, app-eva nāma labheyyātha Bhagavato sammukhā dhammikaṃ kathaṃ savanāyāti. 
-- Evam-āvuso ti kho te bhikkhū āyasmato Ānandassa paccassosuṃ. 
Atha kho Bhagavā Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ Ānandaṃ āmantesi: 
Āyām’ Ānanda yena Pubbārāmo Migāramātu pāsādo ten’ upasaṅkamissāma divāvihārāyāti. 
Evaṃ bhante ti kho āyasmā Ānando Bhagavato paccassosi. 
(161) Atha kho Bhagavā āyasmatā Ānandena saddhiṃ yena Pubbārāmo Migāramātu pāsādo ten’ upasaṅkami divāvihārāya. 
Atha kho Bhagavā sāyanhasamayaṃ patisallāṇā vuṭṭhito āyasmantaṃ Ānandaṃ āmantesi: 
Āyām’ Ānanda yena Pubbakoṭṭhako ten’ upasaṅkamissāma gattāni parisiñcitun-ti. 
Evam-bhante ti kho āyasmā Ānando Bhagavato paccassosi. 
Atha kho Bhagavā āyasmatā Ānandena saddhiṃ yena Pubbakoṭṭhako ten’ upasaṅkami gattāni parisiñcituṃ; Pubbakoṭṭhake gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno. 
Atha kho āyasmā Ānando Bhagavantaṃ etad-avoca: 
Ayaṃ bhante Rammakassa brāhmaṇassa assamo avidūre; ramaṇīyo bhante Rammakassa brāhmaṇassa assamo, pāsādiko bhante Rammakassa brāhmaṇassa assamo; 
sādhu bhante Bhagavā yena Rammakassa brāhmaṇassa assamo ten’ upasaṅkamatu anukampaṃ upādāyāti. 
Adhivāsesi Bhagavā tuṇhībhāvena. 
Atha kho Bhagavā yena Rammakassa brāhmaṇassa assamo ten’ upasaṅkami. 
Tena kho pana samayena sambahulā bhikkhū Rammakassa brāhmaṇassa assame dhammiyā kathāya sannisinnā honti. 
Atha kho Bhagavā bahidvārakoṭṭhake aṭṭhāsi kathāpariyosānaṃ āgamayamāno. 
Atha kho Bhagavā kathāpariyosānaṃ viditvā ukkāsitvā aggaḷaṃ ākoṭesi; vivariṃsu kho te bhikkhū Bhagavato dvāraṃ. 
Atha kho Bhagavā Rammakassa brāhmaṇassa assamaṃ pavisitvā paññatte āsane nisīdi. 
Nisajja kho Bhagavā bhikkhū āmantesi: 
Kāya nu ’ ttha bhikkhave etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā ti. 
Bhagavantam-eva kho no bhante ārabbha dhammī kathā vippakatā, atha Bhagavā anuppatto ti. Sādhu bhikkhave, etaṃ kho bhikkhave tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe dhammiyā kathāya sannisīdeyyātha. 
Sannipatitānaṃ vo bhikkhave dvayaṃ karaṇīyaṃ: dhammī vā kathā ariyo vā tuṇhībhāvo. 
Dve ’mā bhikkhave pariyesanā: ariyā ca pariyesanā anariyā ca pariyesanā. 
Katamā ca bhikkhave anariyā pariyesanā: 
Idha bhikkhave ekacco attanā jātidhammo samāno jātidhammañ-ñeva pariyesati, attanā jarādhammo samāno (162) jarādhammañ-ñeva pariyesati, attanā byādhidhammo . . . 
attanā maraṇadhammo . . . attanā sokadhammo . . . attanā saṅkilesadhammo samāno saṅkilesadhammañ-ñeva pariyesati. 
Kiñ-ca bhikkhave jātidhammaṃ vadetha: 
Puttabhariyaṃ bhikkhave jātidhammaṃ, dāsidāsaṃ jātidhammaṃ, ajeḷakaṃ jātidhammaṃ, kukkuṭasūkaraṃ jātidhammaṃ, hatthigavāssavaḷavaṃ jātidhammaṃ, jātarūparajataṃ jātidhammaṃ. 
Jātidhammā h’ ete bhikkhave upadhayo, etthāyaṃ gathito mucchito ajjhopanno attanā jātidhammo samāno jātidhammaññeva pariyesati. 
Kiñ-ca bhikkhave jarādhammaṃ vadetha: 
Puttabhariyaṃ bhikkhave jarādhammaṃ, dāsidāsaṃ j., ajeḷakaṃ j., kukkuṭasūkaraṃ j., hatthigavāssavaḷavaṃ j., jātarūparajataṃ jarādhammaṃ. 
Jarādhammā h’ ete bhikkhave upadhayo, etthāyaṃ gathito mucchito ajjhopanno attanā jarādhammo samāno jarādhammañ-ñeva pariyesati. 
Kiñ-ca bhikkhave byādhidhammaṃ vadetha: 
Puttabhariyaṃ bhikkhave byādhidhammaṃ, dāsidāsaṃ by., ajeḷakaṃ by., kukkuṭasūkaraṃ by., hatthigavāssavaḷavaṃ byādhidhammaṃ. 
Byādhidhammā h’ ete . . . byādhidhammañ-ñeva pariyesati. 
Kiñ-ca bhikkhave maraṇadhammaṃ vadetha: 
Puttabhariyaṃ bhikkhave maraṇadhammaṃ, dāsidāsaṃ m., ajeḷakaṃ m., kukkuṭasūkaraṃ m., hatthigavāssavaḷavaṃ maraṇadhammaṃ. 
Maraṇadhammā h’ ete . . . maraṇadhammañ-ñeva pariyesati. 
Kiñ-ca bhikkhave sokadhammaṃ vadetha: 
Puttabhariyaṃ bhikkhave sokadhammaṃ, dāsidāsaṃ s., ajeḷakaṃ s., kukkuṭasūkaraṃ s., hatthigavāssavaḷavaṃ sokadhammaṃ. 
Sokadhammā h’ ete . . . sokadhammañ-ñeva pariyesati. 
Kiñ-ca bhikkhave saṅkilesadhammaṃ vadetha: 
Puttabhariyaṃ bhikkhave saṅkilesadhammaṃ, dāsidāsaṃ saṅkilesadhammaṃ, ajeḷakaṃ saṅkilesadhammaṃ, kukkuṭasūkaraṃ saṅkilesadhammaṃ, hatthigavāssavaḷavaṃ saṅkilesadhammaṃ, jātarūparajataṃ saṅkilesadhammaṃ. 
Saṅkilesadhammā h’ ete bhikkhave upadhayo, etthāyaṃ gathito mucchito ajjhopanno attanā saṅkilesadhammo samāno saṅkilesadhammañ-ñeva pariyesati. 
Ayaṃ bhikkhave anariyā pariyesanā. 
Katamā ca bhikkhave ariyā pariyesanā: 
Idha bhikkhave ekacco attanā jātidhammo samāno jātidhamme ādīnavaṃ (163) viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati, attanā jarādhammo samāno jarādhamme ādīnavaṃ viditvā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati, attanā byādhidhammo samāno . . . abyādhiṃ . . ., attanā maraṇadhammo samāno . . . amataṃ . . ., attanā sokadhammo samāno . . . 
asokaṃ . . ., attanā saṅkilesadhammo samāno saṅkilesadhamme ādīnavaṃ viditvā asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati. 
Ayaṃ bhikkhave ariyā pariyesanā. 
Aham-pi sudaṃ bhikkhave pubbe va sambodhā anabhisambuddho bodhisatto va samāno attanā jātidhammo samāno jātidhammañ-ñeva pariyesāmi, attanā jarādhammo samāno jarādhammañ-ñeva pariyesāmi, attanā byādhidhammo . . ., attanā maraṇadhammo . . ., attanā sokadhammo . . ., attanā saṅkilesadhammo samāno saṅkilesadhammañ-ñeva pariyesāmi. 
Tassa mayhaṃ bhikkhave etad-ahosi: 
Kin-nu kho ahaṃ attanā jātidhammo samāno jātidhammañ-ñeva pariyesāmi, attanā jarādhammo samāno --pe-- attanā saṅkilesadhammo samāno saṅkilesadhammañ-ñeva pariyesāmi; yan-nūnāhaṃ attanā jātidhammo samāno jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyeseyyaṃ, attanā jarādhammo . . . ajaraṃ . . . pariyeseyyaṃ, attanā byādhidhammo . . . abyādhiṃ . . . pariyeseyyaṃ, attanā maraṇadhammo . . . 
amataṃ . . . pariyeseyyaṃ, attanā sokadhammo . . . asokaṃ . . . 
pariyeseyyaṃ, attanā saṅkilesadhammo samāno saṅkilesadhamme ādīnavaṃ viditvā asaṅkiliṭṭham anuttaraṃ yogakkhemaṃ nibbānaṃ pariyeseyyan-ti. 
So kho ahaṃ bhikkhave aparena samayena daharo va samāno susu kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṃ mātāpitunnaṃ assumukhānaṃ rudantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ. 
So evaṃ pabbajito samāno kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena Āḷāro Kālāmo ten’ upasaṅkamiṃ, upasaṅkamitvā Āḷāraṃ Kālāmaṃ etad-avocaṃ: 
Icchām’ ahaṃ āvuso Kālāma imasmiṃ dhammavinaye brahmacariyaṃ caritun-ti. Evaṃ vutte bhikkhave Āḷāro Kālāmo maṃ etadavoca: 
Viharat’ āyasmā, tādiso ayaṃ dhammo yattha viññū (164) puriso nacirass’ eva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti. 
So kho ahaṃ bhikkhave nacirass’ eva khippam-eva taṃ dhammaṃ pariyāpuṇiṃ. 
So kho ahaṃ bhikkhave tāvataken’ eva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañ-ca vadāmi theravādañ-ca, jānāmi passāmīti ca paṭijānāmi ahañ-c’ eva aññe ca. Tassa mayhaṃ bhikkhave etad-ahosi: 
Na kho Āḷāro Kālāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena: sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti, addhā Āḷāro Kālāmo imaṃ dhammaṃ jānaṃ passaṃ viharatīti. 
Atha khvāhaṃ bhikkhave yena Āḷāro Kālāmo ten’ upasaṅkamiṃ, upasaṅkamitvā Āḷāraṃ Kālāmaṃ etad-avocaṃ: 
Kittāvatā no āvuso Kālāma imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti. 
Evaṃ vutte bhikkhave Āḷāro Kālāmo ākiñcaññāyatanaṃ pavedesi. 
Tassa mayhaṃ bhikkhave etadahosi: 
Na kho Āḷārass’ eva Kālāmassa atthi saddhā, mayhaṃ p’ atthi saddhā; na kho Āḷārass’ eva Kālāmassa atthi viriyaṃ, mayhaṃ p’ atthi viriyaṃ; na kho Āḷārass’ eva Kālāmassa atthi sati, mayhaṃ p’ atthi sati; na kho Āḷārass’ eva Kālāmassa atthi samādhi, mayhaṃ p’ atthi samādhi; na kho Āḷārass’ eva Kālāmassa atthi paññā, mayhaṃ p’ atthi paññā; 
yan-nūnāhaṃ yaṃ dhammaṃ Āḷāro Kālāmo: sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti tassa dhammassa sacchikiriyāya padaheyyan-ti. So kho ahaṃ bhikkhave nacirass’ eva khippam-eva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ. 
Atha khvāhaṃ bhikkhave yena Āḷāro Kālāmo ten’ upasaṅkamiṃ, upasaṅkamitvā Āḷāraṃ Kālāmaṃ etad-avocaṃ: 
Ettāvatā no āvuso Kālāma imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti. 
-- Ettāvatā kho ahaṃ āvuso imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemīti. 
-- Aham-pi kho āvuso ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti. 
-- Lābhā no āvuso, suladdhaṃ no āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma. 
Iti yāhaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi, yaṃ (165) tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi tam-ahaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi. 
Iti yāhaṃ dhammaṃ jānāmi taṃ tvaṃ dhammaṃ jānāsi, yaṃ tvaṃ dhammaṃ jānāsi tam-ahaṃ dhammaṃ jānāmi. 
Iti yādiso ahaṃ tādiso tuvaṃ, yādiso tuvaṃ tādiso ahaṃ. 
Ehi dāni āvuso, ubho va santā imaṃ gaṇaṃ pariharāmāti. 
Iti kho bhikkhave Āḷāro Kālāmo ācariyo me samāno antevāsiṃ maṃ samānaṃ attano samasamaṃ ṭhapesi uḷārāya ca maṃ pūjāya pūjesi. 
Tassa mayhaṃ bhikkhave etad-ahosi: 
Nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvad-eva ākiñcaññāyatanūpapattiyā ti. So kho ahaṃ bhikkhave taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijjāpakkamiṃ. 
So kho ahaṃ bhikkhave kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena Uddako Rāmaputto ten’ upasaṅkamiṃ, upasaṅkamitvā Uddakaṃ Rāmaputtaṃ etad-avocaṃ: 
Icchām’ ahaṃ āvuso imasmiṃ dhammavinaye brahmacariyaṃ caritun-ti. Evaṃ vutte bhikkhave Uddako Rāmaputto maṃ etad-avoca: 
Viharat’ āyasmā, tādiso ayaṃ dhammo yattha viññū puriso nacirass’ eva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti. 
So kho ahaṃ bhikkhave nacirass’ eva khippam-eva taṃ dhammaṃ pariyāpuṇiṃ. 
So kho ahaṃ bhikkhave tāvataken’ eva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañ-ca vadāmi theravādañ-ca, jānāmi passāmīti ca paṭijānāmi ahañ-c’ eva aññe ca. Tassa mayhaṃ bhikkhave etad-ahosi: 
Na kho Rāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena: sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesi, addhā Rāmo imaṃ dhammaṃ jānaṃ passaṃ vihāsīti. 
Atha khvāhaṃ bhikkhave yena Uddako Rāmaputto ten’ upasaṅkamiṃ, upasaṅkamitvā Uddakaṃ Rāmaputtaṃ etad-avocaṃ: 
Kittāvatā no āvuso Rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti. 
Evaṃ vutte bhikkhave Uddako Rāmaputto nevasaññānāsaññāyatanaṃ pavedesi. 
Tassa mayhaṃ bhikkhave etad-ahosi: 
Na kho Rāmass’ eva ahosi saddhā, mayhaṃ p’ atthi saddhā; na kho Rāmass’ eva ahosi (166) viriyaṃ, mayhaṃ p’ atthi viriyaṃ; na kho Rāmass’ eva ahosi sati, mayhaṃ p’ atthi sati; na kho Rāmass’ eva ahosi samādhi, mayhaṃ p’ atthi samādhi; na kho Rāmass’ eva ahosi paññā, mayhaṃ p’ atthi paññā; yan-nūnāhaṃ yaṃ dhammaṃ Rāmo: sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesi tassa dhammassa sacchikiriyāya padaheyyan-ti. 
So kho ahaṃ bhikkhave nacirass’ eva khippam-eva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ. 
Atha khvāhaṃ bhikkhave yena Uddako Rāmaputto ten’ upasaṅkamiṃ, upasaṅkamitvā Uddakaṃ Rāmaputtaṃ etad-avocaṃ: 
Ettāvatā no āvuso Rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti. 
-- Ettāvatā kho āvuso Rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti. 
-- Aham-pi kho āvuso ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti. 
-- Lābhā no āvuso, suladdhaṃ no āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma. 
Iti yaṃ dhammaṃ Rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi, yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi taṃ dhammaṃ Rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi. 
Iti yaṃ dhammaṃ Rāmo aññāsi taṃ tvaṃ dhammaṃ jānāsi, yaṃ tvaṃ dhammaṃ jānāsi taṃ dhammaṃ Rāmo aññāsi. 
Iti yādiso Rāmo ahosi tādiso tuvaṃ, yādiso tuvaṃ tādiso Rāmo ahosi. 
Ehi dāni āvuso, tvaṃ imaṃ gaṇaṃ pariharāti. 
Iti kho bhikkhave Uddako Rāmaputto sabrahmacārī me samāno ācariyaṭṭhāne ca maṃ ṭhapesi uḷārāya ca maṃ pūjāya pūjesi. 
Tassa mayhaṃ bhikkhave etad-ahosi: 
Nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvad-eva nevasaññānāsaññāyatanūpapattiyā ti. So kho ahaṃ bhikkhave taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijjāpakkamiṃ. 
So kho ahaṃ bhikkhave kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno Magadhesu anupubbena cārikaṃ caramāno yena Uruvelā senānigamo tad-avasariṃ. 
(167) Tatth’ addasaṃ ramaṇīyaṃ bhūmibhāgaṃ pāsādikañ-ca vanasaṇḍaṃ, nadiñ-ca sandantiṃ setakaṃ sūpatitthaṃ ramaṇīyaṃ, samantā ca gocaragāmaṃ. 
Tassa mayhaṃ bhikkhave etad-ahosi: 
Ramaṇīyo vata bho bhūmibhāgo pāsādiko ca vanasaṇḍo, nadī ca sandati setakā sūpatitthā ramaṇīyā, samantā ca gocaragāmo; alaṃ vat’ idaṃ kulaputtassa padhānatthikassa padhānāyāti. 
So kho ahaṃ bhikkhave tatth’ eva nisīdiṃ: alam-idaṃ padhānāyāti. 
So kho ahaṃ bhikkhave attanā jātidhammo samāno jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ, attanā jarādhammo samāno jarādhamme ādīnavaṃ viditvā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ, attanā byādhidhammo samāno byādhidhamme ādīnavaṃ viditvā abyādhiṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno abyādhiṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ, attanā maraṇadhammo samāno maraṇadhamme ādīnavaṃ viditvā amataṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno amataṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ, attanā sokadhammo samāno sokadhamme ādīnavaṃ viditvā asokaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno asokaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ, attanā saṅkilesadhammo samāno saṅkilesadhamme ādīnavaṃ viditvā asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ. 
Ñāṇañ-ca pana me dassanaṃ udapādi: 
Akuppā me vimutti, ayam-antimā jāti, na-tthi dāni punabbhavo ti. 
Tassa mayhaṃ bhikkhave etad-ahosi: 
Adhigato kho me ayaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. 
Ālayarāmā kho panāyaṃ pajā ālayaratā ālayasammuditā. 
Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ idappaccayatā paṭiccasamuppādo, idam-pi kho ṭhānaṃ duddasaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. 
(168) Ahañ-c’ eva kho pana dhammaṃ deseyyaṃ pare ca me na ājāneyyuṃ, so mam’ assa kilamatho, sā mam’ assa vihesā ti. 
Api-ssu maṃ bhikkhave imā anacchariyā gāthā paṭibhaṃsu pubbe assutapubbā: 
Kicchena me adhigataṃ, halan-dāni pakāsituṃ, rāgadosaparetehi nāyaṃ dhammo susambudho. 
Paṭisotāgāmiṃ nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ rāgarattā na dakkhinti tamokkhandhena āvaṭā ti. 
Itiha me bhikkhave paṭisañcikkhato appossukkatāya cittaṃ namati, no dhammadesanāya. 
Atha kho bhikkhave Brahmuno Sahampatissa mama cetasā cetoparivitakkhamaññāya etad-ahosi: 
Nassati vata bho loko, vinassati vata bho loko, yatra hi nāma Tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaṃ namati, no dhammadesanāyāti. 
Atha kho bhikkhave Brahmā Sahampati seyyathā pi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya evam-evaṃ Brahmaloke antarahito mama purato pāturahosi. 
Atha kho bhikkhave Brahmā Sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yenāhaṃ ten’ añjalim-paṇāmetvā maṃ etad-avoca: 
Desetu bhante Bhagavā dhammaṃ, desetu Sugato dhammaṃ, santi sattā apparajakkhajātikā assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro ti. Idam-avoca bhikkhave Brahmā Sahampati, idaṃ vatvā athāparaṃ etad-avoca: 
Pāturahosi Magadhesu pubbe dhammo asuddho samalehi cintito; 
apāpur’ etaṃ amatassa dvāraṃ, suṇantu dhammaṃ vimalenānubuddhaṃ. 
Sele yathā pabbatamuddhani-ṭṭhito yathā pi passe janataṃ samantato, tathūpamaṃ dhammamayaṃ sumedha pāsādam-āruyha samantacakkhu sokāvatiṇṇaṃ janatam-apetasoko avekkhassu jātijarābhibhūtaṃ. 
(169) Uṭṭhehi vīra vijitasaṅgāma, satthavāha anaṇa, vicara loke, desassu Bhagavā dhammaṃ, aññātāro bhavissantīti. 
Atha khvāhaṃ bhikkhave Brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca Buddhacakkhunā lokaṃ volokesiṃ. 
Addasaṃ kho ahaṃ bhikkhave Buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe, tikkhindriye mudindriye, svākāre dvākāre, suviññāpaye duviññāpaye, app-ekacce paralokavajjabhayadassāvine viharante. 
Seyyathā pi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā app-ekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakā ’nuggatāni antonimuggaposīni, app-ekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni samodakaṃ ṭhitāni, app-ekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakā accuggamma tiṭṭhanti anupaliṭṭāni udakena, evam-eva kho ahaṃ bhikkhave Buddhacakkhunā lokaṃ volokento addasaṃ satte apparajakkhe mahārajakkhe, tikkhindriye mudindriye, svākāre dvākāre, suviññāpaye duviññāpaye, app-ekacce paralokavajjabhayadassāvine viharante. 
Atha khvāhaṃ bhikkhave Brahmānaṃ Sahampatiṃ gāthāya paccabhāsiṃ: 
Apārutā tesaṃ amatassa dvārā [Brahme) vihiṃsasaññī paguṇaṃ na bhāsiṃ dhammaṃ paṇītaṃ manujesu Brahme ti. 
Atha kho bhikkhave Brahmā Sahampati: katāvakāso kho ’mhi Bhagavatā dhammadesaṇāyāti maṃ abhivādetvā padakkhiṇaṃ katvā tatth’ ev’ antaradhāyi. 
Tassa mayhaṃ bhikkhave etad-ahosi: 
Kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ, ko imaṃ dhammaṃ khippam-eva ājānissatīti. 
Tassa mayhaṃ bhikkhave etadahosi: 
Ayaṃ kho Āḷāro Kālāmo paṇḍito viyatto medhāvī, dīgharattaṃ apparajakkhajātiko, yan-nūnāhaṃ Āḷārassa (170) Kālāmassa paṭhamaṃ dhammaṃ deseyyaṃ, so imaṃ dhammaṃ khippam-eva ājānissatīti. 
Atha kho maṃ bhikkhave devatā upasaṅkamitvā etad-avocuṃ: 
Sattāhakālakato bhante Āḷāro Kālāmo ti. Ñāṇañ-ca pana me dassaṇaṃ udapādi: 
Sattāhakālakato Āḷāro Kālāmo ti. Tassa mayhaṃ bhikkhave etad-ahosi: 
Mahājāniyo kho Āḷāro Kālāmo, sace hi so imaṃ dhammaṃ suṇeyya khippam-eva ājāneyyāti. 
Tassa mayhaṃ bhikkhave etad-ahosi: 
Kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ, ko imaṃ dhammaṃ khippam-eva ājānissatīti. 
Tassa mayhaṃ bhikkhave etad-ahosi: 
Ayaṃ kho Uddako Rāmaputto paṇḍito viyatto medhāvī, dīgharattaṃ apparajakkhajātiko, yan-nūnāhaṃ Uddakassa Rāmaputtassa paṭhamaṃ dhammaṃ deseyyaṃ, so imaṃ dhammaṃ khippam-eva ājānissatīti. 
Atha kho maṃ bhikkhave devatā upasaṅkamitvā etad-avocuṃ: 
Abhidosakālakato bhante Uddako Rāmaputto ti. Ñāṇañ-ca pana me dassanaṃ udapādi: 
Abhidosakālakato Uddako Rāmaputto ti. Tassa mayhaṃ bhikkhave etad-ahosi: 
Mahājāniyo kho Uddako Rāmaputto, sace hi so imaṃ dhammaṃ suṇeyya khippam-eva ājāneyyāti. 
Tassa mayhaṃ bhikkhave etad-ahosi: 
Kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ, ko imaṃ dhammaṃ khippam-eva ājānissatīti. 
Tassa mayhaṃ bhikkhave etad-ahosi: 
Bahukārā kho me pañcavaggiyā bhikkhū ye maṃ padhānapahitattaṃ upaṭṭhahiṃsu; 
yan-nūnāhaṃ pañcavaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyyan-ti. Tassa mayhaṃ bhikkhave etad-ahosi: 
Kahan-nu kho etarahi pañcavaggiyā bhikkhū viharantīti. 
Addasaṃ kho ahaṃ bhikkhave dibbena cakkhunā visuddhena atikkantamānusakena pañcavaggiye bhikkhū Bārāṇasiyaṃ viharante Isipatane migadāye. 
Atha khvāhaṃ bhikkhave Uruvelāyaṃ yathābhirantaṃ viharitvā yena Bārāṇasī tena cārikaṃ pakkāmiṃ. 
Addasā kho maṃ bhikkhave Upako ājīviko antarā ca Gayaṃ antarā ca bodhiṃ addhānamaggapaṭipannaṃ, disvāna maṃ etad-avoca: 
Vippasannāni kho te āvuso indriyāni, parisuddho chavivaṇṇo pariyodāto; kaṃ si tvaṃ āvuso uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ (171) rocesīti. 
Evaṃ vutte ahaṃ bhikkhave Upakaṃ ājīvikaṃ gāthāhi ajjhabhāsiṃ: 
Sabbābhibhū sabbavidū ’ham-asmi, sabbesu dhammesu anūpalitto, sabbaṃjaho taṇhakkhaye vimutto, sayaṃ abhiññāya kam-uddiseyyaṃ. 
Na me ācariyo atthi, sadiso me na vijjati, sadevakasmiṃ lokasmiṃ na-tthi me paṭipuggalo. 
Ahaṃ hi arahā loke, ahaṃ satthā anuttaro, eko ’mhi sammāsambuddho, sītibhūto ’smi nibbuto. 
Dhammacakkaṃ pavattetuṃ gacchāmi Kāsinaṃ puraṃ, andhabhūtasmiṃ lokasmiṃ āhañchaṃ amatadundubhin-ti. 
-- Yathā kho tvaṃ āvuso paṭijānāsi arahasi anantajino ti. 
-- Mādisā ve jinā honti ye pattā āsavakkhayaṃ, jitā me pāpakā dhammā, tasmā ’haṃ Upakā jino ti. 
Evaṃ vutte bhikkhave Upako ājīviko: 
Huveyya p’ āvuso ti vatvā sīsaṃ okampetvā ummaggaṃ gahetvā pakkāmi. 
Atha khvāhaṃ bhikkhave anupubbena cārikaṃ caramāno yena Bārāṇasī Isipatanaṃ migadāyo yena pañcavaggiyā bhikkhū ten’ upasaṅkamiṃ. 
Addasāsuṃ kho maṃ bhikkhave pañcavaggiyā bhikkhū dūrato va āgacchantaṃ, disvāna aññamaññaṃ saṇṭhapesuṃ: 
Ayaṃ āvuso samaṇo Gotamo āgacchati, bāhuliko padhānavibbhanto āvatto bāhullāya, so n’ 
eva abhivādetabbo na paccuṭṭhātabbo, nāssa pattacīvaraṃ paṭiggahetabbaṃ, api ca kho āsaṇaṃ ṭhapetabbaṃ, sace ākaṅkhissati nisīdissatīti. 
Yathā yathā kho ahaṃ bhikkhave upasaṅkamāmi tathā tathā pañcavaggiyā bhikkhū nāsakkhiṃsu sakāya katikāya saṇṭhātuṃ; app-ekacce maṃ paccuggantvā pattacīvaraṃ paṭiggahesuṃ, app-ekacce āsanaṃ paññāpesuṃ, app-ekacce pādodakaṃ upaṭṭhāpesuṃ, api ca kho maṃ nāmena ca āvusovādena ca samudācaranti. 
Evaṃ vutte ahaṃ bhikkhave pañcavaggiye bhikkhū etadavocaṃ: 
Mā bhikkhave Tathāgataṃ nāmena ca āvusovādena ca samudācarittha. 
Arahaṃ bhikkhave Tathāgato sammā-(172)sambuddho. 
Odahatha bhikkhave sotaṃ, amatam-adhigataṃ, aham-anusāsāmi, ahaṃ dhammaṃ desemi, yathānusiṭṭhaṃ tathā paṭipajjamānā nacirass’ eva yass’ atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti. 
Evaṃ vutte bhikkhave pañcavaggiyā bhikkhū maṃ etad-avocuṃ: 
Tāya pi kho tvaṃ āvuso Gotama iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ, kim-pana tvaṃ etarahi bāhuliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttariṃ manussadhammā alamariyañāṇadassanavisesan-ti. Evaṃ vutte ahaṃ bhikkhave pañcavaggiye bhikkhū etad-avocaṃ: 
Na bhikkhave Tathāgato bāhuliko na padhānavibbhanto na āvatto bāhullāya. 
Arahaṃ bhikkhave Tathāgato sammāsambuddho. 
Odahatha bhikkhave sotaṃ, amatam-adhigataṃ, aham-anusāsāmi, ahaṃ dhammaṃ desemi, yathānusiṭṭhaṃ tathā paṭipajjamānā nacirass’ eva yass’ atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti. 
Dutiyam-pi kho bhikkhave pañcavaggiyā bhikkhū maṃ etad-avocuṃ: 
Tāya pi kho tvaṃ āvuso Gotama iriyāya . . . alamariyañāṇadassanavisesan-ti. Dutiyam-pi kho ahaṃ bhikkhave pañcavaggiye bhikkhū etad-avocaṃ: 
Na bhikkhave Tathāgato bāhuliko . . . upasampajja viharissathāti. 
Tatiyam-pi kho bhikkhave pañcavaggiyā bhikkhū maṃ etad-avocuṃ: 
Tāya pi kho tvaṃ āvuso Gotama iriyāya . . . alamariyañāṇadassanavisesan-ti. Evaṃ vutte ahaṃ bhikkhave pañcavaggiye bhikkhū etad-avocaṃ: 
Abhijānātha me no tumhe bhikkhave ito pubbe evarūpaṃ {cross}vabbhācitam-etan-ti. 
-- No h’ etam-bhante. 
-- Arahaṃ bhikkhave Tathāgato sammāsambuddho. 
Odahatha bhikkhave sotaṃ, amatam-adhigataṃ, aham-anusāsāmi, ahaṃ dhammaṃ desemi, yathānusiṭṭhaṃ tathā paṭipajjamānā nacirass’ eva yass’ atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchi-(173)katvā upasampajja viharissathāti. 
Asakkhiṃ kho ahaṃ bhikkhave pañcavaggiye bhikkhū saññāpetuṃ. 
Dve pi sudaṃ bhikkhave bhikkhū ovadāmi, tayo bhikkhū piṇḍāya caranti, yaṃ tayo bhikkhū piṇḍāya caritvā āharanti tena chabbaggo yāpema. 
Tayo pi sudaṃ bhikkhave bhikkhū ovadāmi, dve bhikkhū piṇḍāya caranti, yaṃ dve bhikkhū piṇḍāya caritvā āharanti tena chabbaggo yāpema. 
Atha kho bhikkhave pañcavaggiyā bhikkhū mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā attanā jātidhammā samānā jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamānā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃsu, attanā jarādhammā samānā . . . ajaraṃ . . ., attanā byādhidhammā samānā . . . abyādhiṃ . . ., attanā maraṇadhammā samānā . . . amataṃ . . ., attanā sokadhammā samānā . . . asokaṃ . . ., attanā saṅkilesadhammā samānā saṅkilesadhamme ādīnavaṃ viditvā asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamānā asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃsu. 
Ñāṇañ-ca pana nesaṃ dassanaṃ udapādi: 
Akuppā no vimutti, ayam-antimā jāti, na-tthi dāni punabbhavo ti. 
Pañc’ ime bhikkhave kāmaguṇā, katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā --pe-- ghānaviññeyyā gandhā 
-- jivhāviññeyyā rasā -- kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. 
Ime kho bhikkhave pañca kāmaguṇā. 
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti te evam-assu veditabbā: anayam-āpannā byasanam-āpannā yathākāmakaraṇīyā pāpimato. 
Seyyathā pi bhikkhave āraññako mago baddho pāsarāsiṃ adhisayeyya, so evam-assa veditabbo: anayam-āpanno byasanam-āpanno yathākāmakaraṇīyo luddassa, āgacchante ca ludde na yenakāmaṃ pakkamissatīti; evam-eva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā . . . yathākāmakaraṇīyā pāpimato. 
Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe agathitā amucchitā anajjhopannā ādīnavadassāvino nis-(174)saraṇapaññā paribhuñjanti te evam-assu veditabbā: na anayam-āpannā na byasanam-āpannā na yathākāmakaraṇīyā pāpimato. 
Seyyathā pi bhikkhave āraññako mago abaddho pāsarāsiṃ adhisayeyya, so evam-assa veditabbo: na anayamāpanno na byasanam-āpanno na yathākāmakaraṇīyo luddassa, āgacchante ca pana ludde yenakāmaṃ pakkamissatīti; 
evam-eva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā . . . na yathākāmakaraṇīyā pāpimato. 
Seyyathā pi bhikkhave āraññako mago araññe pavane caramāno vissattho gacchati vissattho tiṭṭhati vissattho nisīdati vissattho seyyaṃ kappeti, taṃ kissa hetu: anāpāthagato bhikkhave luddassa; evam-eva kho bhikkhave bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
Ayaṃ vuccati bhikkhave bhikkhu: andhamakāsi Māraṃ, apadaṃ vadhitvā Māracakkhuṃ adassanaṃ gato pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. 
Ayaṃ vuccati . . . pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaṃvedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati. 
Ayaṃ vuccati . . . pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. 
Ayaṃ vuccati . . . pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati. 
Ayaṃ vuccati . . . 
pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upasampajja viharati --pe-- sabbaso viññāṇañcāyatanaṃ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati -- sabbaso ākiñcaññāyatanaṃ (175) samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati -- sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya c’ assa disvā āsavā parikkhīṇā honti. 
Ayaṃ vuccati bhikkhave bhikkhu: andham-akāsi Māraṃ, apadaṃ vadhitvā Māracakkhuṃ adassanaṃ gato pāpimato, tiṇṇo loke visattikaṃ. 
So vissattho gacchati vissattho tiṭṭhati vissattho nisīdati vissattho seyyaṃ kappeti, taṃ kissa hetu: anāpāthagato bhikkhave pāpimato ti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
ARIYAPARIYESANASUTTAṂ CHAṬṬHAṂ. 
27. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena Jāṇussoṇi brāhmaṇo sabbasetena vaḷabhīrathena Sāvatthiyā niyyāti divā divassa. 
Addasā kho Jāṇussoṇi brāhmaṇo Pilotikaṃ paribbājakaṃ dūrato va āgacchantaṃ, disvāna Pilotikaṃ paribbājakaṃ etad-avoca: 
Handa kuto nu bhavaṃ Vacchāyano āgacchati divā divassāti. 
-- Ito hi kho ahaṃ bho āgacchāmi samaṇassa Gotamassa santikā ti. 
-- Taṃ kim-maññati bhavaṃ Vacchāyano: samaṇassa Gotamassa paññāveyyattiyaṃ, paṇḍito maññati. 
-- Ko cāhaṃ bho ko ca samaṇassa Gotamassa paññāveyyattiyaṃ jānissāmi; so pi nūn’ assa tādiso va yo samaṇassa Gotamassa paññāveyyattiyaṃ jāneyyāti. 
-- Uḷārāya khalu bhavaṃ Vacchāyano samaṇaṃ Gotamaṃ pasaṃsāya pasaṃsatīti. 
-- Ko cāhaṃ bho ko ca samaṇaṃ Gotamaṃ pasaṃsissāmi, pasatthapasattho va so bhavaṃ Gotamo, seṭṭho devamanussānan-ti. 
-- Kampana bhavaṃ Vacchāyano atthavasaṃ sampassamāno samaṇe Gotame evaṃ abhippasanno ti. 
-- Seyyathā pi bho kusalo nāgavaniko nāgavanaṃ paviseyya, so passeyya nāgavane ma-(176)hantaṃ hatthipadaṃ dīghato ca āyataṃ tiriyañ-ca vitthataṃ, so niṭṭhaṃ gaccheyya: mahā vata bho nāgo ti; evam-eva kho ahaṃ bho yato addasaṃ samaṇe Gotame cattāri padāni athāhaṃ niṭṭham-agamaṃ: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti; katamāni cattāri: 
Idhāhaṃ bho passāmi ekacce khattiyapaṇḍite nipuṇe kataparappavāde vālavedhirūpe, vobhindantā maññe caranti paññāgatena diṭṭhigatāni; te suṇanti: samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatīti. 
Te pañhaṃ abhisaṅkharonti: imaṃ mayaṃ pañhaṃ samaṇaṃ Gotamaṃ upasaṅkamitvā pucchissāma; evañ-ca no puṭṭho evaṃ byākarissati evam-assa mayaṃ vādaṃ āropessāma, evañ-ce pi no puṭṭho evaṃ byākarissati evaṃ pi ’ssa mayaṃ vādaṃ āropessāmāti. 
Te suṇanti: samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo ti; te yena samaṇo Gotamo ten’ upasaṅkamanti. 
Te samaṇo Gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti; te samaṇena Gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na c’ eva samaṇaṃ Gotamaṃ pañhaṃ pucchanti, kut’ assa vādaṃ āropessanti, aññadatthu samaṇass’ eva Gotamassa sāvakā sampajjanti. 
Yadā ’haṃ bho samaṇe Gotame imaṃ paṭhamaṃ padaṃ addasaṃ athāhaṃ niṭṭham-agamaṃ: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. 
Puna ca parāhaṃ bho passāmi idh’ ekacce brāhmaṇapaṇḍite nipuṇe kataparappavāde vālavedhirūpe, vobhindantā maññe caranti paññāgatena diṭṭhigatāni; te suṇanti . . . samaṇass’ eva Gotamassa sāvakā sampajjanti. 
Yadā ’haṃ bho samaṇe Gotame imaṃ dutiyaṃ padaṃ addasaṃ athāhaṃ niṭṭham-agamaṃ: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. 
Puna ca parāhaṃ bho passāmi idh’ ekacce gahapatipaṇḍite --pe-- samaṇapaṇḍite nipuṇe kataparappavāde vālavedhirūpe, vobhindantā maññe caranti paññāgatena diṭṭhigatāni; te suṇanti: samaṇo khalu bho Gotamo amukaṃ (177) nāma gāmaṃ vā nigamaṃ vā osarissatīti. 
Te pañhaṃ abhisaṅkharonti: imaṃ mayaṃ pañhaṃ samaṇaṃ Gotamaṃ upasaṅkamitvā pucchissāma; evañ-ce no puṭṭho evaṃ byākarissati evam-assa mayaṃ vādaṃ āropessāma, evañ-ce pi no puṭṭho evaṃ byākarissati evam-pi ’ssa mayaṃ vādaṃ āropessāmāti. 
Te suṇanti: samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo ti; te yena samaṇo Gotamo ten’ upasaṅkamanti. 
Te samaṇo Gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti, te samaṇena Gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na c’ eva samaṇaṃ Gotamaṃ pañhaṃ pucchanti, kut’ assa vādaṃ āropessanti, aññadatthu samaṇañ-ñeva Gotamaṃ okāsaṃ yācanti agārasmā anagāriyaṃ pabbajjāya, te samaṇo Gotamo pabbājeti. 
Te tathā pabbājitā samānā eke vūpakaṭṭhā appamattā ātāpino pahitattā viharantā nacirass’ eva yass’ atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. 
Te evam-āhaṃsu: 
Manaṃ vata bho anassāma, manaṃ vata bho panassāma, mayaṃ hi pubbe assamaṇā va samānā samaṇ’ amhāti paṭijānimha, abrāhmaṇā va samānā brāhmaṇ’ amhāti paṭijānimha. 
anarahanto va samānā arahant’ amhāti paṭijānimha; idāni kho 
’mha samaṇā, idāni kho ’mha brāhmaṇā, idāni kho ’mha arahanto ti. Yadā ’haṃ bho samaṇe Gotame imaṃ catutthaṃ padaṃ addasaṃ athāhaṃ niṭṭham-agamaṃ: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Yato kho ahaṃ bho samaṇe Gotame imāni cattāri padāni addasaṃ athāhaṃ niṭṭham-agamaṃ: 
sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. 
Evaṃ vutte Jāṇussoṇi brāhmaṇo sabbasetā vaḷabhīrathā orohitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena Bhagavā ten’ añjalim-paṇāmetvā tikkhattuṃ udānaṃ udānesi: 
Namo tassa Bhagavato arahato sammāsambuddhassa, namo tassa Bhagavato arahato sammāsambuddhassa, namo tassa Bhagavato arahato sammāsambuddhassa; app-eva nāma mayaṃ kadāci (178) karahaci tena bhotā Gotamena saddhiṃ samāgaccheyyāma, app-eva nāma siyā kocid-eva kathāsallāpo ti. Atha kho Jāṇussoṇi brāhmaṇo yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Jāṇussoṇi brāhmaṇo yāvatako ahosi Pilotikāya paribbājakena saddhiṃ kathāsallāpo taṃ sabbaṃ Bhagavato ārocesi. 
Evaṃ vutte Bhagavā Jāṇussoṇiṃ brāhmaṇaṃ etadavoca: 
Na kho brāhmaṇa ettāvatā hatthipadopamo vitthārena paripūro hoti. 
Api ca brāhmaṇa yathā hatthipadopamo vitthārena paripuro hoti taṃ suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti. 
Evaṃ bho ti kho Jāṇussoṇi brāhmaṇo Bhagavato paccassosi. 
Bhagavā etad-avoca: 
Seyyathā pi brāhmaṇa nāgavaniko nāgavanaṃ paviseyya, so passeyya nāgavane mahantaṃ hatthipadaṃ dīghato ca āyataṃ tiriyañ-ca vitthataṃ; yo hoti kusalo nāgavaniko n’ 
eva tāva niṭṭhaṃ gacchati: mahā vata bho nāgo ti, taṃ kissa hetu: 
Santi hi brāhmaṇa nāgavane vāmanikā nāma hatthiniyo mahāpadā, tāsam-p’ etaṃ padaṃ assāti. 
So tam-anugacchati, tam-anugacchanto passati nāgavane mahantaṃ hatthipadaṃ dīghato ca āyataṃ tiriyañ-ca vittataṃ uccā ca nisevitaṃ; yo hoti kusalo nāgavaniko n’ eva tāva niṭṭhaṃ gacchati: mahā vata bho nāgo ti, taṃ kissa hetu: 
Santi hi brāhmaṇa nāgavane uccākāḷārikā nāma hatthiniyo mahāpadā, tāsam-p’ etaṃ padaṃ assāti. 
So tam-anugacchati, tamanugacchanto passati nāgavane mahantaṃ hatthipadaṃ dīghato ca āyataṃ tiriyañ-ca vitthataṃ uccā ca nisevitaṃ uccā ca dantehi ārañjitāni; yo hoti kusalo nāgavaniko n’ 
eva tāva niṭṭhaṃ gacchati: mahā vata bho nāgo ti, taṃ kissa hetu: 
Santi hi brāhmaṇa nāgavane uccākaṇerukā nāma hatthiniyo mahāpadā, tāsam-p’ etaṃ padaṃ assāti. 
So tamanugacchati, tam-anugacchanto passati nāgavane mahantaṃ hatthipadaṃ dīghato ca āyataṃ tiriyañ-ca vitthataṃ uccā ca nisevitaṃ uccā ca dantehi ārañjitāni uccā ca sākhābhaṅgaṃ, tañ-ca nāgaṃ passati rukkhamūlagataṃ vā abbhokāsagataṃ vā, gacchantaṃ vā ṭhitaṃ vā nisinnaṃ vā nipannaṃ vā; so niṭṭhaṃ gacchati: ayaṃ va so mahānāgo ti. Evam-eva (179) kho brāhmaṇa idha Tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. 
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. 
So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. 
Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. 
So taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati. 
So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: 
Sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ, yan-nūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti. 
So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya, appaṃ vā ñātiparivaṭṭhaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. 
So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvāsamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. 
Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. 
Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī, virato methunā gāmadhammā. 
Musāvādaṃ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. 
Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. 
Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṃgamā porī bahujanakantā bahujana-(180)manāpā tathārūpiṃ vācaṃ bhāsitā hoti. 
Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. 
So bījagāmabhūtagāmasamārambhā paṭivirato hoti. 
Ekabhattiko hoti rattūparato, virato vikālabhojanā. 
Nacca-gīta-vādita-visūkadassanā paṭivirato hoti. 
Mālā-gandha-vilepanadhāraṇa-maṇḍana-vibhūsanaṭṭhānā paṭivirato hoti. 
Uccāsayana-mahāsayanā paṭivirato hoti. 
Jātarūparajatapaṭiggahaṇā paṭivirato hoti. 
Āmakadhaññapaṭiggahaṇā paṭivirato hoti. 
Āmakamaṃsapaṭiggahaṇā paṭivirato hoti. 
Itthikumārikapaṭiggahaṇā paṭivirato hoti. 
Dāsidāsapaṭiggahaṇā paṭivirato hoti. 
Ajeḷakapaṭiggahaṇā paṭivirato hoti. 
Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. 
Hatthi-gavāssa-vaḷavāpaṭiggahaṇā paṭivirato hoti. 
Khettavatthupaṭiggahaṇā paṭivirato hoti. 
Dūteyyapahiṇagamanānuyogā paṭivirato hoti. 
Kayavikkayā paṭivirato hoti. 
Tulākūṭa-kaṃsakūṭa-mānakūṭā paṭivirato hoti. 
Ukkoṭana-vañcana-nikati-sāciyogā paṭivirato hoti. 
Chedana-vadhabandhana-viparāmosa-ālopa-sahasākārā paṭivirato hoti. 
So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen’ eva pakkamati samādāy’ eva pakkamati. 
Seyyathā pi nāma pakkhī sakuṇo yena yen’ eva ḍeti sapattabhāro va ḍeti, evam-evaṃ bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen’ eva pakkamati samādāy’ eva pakkamati. 
So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. 
So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇam-enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. 
Sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā -- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ phusitvā -- manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇam-enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rak-(181)khati manindriyaṃ, manindriye saṃvaraṃ āpajjati. 
So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. 
So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. 
So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. 
So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. 
So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti; byāpādapadosaṃ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti; thīnamiddhaṃ pahāya vigatathīnamiddho viharati, ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti; uddhaccakukkuccaṃ pahāya anuddhato viharati, ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti; vicikicchaṃ pahāya tiṇṇavicikiccho viharati, akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti. 
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkhaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
Idam-pi vuccati brāhmaṇa Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ iti pi, Tathāgatārañjitaṃ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaṃ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Puna ca paraṃ brāhmaṇa bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. 
Idam-pi vuccati brāhmaṇa Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ iti pi, Tathāgatārañjitaṃ iti pi. Na tv-eva tāva ariya-(182)sāvako niṭṭhaṃ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Puna ca paraṃ brāhmaṇa bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaṃvedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati. 
Idam-pi vuccati brāhmaṇa Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ iti pi, Tathāgatārañjitaṃ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaṃ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Puna ca paraṃ brāhmaṇa bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. 
Idam-pi vuccati brāhmaṇa Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ iti pi, Tathāgatārañjitaṃ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaṃ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. 
So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe; 
amutr’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra uppādiṃ, tatra p’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. 
Idam-pi vuccati brāhmaṇa Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ iti pi, Tathāgatārañjitaṃ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaṃ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. 
(183) So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. 
So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. 
Idam-pi vuccati brāhmaṇa Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ iti pi, Tathāgatārañjitaṃ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaṃ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. 
So: idaṃ dukkhan-ti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayo ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti; ime āsavā ti yathābhūtaṃ pajānāti, ayaṃ āsavasamudayo ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodho ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. 
Idam-pi vuccati brāhmaṇa Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ iti pi, Tathāgatārañjitaṃ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaṃ gato hoti, api ca kho niṭṭhaṃ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ (184) vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati, vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīṇā jāti, vusitaṃ brahmacariyaṃ. 
kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
Idaṃ vuccati brāhmaṇa Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ iti pi, Tathāgatārañjitaṃ iti pi. 
Ettāvatā kho brāhmaṇa ariyasāvako niṭṭhaṃ gato hoti: 
sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Ettāvatā kho brāhmaṇa hatthipadopamo vitthārena paripūro hotīti. 
Evaṃ vutte Jāṇussoṇi brāhmaṇo Bhagavantaṃ etadavoca: 
Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya. 
paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti. 
CŪḶAHATTHIPADOPAMASUTTAṂ SATTAMAṂ. 
28. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho āyasmā Sāriputto bhikkhū āmantesi: 
Āvuso bhikkhavo ti. 
Āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ. 
Āyasmā Sāriputto etad-avoca: 
Seyyathā pi āvuso yāni kānici jaṅgamānaṃ pāṇānaṃ padajātāni sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggam-akkhāyati yadidaṃ mahantattena, evam-eva kho āvuso ye keci kusalā dhammā sabbe te catusu ariyasaccesu saṅgahaṃ gacchanti, katamesu catusu: dukkhe (185) ariyasacce, dukkhasamudaye ariyasacce, dukkhanirodhe ariyasacce, dukkhanirodhagāminiyā paṭipadāya ariyasacce. 
Katamañ-c’ āvuso dukkhaṃ ariyasaccaṃ: jāti pi dukkhā, jarā pi dukkhā, maraṇam-pi dukkhaṃ, sokaparidevadukkhadomanassupāyāsā pi dukkhā, yam-p’ icchaṃ na labhati tam-pi dukkhaṃ, saṅkhittena pañc’ upādānakkhandhā dukkhā. 
Katame c’ āvuso pañc’ upādānakkhandhā: seyyathīdaṃ rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṅkhārupādānakkhandho viññāṇupādānakkhandho. 
Katamo c’ āvuso rūpupādānakkhandho: cattāri ca mahābhūtāni catunnañ-ca mahābhūtānaṃ upādāya rūpaṃ. 
Katame c’ āvuso cattāro mahābhūtā: paṭhavīdhātu āpodhātu tejodhātu vāyodhātu. 
Katamā c’ āvuso paṭhavīdhātu: paṭhavīdhātu siyā ajjhattikā siyā bāhirā. 
Katamā c’ āvuso ajjhattikā paṭhavīdhātu: 
yaṃ ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādiṇṇaṃ, seyyathīdaṃ kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhī aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ, yaṃ vā pan’ aññam-pi kiñci ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādiṇṇaṃ, ayaṃ vuccat’ āvuso ajjhattikā paṭhavīdhātu. 
Yā c’ eva kho pana ajjhattikā paṭhavīdhātu yā ca bāhirā paṭhavīdhātu paṭhavīdhātur-ev’ esā. 
Taṃ: n’ etaṃ mama, n’ eso ’ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
Evam-etaṃ yathābhūtaṃ sammappaññāya disvā paṭhavīdhātuyā nibbindati, paṭhavīdhātuyā cittaṃ virājeti. 
Hoti kho so āvuso samayo yaṃ bāhirā āpodhātu pakuppati, antarahitā tasmiṃ samaye bāhirā paṭhavīdhātu hoti. 
Tassā hi nāma āvuso bāhirāya paṭhavīdhātuyā tāva mahallikāya aniccatā paññāyissati, khayadhammatā paññāyissati, vayadhammatā paññāyissati, vipariṇāmadhammatā paññāyissati, kiṃ pan’ imassa mattaṭṭhakassa kāyassa taṇhupādiṇṇassa ahan-ti vā mamanti vā asmīti vā, atha khvāssa no t’ ev’ ettha hoti. 
Tañ-ce āvuso bhikkhuṃ pare akkosanti paribhāsanti rosenti vihesenti, so evaṃ pajānāti: 
Uppannā kho me ayaṃ sotasamphassajā dukkhā vedanā, sā ca kho paṭicca no appaṭicca, kiṃ paṭicca: 
(186) phassaṃ paṭicca. 
So: phasso anicco ti passati, vedanā aniccā ti passati, saññā aniccā ti passati, saṅkhārā aniccā ti passati, viññāṇaṃ aniccan-ti passati. 
Tassa dhātārammaṇam-eva cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. 
Tañ-ce āvuso bhikkhuṃ pare aniṭṭhehi akantehi amanāpehi samudācaranti, pāṇisamphassena pi leḍḍusamphassena pi daṇḍasamphassena pi satthasamphassena pi, so evaṃ pajānāti: 
Tathābhūto kho ayaṃ kāyo yathābhūtasmiṃ kāye pāṇisamphassā pi kamanti, leḍḍusamphassā pi kamanti, daṇḍasamphassā pi kamanti, satthasamphassā pi kamanti. 
Vuttaṃ kho pan’ etaṃ Bhagavatā Kakacūpamovāde: 
Ubhatodaṇḍakena ce pi bhikkhave kakacena corā ocarakā aṅgamaṅgāni okanteyyuṃ, tatra pi yo mano padoseyya na me so tena sāsanakaro ti. Āraddhaṃ kho pana me viriyaṃ bhavissati asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. 
Kāmaṃ dāni imasmiṃ kāye pāṇisamphassā pi kamantu, leḍḍusamphassā pi kamantu, daṇḍasamphassā pi kamantu, satthasamphassā pi kamantu, karīyati h’ idaṃ buddhānaṃ sāsanan-ti. Tassa ce āvuso bhikkhuno evaṃ Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā na saṇṭhāti, so tena saṃvijjati saṃvegaṃ āpajjati: 
Alābhā vata me na vata me lābhā, dulladdhaṃ vata me na vata me suladdhaṃ, yassa me evaṃ Buddham anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā na saṇṭhātīti. 
Seyyathā pi āvuso suṇisā sasuraṃ disvā saṃvijjati saṃvegaṃ āpajjati, evam-eva kho āvuso tassa ce bhikkhuno evaṃ Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā na saṇṭhāti, so tena saṃvijjati saṃvegaṃ āpajjati: 
Alābhā vata me na vata me lābhā, dulladdhaṃ vata me na vata me suladdhaṃ, yassa me evaṃ Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā; na saṇṭhātīti. 
Tassa ce āvuso bhikkhuno evaṃ Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā saṇṭhāti, so tena (187) attamano hoti. 
Ettāvatā pi kho āvuso bhikkhuno bahu kataṃ hoti. 
Katamā c’ āvuso āpodhātu: āpodhātu siyā ajjhattikā siyā bāhirā. 
Katamā c’ āvuso ajjhattikā āpodhātu: yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ upādiṇṇaṃ, seyyathīdaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttaṃ, yaṃ vā pan’ aññam-pi kiñci ajjhattaṃ paccattaṃ āpo āpogataṃ upādiṇṇaṃ, ayaṃ vuccat’ āvuso ajjhattikā āpodhātu. 
Yā c’ eva kho pana ajjhattikā āpodhātu yā ca bāhirā āpodhātu āpodhātur-ev’ esā. 
Taṃ: n’ etaṃ mama, n’ eso ’ham-asmi, na {me^so} attā ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
Evam-etaṃ yathābhūtaṃ sammappaññāya disvā āpodhātuyā nibbindati, āpodhātuyā cittaṃ virājeti. 
Hoti kho so āvuso samayo yaṃ bāhirā āpodhātu pakuppati, sā gāmam-pi vahati, nigamampi vahati, nagaram-pi vahati, janapadam-pi vahati, janapadapadesam-pi vahati. 
Hoti kho so āvuso samayo yaṃ mahāsamudde yojanasatikāni pi udakāni ogacchanti, dviyojanasatikāni pi udakāni ogacchanti, tiyojanasatikāni pi udakāni ogacchanti, catuyojanasatikāni pi udakāni ogacchanti, pañcayojanasatikāni pi udakāni ogacchanti, chayojanasatikāni pi udakāni ogacchanti, sattayojanasatikāni pi udakāni ogacchanti. 
Hoti kho so āvuso samayo yaṃ mahāsamudde sattatālam-pi udakaṃ saṇṭhāti, chatālam-pi udakaṃ saṇṭhāti, pañcatālam-pi udakaṃ saṇṭhāti, catutālam-pi udakaṃ saṇṭhāti, titālam-pi udakaṃ saṇṭhāti, dvitālam-pi udakaṃ saṇṭhāti, tālamattampi udakaṃ saṇṭhāti. 
Hoti kho so āvuso samayo yaṃ mahāsamudde sattaporisam-pi udakaṃ saṇṭhāti, chaporisam-pi udakaṃ saṇṭhāti, pañcaporisam-pi udakaṃ saṇṭhāti, catuporisam-pi udakaṃ saṇṭhāti, tiporisam-pi udakaṃ saṇṭhāti, dviporisam-pi udakaṃ saṇṭhāti, porisamattam-pi udakaṃ saṇṭhāti. 
Hoti kho so āvuso samayo yaṃ mahāsamudde addhaporisam-pi udakaṃ saṇṭhāti, kaṭimattam-pi udakaṃ saṇṭhāti, jaṇṇumattam-pi udakaṃ saṇṭhāti, gopphamattam-pi udakaṃ saṇṭhāti. 
Hoti kho so āvuso samayo yaṃ mahāsamudde aṅgulipabbatemanamattam-pi udakaṃ na hoti. 
Tassā hi nāma āvuso bāhirāya āpodhātuyā tāva mahallikāya (188) aniccatā paññāyissati --pe-- upekhā kusalanissitā saṇṭhāti, so tena attamano hoti. 
Ettāvatā pi kho āvuso bhikkhuno bahu kataṃ hoti. 
Katamā c’ āvuso tejodhātu: tejodhātu siyā ajjhattikā siyā bāhirā. 
Katamā c’ āvuso ajjhattikā tejodhātu: yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ upādiṇṇaṃ, seyyathīdaṃ yena ca santappati yena ca jiriyati yena ca pariḍayhati yena ca asitapītabhāyitasāyitaṃ sammā pariṇāmaṃ gacchati, yaṃ vā pan’ aññam-pi kiñci ajjhattaṃ paccattaṃ tejo tejogataṃ upādiṇṇaṃ, ayaṃ vuccat’ āvuso ajjhattikā tejodhātu. 
Yā c’ eva kho pana ajjhattikā tejodhātu yā ca bāhirā tejodhātu tejodhātur-ev’ esā. 
Taṃ: n’ etaṃ mama, n’ eso ’hamasmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
Evam-etaṃ yathābhūtaṃ sammappaññāya disvā tejodhātuyā nibbindati, tejodhātuyā cittaṃ virājeti. 
Hoti kho so āvuso samayo yaṃ bāhirā tejodhātu pakuppati. 
Sā gāmam-pi ḍahati, nigamam-pi ḍahati, nagaram-pi ḍahati, janapadam-pi ḍahati, janapadapadesampi ḍahati. 
Sā haritantaṃ vā panthantaṃ vā selantaṃ vā udakantaṃ vā ramaṇīyaṃ vā bhūmibhāgaṃ āgamma anāhārā nibbāyati. 
Hoti kho so āvuso samayo yaṃ kukkuṭapaṭṭena pi nahārudaddulena pi aggiṃ gavesanti. 
Tassā hi nāma āvuso bāhirāya tejodhātuyā tāva mahallikāya aniccatā paññāyissati --pe-- upekhā kusalanissitā saṇṭhāti, so tena attamano hoti. 
Ettāvatā pi kho āvuso bhikkhuno bahu kataṃ hoti. 
Katamā c’ āvuso vāyodhātu: vāyodhātu siyā ajjhattikā siyā bāhirā. 
Katamā c’ āvuso ajjhattikā vāyodhātu: yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādiṇṇaṃ, seyyathīdaṃ uddhaṃgamā vātā, adhogamā vātā,kucchisayā vātā. 
koṭṭhasayā vātā, aṅgamaṅgānusārino vātā, assāso passāso, iti vā, yaṃ vā pan’ aññam-pi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādiṇṇaṃ, ayaṃ vuccat’ āvuso ajjhattikā vāyodhātu. 
Yā c’ eva kho pana ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu vāyodhātur-ev’ esā. 
Taṃ: n’ etaṃ mama, n’ eso ’ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
Evam-etaṃ yathābhūtaṃ sammappaññāya disvā vāyodhātuyā nibbindati, vāyodhātuyā cittaṃ virājeti. 
(189) Hoti kho so āvuso samayo yaṃ bāhirā vāyodhātu pakuppati, sā gāmam-pi vahati, nigamam-pi vahati, nagaram-pi vahati, janapadam-pi vahati, janapadapadesam-pi vahati. 
Hoti kho so āvuso samayo yaṃ gimhānaṃ pacchime māse tālavaṇṭena pi vidhūpanena pi vātaṃ pariyesanti, ossavane pi tiṇāni na icchanti. 
Tassā hi nāma āvuso bāhirāya vāyodhātuyā tāva mahallikāya aniccatā paññāyissati, khayadhammatā paññāyissati, vayadhammatā paññāyissati, vipariṇāmadhammatā paññāyissati, kiṃ pan’ imassa mattaṭṭhakassa kāyassa taṇhupādiṇṇassa ahan-ti vā maman-ti vā asmīti vā, atha khvāssa no t’ ev’ ettha hoti. 
Tañ-ce āvuso bhikkhuṃ pare akkosanti paribhāsanti rosenti vihesenti, so evaṃ pajānāti: 
Uppannā kho me ayaṃ sotasamphassajā dukkhā vedanā, sā ca kho paṭicca no appaṭicca, kiṃ paṭicca: phassaṃ paṭicca. 
So: phasso anicco ti passati, vedanā aniccā ti passati, saññā aniccā ti passati, saṅkhārā aniccā ti passati, viññāṇaṃ aniccan-ti passati. 
Tassa dhātārammaṇam-eva cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. 
Tañ-ce āvuso bhikkhuṃ pare aniṭṭhehi akantehi amanāpehi samudācaranti, pāṇisamphassena pi leḍḍusamphassena pi daṇḍasamphassena pi satthasamphassena pi, so evaṃ pajānāti: 
Tathābhūto kho ayaṃ kāyo yathābhūtasmiṃ kāye pāṇisamphassā pi kamanti, leḍḍusamphassā pi kamanti, daṇḍasamphassā pi kamanti, satthasamphassā pi kamanti. 
Vuttaṃ kho pan’ etaṃ Bhagavatā Kakacūpamovāde: 
Ubhatodaṇḍakena ce pi bhikkhave corā ocarakā aṅgamaṅgāni okanteyyuṃ, tatra pi yo mano padoseyya na me so tena sāsanakaro ti. Āraddhaṃ kho pana me viriyaṃ bhavissati asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. 
Kāmaṃ dāni imasmiṃ kāye pāṇisamphassā pi kamantu, leḍḍusamphassā pi kamantu, daṇḍasamphassā pi kamantu, satthasamphassā pi kamantu, karīyati h’ idaṃ buddhānaṃ sāsanan-ti. Tassa ce āvuso bhikkhuno evaṃ Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā na saṇṭhāti, so tena saṃvijjati saṃvegaṃ āpajjati: 
Alābhā vata me na vata me lābhā, dulladdhaṃ vata me na vata me suladdhaṃ, yassa me evaṃ (190) Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā na saṇṭhātīti. 
Seyyathā pi āvuso suṇisā sasuraṃ disvā saṃvijjati saṃvegaṃ āpajjati. 
evam-eva kho āvuso tassa ce bhikkhuno evaṃ Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā na saṇṭhāti, so tena saṃvijjati saṃvegaṃ āpajjati: 
Alābhā vata me na vata me lābhā, dulladdhaṃ vata me na vata me suladdhaṃ. 
Yassa me evaṃ Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā na saṇṭhātīti. 
Tassa ce āvuso bhikkhuno evaṃ Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā saṇṭhāti, so tena attamano hoti. 
Ettāvatā pi kho āvuso bhikkhuno bahu kataṃ hoti. 
Seyyathā pi āvuso kaṭṭhañ-ca paṭicca valliñ-ca paṭicca tiṇañ-ca paṭicca mattikañ-ca paṭicca ākāso parivārito agāran-t’ eva saṅkhaṃ gacchati, evam-eva kho āvuso aṭṭhiṃ ca paṭicca nahāruñ-ca paṭicca maṃsañ-ca paṭicca cammañ-ca paṭicca ākāso parivārito rūpan-t’ eva saṅkhaṃ gacchati. 
Ajjhattikañ-ce āvuso cakkhuṃ aparibhinnaṃ hoti bāhirā ca rūpā na āpāthaṃ āgacchanti no ca tajjo samannāhāro hoti, n’ eva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. 
Ajjhattikañ-ce āvuso cakkhuṃ aparibhinnaṃ hoti bāhirā ca rūpā āpāthaṃ āgacchanti no ca tajjo samannāhāro hoti, n’ 
eva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. 
Yato ca kho āvuso ajjhattikañ-c’ eva cakkhuṃ aparibhinnaṃ hoti bāhirā ca rūpā āpāthaṃ āgacchanti tajjo ca samannāhāro hoti, evaṃ tajjassa viññāṇabhāgassa pātubhāvo hoti. 
Yaṃ tathābhūtassa rūpaṃ taṃ rūpupādānakkhandhe saṅgahaṃ gacchati, yā tathābhūtassa vedanā sā vedanupādānakkhandhe saṅgahaṃ gacchati, yā tathābhūtassa saññā sā saññupādānakkhandhe saṅgahaṃ gacchati, ye tathābhūtassa saṅkhārā te saṅkhārupādānakkhandhe saṅgahaṃ gacchanti, yaṃ tathābhūtassa viññāṇaṃ taṃ viññāṇupādānakkhandhe saṅgahaṃ gacchati. 
So evaṃ pajānāti: 
Evaṃ kira ’mesaṃ pañcannaṃ upādānakkhandhānaṃ saṅgaho sannipāto samavāyo hotīti. 
Vuttaṃ kho pan’ etaṃ Bhagavatā: 
Yo paṭiccasamuppādaṃ (191) passati so dhammaṃ passati, yo dhammaṃ passati so paṭiccasamuppādaṃ passatīti. 
Paṭiccasamuppannā kho pan’ ime yadidaṃ pañc’ upādānakkhandhā. 
Yo imesu pañcas’ upādānakkhandhesu chando ālayo anunayo ajjhosānaṃ so dukkhasamudayo, yo imesu pañcas’ upādānakkhandhesu chandarāgavinayo chandarāgapahānaṃ so dukkhanirodho. 
Ettāvatā pi kho āvuso bhikkhuno bahu kataṃ hoti. 
Ajjhattikañce āvuso sotaṃ aparibhinnaṃ hoti --pe-- ghānaṃ aparibhinnaṃ hoti -- jivhā aparibhinnā hoti. 
-- kāyo aparibhinno hoti -- mano aparibhinno hoti bāhirā ca dhammā na āpāthaṃ āgacchanti no ca tajjo samannāhāro hoti, n’ eva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. 
Ajjhattiko ce āvuso mano aparibhinno hoti bāhirā ca dhammā āpāthaṃ āgacchanti no ca tajjo samannāhāro hoti, n’ eva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. 
Yato ca kho āvuso ajjhattiko c’ eva mano aparibhinno hoti bāhirā ca dhammā āpāthaṃ āgacchanti tajjo ca samannāhāro hoti, evaṃ tajjassa viññāṇabhāgassa pātubhāvo hoti. 
Yaṃ tathābhūtassa rūpaṃ taṃ rūpupādānakkhandhe saṅgahaṃ gacchati, yā tathābhūtassa vedanā sā vedanupādānakkhandhe saṅgahaṃ gacchati, yā tathābhūtassa saññā sā saññupādānakkhandhe saṅgahaṃ gacchati, ye tathābhūtassa saṅkhārā te saṅkhārupādānakkhandhe saṅgahaṃ gacchanti, yaṃ tathābhūtassa viññāṇaṃ taṃ viññāṇupādānakkhandhe saṅgahaṃ gacchati. 
So evaṃ pajānāti: 
Evaṃ kira ’mesaṃ pañcannaṃ upādānakkhandhānaṃ saṅgaho sannipāto samavāyo hotīti. 
Vuttaṃ kho pan’ etaṃ Bhagavatā: 
Yo paṭiccasamuppādaṃ passati so dhammaṃ passati, yo dhammaṃ passati so paṭiccasamuppādaṃ passatīti. 
Paṭiccasamuppannā kho pan’ ime yadidaṃ pañc’ upādānakkhandhā. 
Yo imesu pañcas’ upādānakkhandhesu chando ālayo anunayo ajjhosānaṃ so dukkhasamudayo, yo imesu pañcas’ upādānakkhandhesu chandarāgavinayo chandarāgappahānaṃ so dukkhanirodho. 
Ettāvatā pi kho āvuso bhikkhuno bahu kataṃ hotīti. 
Idam-avoca āyasmā Sāriputto. 
Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinandun-ti. 
MAHĀHATTHIPADOPAMASUTTAṂ AṬṬHAMAṂ. 
(192) 29. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate acirapakkante Devadatte. 
Tatra kho Bhagavā Devadattaṃ ārabbha bhikkhū āmantesi: 
Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. 
So tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. 
So tena lābhasakkārasilokena attān’ ukkaṃseti paraṃ vambheti: ahamasmi lābhī silokavā ime pan’ aññe bhikkhū appaññātā appesakkhā ti. So tena lābhasakkārasilokena majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. 
Seyyathā pi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhāpalāsaṃ, tathā h’ ayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkanto sāran-ti maññamāno, yañc’ assa sārena sārakaraṇīyaṃ tañ-c’ assa attaṃ nānubhavissatīti. 
Evam-eva kho bhikkhave idh’ ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. 
So tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. 
So tena lābhasakkārasilokena attān’ ukkaṃseti paraṃ (193) vambheti: aham-asmi lābhī silokavā, ime pan’ aññe bhikkhū appaññātā appesakkhā ti. So tena lābhasakkārasilokena majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. 
Ayaṃ vuccati bhikkhave bhikkhu sākhāpalāsaṃ aggahesi brahmacariyassa, tena ca vosānaṃ āpādi. 
Idha pana bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. 
So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān’ ukkaṃseti na paraṃ vambheti, so tena lābhasakkārasilokena na majjati nappamajjati na-ppamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. 
So tāya sīlasampadāya attamano hoti paripuṇṇasaṅkappo. 
So tāya sīlasampadāya attān’ ukkaṃseti paraṃ vambheti: aham-asmi sīlavā kalyāṇadhammo, ime pan’ aññe bhikkhū dussīlā pāpadhammā ti. So tāya sīlasampadāya majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. 
Seyyathā pi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ papaṭikaṃ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhāpalāsaṃ; tathā h’ ayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ papaṭikaṃ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c’ assa sārena sārakaraṇīyaṃ tañ-c’ assa atthaṃ nānubhavissatīti. 
Evam-eva kho bhikkhave idh’ ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti . . . So tāya sīlasampadāya majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. 
(194) Ayaṃ vuccati bhikkhave bhikkhu papaṭikaṃ aggahesi brahmacariyassa, tena ca vosānaṃ āpādi. 
Idha pana bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. 
So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān’ ukkaṃseti na paraṃ vambheti, so tena lābhasakkārasilokena na majjati nappamajjati na-ppamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. 
So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya sīlasampadāya na attān’ ukkaṃseti na paraṃ vambheti, so tāya sīlasampadāya na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno samādhisampadaṃ ārādheti. 
So tāya samādhisampadāya attamano hoti paripuṇṇasaṅkappo. 
So tāya samādhisampadāya attān’ ukkaṃseti paraṃ vambheti: aham-asmi samāhito ekaggacitto, ime pan’ aññe bhikkhū asamāhitā vibbhantacittā ti. So tāya samādhisampadāya majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. 
Seyyathā pi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhāpalāsaṃ, tathā h’ ayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c’ assa sārena sārakaraṇīyaṃ tañ-c’ assa atthaṃ nānubhavissatīti. 
Evam-eva kho bhikkhave idh’ ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti . . . So tāya samādhisampadāya majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. 
Ayaṃ (195) vuccati bhikkhave bhikkhu tacaṃ aggahesi brahmacariyassa, tena ca vosānaṃ āpādi. 
Idha pana bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. 
So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān’ ukkaṃseti na paraṃ vambheti, so tena lābhasakkārasilokena na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. 
So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya sīlasampadāya na attān’ ukkaṃseti na paraṃ vambheti, so tāya sīlasampadāya na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno samādhisampadaṃ ārādheti. 
So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya samādhisampadāya na attān’ ukkaṃseti na paraṃ vambheti, so tāya samādhisampadāya na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno ñāṇadassanaṃ ārādheti. 
So tena ñāṇadassanena attamano hoti paripuṇṇasaṅkappo. 
So tena ñāṇadassanena attān’ ukkaṃseti paraṃ vambheti: 
aham-asmi jānaṃ passaṃ viharāmi, ime pan’ aññe bhikkhū ajānaṃ apassaṃ viharantīti. 
So tena ñāṇadassanena majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. 
Seyyathā pi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva sāraṃ phegguṃ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhāpalāsaṃ, tathā h’ ayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva sāraṃ phegguṃ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c’ assa sārena sārakaraṇīyaṃ tañ-c’ assa attaṃ nānubhavissatīti. 
(196) Evam-eva kho bhikkhave idh’ ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti . . . So tena ñāṇadassanena majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. 
Ayaṃ vuccati bhikkhave bhikkhu phegguṃ aggahesi brahmacariyassa, tena ca vosānaṃ āpādi. 
Idha pana bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. 
So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān’ ukkaṃseti na paraṃ vambheti, so tena lābhasakkārasilokena na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. 
So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāva sīlasampadāya na attān’ ukkaṃseti na paraṃ vambheti, so tāya sīlasampadāya na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno samādhisampadaṃ ārādheti. 
So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya samādhisampadāya na attān’ ukkaṃseti na paraṃ vambheti, so tāya samādhisampadāya na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno ñāṇadassanaṃ ārādheti. 
So tena ñāṇadassanena attamano hoti no ca kho paripuṇṇasaṅkappo, so tena ñāṇadassanena na attān’ ukkaṃseti na paraṃ vambheti, so tena ñāṇadassanena na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno samayavimokhaṃ ārādheti. 
Ṭhānaṃ kho pan’ etaṃ bhikkhave vijjati yaṃ so bhikkhu tāya samayavimuttiyā parihāyetha. 
Seyyathā pi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sārañ-ñeva chetvā ādāya pakkameyya sāran-ti jānamāno; 
tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Aññāsi vatāyaṃ bhavaṃ puriso sāraṃ aññāsi phegguṃ aññāsi tacaṃ aññāsi papaṭikaṃ aññāsi sākhāpalāsaṃ, tathā h’ ayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno ma-(197)hato rukkhassa tiṭṭhato sāravato sārañ-ñeva chetvā ādāya pakkanto sāran-ti jānamāno, yañ-c’ assa sārena sārakaraṇīyaṃ tañ-c’ assa atthaṃ anubhavissatīti. 
Evam-eva kho bhikkhave idh’ ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. 
So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān’ ukkaṃseti na paraṃ vambheti, so tena lābhasakkārasilokena na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. 
So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya sīlasampadāya na attān’ ukkaṃseti na paraṃ vambheti, so tāya sīlasampadāya na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno samādhisampadaṃ ārādheti. 
So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya samādhisampadāya na attān’ ukkaṃseti na paraṃ vambheti, so tāya samādhisampadāya na majjati na-ppamajjati nappamādaṃ āpajjati, appamatto samāno ñāṇadassanaṃ ārādheti. 
So tena ñāṇadassanena attamano hoti no ca kho paripuṇṇasaṅkappo, so tena ñāṇadassanena na attān’ ukkaṃseti na paraṃ vambheti, so tena ñāṇadassanena na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno asamayavimokhaṃ ārādheti. 
Aṭṭhānam-etaṃ bhikkhave anavakāso yaṃ so bhikkhu tāya asamayavimuttiyā parihāyetha. 
Iti kho bhikkhave na-y-idaṃ brahmacariyaṃ lābhasakkārasilokānisaṃsaṃ, na sīlasampadānisaṃsaṃ, na samādhisampadānisaṃsaṃ, na ñāṇadassanānisaṃsaṃ. 
Yā ca kho ayaṃ bhikkhave akuppā cetovimutti, etadattham-idaṃ bhikkhave brahmacariyaṃ etaṃsāraṃ etaṃpariyosānan-ti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
MAHĀSĀROPAMASUTTAṂ NAVAMAṂ. 
(198) 30. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho Piṅgalakoccho brāhmaṇo yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Piṅgalakoccho brāhmaṇo Bhagavantaṃ etadavoca: 
Ye ’me bho Gotama samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, seyyathīdaṃ Pūraṇo Kassapo, Makkhali Gosālo, Ajito Kesakambalī, Pakudho Kaccāyano, Sañjayo Belaṭṭhaputto, Nigaṇṭho Nātaputto, sabbe te sakāya paṭiññāya abbhaññaṃsu sabbe va nābbhaññaṃsu, udāhu ekacce abbhaññaṃsu ekacce na abbhaññaṃsūti. 
-- Alaṃ brāhmaṇa, titthat’ etaṃ: sabbe te sakāya paṭiññāya abbhaññaṃsu sabbe va nabbhaññaṃsu, udāhu ekacce abbhaññaṃsu ekacce na abbhaññaṃsu. 
Dhamman-te brāhmaṇa desessāmi, taṃ suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti. 
Evam-bho ti kho Piṅgalakoccho brāhmaṇo Bhagavato paccassosi. 
Bhagavā etad-avoca: 
Seyyathā pi brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhāpalāsaṃ, tathā h’ ayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c’ assa sārena sārakaraṇīyaṃ tañ-c’ assa atthaṃ nānubhavissatīti. 
Seyyathā pi vā pana brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva sāraṃ atikkamma phegguṃ atikkamma (199) tacaṃ papaṭikaṃ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhāpalāsaṃ, tathā h’ ayaṃ bhavaṃ puriso s. s. s. c. mahato rukkhassa t. s. atikkamm’ eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ papaṭikaṃ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c’ assa sārena sārakaraṇīyaṃ tañ-c’ assa atthaṃ nānubhavissatīti. 
Seyyathā pi vā pana brāhmaṇa puriso s. s. s. c. mahato rukkhassa t. s. atikkamm’ eva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkameyya sāran-ti maññamāno; tamenaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhāpalāsaṃ, tathā h’ ayaṃ bhavam puriso s. s. s. c. mahato rukkhassa t. s. 
atikkamm’ eva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c’ assa sārena sārakaraṇīyaṃ tañ-c’ assa atthaṃ nānubhavissatīti. 
Seyyathā pi vā pana brāhmaṇa puriso s. s. s. c. mahato rukkhassa t. s. atikkamm’ eva sāraṃ phegguṃ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaṃ cakkhumā puriso evaṃ vadeyya: 
Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhāpalāsaṃ, tathā h’ ayaṃ bhavaṃ puriso s. s. s. c. mahato rukkhassa t. s. atikkamm’ eva sāraṃ phegguṃ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c’ 
assa sārena sārakaraṇīyaṃ tañ-c’ assa atthaṃ nānubhavissatīti. 
Seyyathā pi vā pana brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sārañ-ñeva chetvā ādāya pakkameyya sāran-ti jānamāno; tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: 
Aññāsi vatāyaṃ bhavaṃ puriso sāraṃ aññāsi phegguṃ aññāsi tacaṃ aññāsi papaṭikaṃ aññāsi sākhāpalāsaṃ, tathā h’ ayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sāraṃ yeva chetvā (200) ādāya pakkanto sāran-ti jānamano, yañ-c’ assa sārena sārakaraṇīyaṃ tañ-c’ assa atthaṃ anubhavissatīti. 
Evam-eva kho brāhmaṇa idh’ ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo, so tena lābhasakkārasilokena attān’ ukkaṃseti paraṃ vambheti: aham-asmi lābhī silokavā, ime pan’ aññe bhikkhū appaññātā appesakkhā ti; lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya na chandaṃ janeti na vāyamati, olīnavuttiko ca hoti sāthaliko. 
Seyyathā pi so brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkamanto sāran-ti maññamāno, yañ-c’ assa sārena sārakaraṇīyaṃ tañ-c’ assa atthaṃ nānubhavissati, tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi. 
Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān’ ukkaṃseti na paraṃ vambheti, lābhasakkārasilokena ca ya aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. 
So sīlasampadaṃ ārādheti, so tāya sīlasampadāya attamano hoti paripuṇṇasaṅkappo, so tāya sīlasampadāya attān’ ukkaṃseti paraṃ vambheti: aham-asmi sīlavā kalyāṇadhammo, ime pan’ aññe bhikkhū dussīlā pāpadhammā ti; sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ (201) dhammānaṃ sacchikiriyāya na chandaṃ janeti na vāyamati, olīnavuttiko ca hoti sāthaliko. 
Seyyathā pi so brāhmaṇa puriso s. s. s. c. mahato rukkhassa t. s. atikkamm’ eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ papaṭikaṃ chetvā ādāya pakkamanto sāran-ti maññamāno, yañ-c’ assa . . . 
nānubhavissati, tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi. 
Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān’ ukkaṃseti na paraṃ vambheti, lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. 
So sīlasampadaṃ ārādheti, so tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya sīlasampadāya na attān’ ukkaṃseti na paraṃ vambheti, sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. 
So samādhisampadaṃ ārādheti, so tāya samādhisampadāya attamano hoti paripuṇṇasaṅkappo, so tāya samādhisampadāya attān’ ukkaṃseti paraṃ vambheti: 
aham-asmi samāhito ekaggacitto, ime pan’ aññe bhikkhū asamāhitā vibbhantacittā ti; samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya na chandaṃ janeti na vāyamati, olīnavuttiko ca hoti sāthaliko. 
Seyyathā pi so brāhmaṇa puriso s. s. s. c. mahato rukkhassa t. s. atikkamm’ eva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkamanto sāran-ti maññamāno, yañ-c’ assa . . . nānubhavissati, tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi. 
Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāmaraṇena (202) sokehi paridevehi dukkhehi domanassehi upāyāsehi. 
dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān’ ukkaṃseti na paraṃ vambheti, lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. 
So sīlasampadaṃ ārādheti, so tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. 
So tāya sīlasampadāya na attān’ ukkaṃseti na paraṃ vambheti, sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. 
So samādhisampadaṃ ārādheti, so tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya samādhisampadāya na attān’ ukkaṃseti na paraṃ vambheti, samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. 
So ñāṇadassanaṃ ārādheti, so tena ñāṇadassanena attamano hoti paripuṇṇasaṅkappo, so tena ñāṇadassanena attān’ ukkaṃseti paraṃ vambheti: aham-asmi jānaṃ passaṃ viharāmi, ime pan’ aññe bhikkhū ajānaṃ. 
apassaṃ viharantīti; 
ñāṇadassanena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya na chandaṃ janeti na vāyamati, olīnavuttiko ca hoti sāthaliko. 
Seyyathā pi so brāhmaṇa puriso s. s. s. c. mahato rukkhassa t. s. atikkamm’ eva sāraṃ phegguṃ chetvā ādāya pakkamanto sāran-ti maññamāno, yañ-c’ assa sārena sārakaraṇīyaṃ tañ-c’ assa atthaṃ nānubhavissati, tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi. 
Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo ’mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. 
So evaṃ pabbajito (203) samāno lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān’ ukkaṃseti na paraṃ vambheti, lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. 
So sīlasampadaṃ ārādheti, so tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya sīlasampadāya na attān’ ukkaṃseti na paraṃ vambheti, sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. 
So samādhisampadaṃ ārādheti, so tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya samādhisampadāya na attān’ ukkaṃseti na paraṃ vambheti, samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. 
So ñāṇadassanaṃ ārādheti. 
So tena ñāṇadassanena attamano hoti no ca kho paripuṇṇasaṅkappo, so tena ñāṇadassanena na attān’ ukkaṃseti na paraṃ vambheti, ñāṇadassanena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. 
Katame ca brāhmaṇa dhammā ñāṇadassanena uttaritarā ca paṇītatarā ca: 
Idha brāhmaṇa bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraṃ brāhmaṇa bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. 
Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. 
Puna ca paraṃ brāhmaṇa bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaṃvedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati. 
Ayam-pi (204) kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraṃ brāhmaṇa bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkham-asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. 
Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraṃ brāhmaṇa bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati. 
Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraṃ brāhmaṇa bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upasampajja viharati. 
Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraṃ brāhmaṇa bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. 
Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraṃ brāhmaṇa bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. 
Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraṃ brāhmaṇa bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya c’ assa disvā āsavā parikkhīṇā honti. 
Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Ime kho brāhmaṇa dhammā ñāṇadassanena uttaritarā ca paṇītatarā ca. 
Seyyathā pi so brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sāraṃ yeva chetvā ādāya pakkamanto sāran-ti jānamāno, yañ-c’ assa sārena sārakaraṇīyaṃ tañ-c’ assa atthaṃ anubhavissati, tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi. 
Iti kho brāhmaṇa na-y-idaṃ brahmacariyaṃ lābhasakkārasilokānisaṃsaṃ na sīlasampadānisaṃsaṃ na samādhisampadānisaṃsaṃ na ñāṇadassanānisaṃsaṃ. 
Yā ca kho (205) ayaṃ brāhmaṇa akuppā cetovimutti, etadattham-idaṃ brāhmaṇa brahmacariyaṃ etaṃsāraṃ etaṃpariyosānan-ti. 
Evaṃ vutte Piṅgalakoccho brāhmaṇo Bhagavantaṃ etad-avoca: 
Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya. 
mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-eva kho bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti. 
CŪḶASĀROPAMASUTTAṂ DASAMAṂ. 
VAGGO TATIYO. 
 
31. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Nādike viharati Giñjakāvasathe. 
Tena kho pana samayena āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo Gosiṅgasālavanadāye viharanti. 
Atha kho Bhagavā sāyanhasamayaṃ paṭisallāṇā vuṭṭhito yena Gosiṅgasālavanadāyo ten’ upasaṅkami. 
Addasā kho dāyapālo Bhagavantaṃ dūrato va āgacchantaṃ, disvāna Bhagavantaṃ etad-avoca: 
Mā samaṇa etaṃ dāyaṃ pāvisi, sant’ ettha tayo kulaputtā attakāmarūpā viharanti, mā tesaṃ aphāsum-akāsīti. 
Assosi kho āyasmā Anuruddho dāyapālassa Bhagavatā saddhiṃ mantayamānassa, sutvāna dāyapālaṃ etad-avoca: 
Māvuso dāyapāla Bhagavantaṃ vāresi, satthā no Bhagavā anuppatto ti. Atha kho āyasmā Anuruddho yen’ āyasmā ca Nandiyo āyasmā ca Kimbilo ten’ upasaṅkami, upasaṅkamitvā āyasmantañ-ca Nandiyaṃ āyasmantañ-ca Kimbilaṃ etad-avoca: 
Abhikkamath’ āyasmanto, abhikkamath’ āyasmanto, satthā no Bha-(206)gavā anuppatto ti. Atha kho āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo Bhagavantaṃ paccuggantvā eko Bhagavato pattacīvaraṃ paṭiggahesi eko āsanaṃ paññāpesi eko pādodakaṃ upaṭṭhāpesi. 
Nisīdi Bhagavā paññatte āsane, nisajja kho Bhagavā pāde pakkhālesi. 
Te pi kho āyasmanto Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnaṃ kho āyasmantaṃ Anuruddhaṃ Bhagavā etad-avoca: 
Kacci vo Anuruddhā khamanīyaṃ, kacci yāpanīyaṃ, kacci piṇḍakena na kilamathāti. 
-- Khamanīyaṃ Bhagavā, yapanīyaṃ Bhagavā, na ca mayaṃ bhante piṇḍakena kilamāmāti. 
-- Kacci pana vo Anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathāti. 
-- Taggha mayaṃ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmāti. 
-- Yathākathaṃ pana tumhe Anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathāti. 
-- Idha mayhaṃ bhante evaṃ hoti: 
Lābhā vata me, suladdhaṃ vata me, yo ’haṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmīti. 
Tassa mayhaṃ bhante imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvī c’ eva raho ca, mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvī c’ eva raho ca, mettaṃ manokammaṃ paccupaṭṭhitaṃ āvī c’ eva raho ca. 
Tassa mayhaṃ bhante evaṃ hoti: 
Yan-nūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vatteyyan-ti. So kho ahaṃ bhante sakaṃ cittaṃ nikkhipitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vattāmi. 
Nānā hi kho no bhante kāyā ekañ-ca pana maññe cittan-ti. 
Āyasmā pi kho Nandiyo --pe-- āyasmā pi kho Kimbilo Bhagavantaṃ etad-avoca: 
Mayham-pi kho bhante evaṃ hoti: 
Lābhā vata me, suladdhaṃ vata me, yo ’haṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmīti. 
Tassa mayhaṃ bhante imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvī c’ eva raho ca, mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvī c’ 
eva raho ca, mettaṃ manokammaṃ paccupaṭṭhitaṃ āvī c’ eva raho ca. Tassa mayhaṃ bhante evaṃ hoti: 
Yan-nūnāhaṃ (207) sakaṃ cittaṃ nikkhipitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vatteyyan-ti. So kho ahaṃ bhante sakaṃ cittaṃ nikkhipitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vattāmi. 
Nānā hi kho no bhante kāyā ekañ-ca pana maññe cittan-ti. 
Evaṃ kho mayaṃ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmāti. 
-- Sādhu sādhu Anuruddhā. 
Kacci pana vo Anuruddhā appamattā ātāpino pahitattā viharathāti. 
-- Taggha mayaṃ bhante appamattā ātāpino pahitattā viharāmāti. 
-- Yathākathaṃ pana tumhe Anuruddhā appamattā ātāpino pahitattā viharathāti. 
-- Idha bhante amhākaṃ yo paṭhamaṃ gāmato piṇḍāya paṭikkamati, so āsanāni paññāpeti, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti, avakkārapātiṃ upaṭṭhāpeti. 
Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso sace ākaṅkhati bhuñjati, no ce ākaṅkhati appaharite vā chaḍḍeti appāṇake vā udake opilāpeti. 
So āsanāni paṭisāmeti, pānīyaṃ paribhojanīyaṃ paṭisāmeti, avakkārapātiṃ paṭisāmeti, bhattaggaṃ sammajjati. 
Yo passati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ so upaṭṭhāpeti; sacāssa hoti avisayhaṃ hatthavikārena dutiyaṃ āmantetvā hatthavilaṅgakena upaṭṭhāpema, na tv-eva mayaṃ bhante tappaccayā vācaṃ bhindāma. 
Pañcāhikaṃ kho pana mayaṃ bhante sabbarattiyā dhammiyā kathāya sannisīdāma. 
Evaṃ kho mayaṃ bhante appamattā ātāpino pahitattā vīharāmāti. 
Sādhu sādhu Anuruddhā. 
Atthi pana vo Anuruddhā evaṃ appamattānaṃ ātāpīnaṃ pahitattānaṃ viharataṃ uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. 
-- Kiṃ hi no siyā bhante. 
Idha mayaṃ bhante yāvad-e ākaṅkhāma vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāma. 
Ayaṃ kho no bhante amhākaṃ appamattānaṃ ātāpīnaṃ pahitattānaṃ viharataṃ uttariṃ manussadhammā alamariya [ñāṇadassana]- 
viseso adhigato phāsuvihāro ti. 
-- Sādhu sādhu Anuruddhā. 
Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa (208) vihārassa paṭippassaddhiyā atth’ añño uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. 
-- Kiṃ hi no siyā bhante. 
Idha mayaṃ bhante yāvad-e ākaṅkhāma vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāma. 
Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayam-añño uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. 
-- Sādhu sādhu Anuruddhā. 
Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atth’ añño uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. 
-- Kiṃ hi no siyā bhante. 
Idha mayaṃ bhante yāvad-e ākaṅkhāma pītiyā ca virāgā upekhakā ca viharāma satā ca sampajānā, sukhañ-ca kāyena paṭisaṃvedema yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharāma. 
Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayam-añño uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. 
-- Sādhu sādhu Anuruddhā. 
Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atth’ añño uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. 
-- Kiṃ hi no siyā bhante. 
Idha mayaṃ bhante yāvad-e ākaṅkhāma sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāma. 
Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayam-añño uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. 
-- Sādhu sādhu Anuruddhā. 
Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atth’ añño uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. 
-- Kiṃ hi no siyā bhante. 
Idha mayaṃ bhante yāvad-e ākaṅkhāma sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyata-(209)naṃ upasampajja viharāma. 
Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayam-añño uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. 
-- Sādhu sādhu Anuruddhā. 
Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atth’ añño uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. 
-- Kiṃ hi no siyā bhante. 
Idha mayaṃ bhante yāvad-e ākaṅkhāma sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upasampajja viharāma -- pe 
-- sabbaso viññāṇañcāyatanaṃ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharāma -- sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharāma. 
Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayam-añño uttariṃ manussadhammā alamariyaviseso adhigato phāsuvihāro ti. 
-- Sādhu sādhu Anuruddhā. 
Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atth’ añño uttariṃ manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro ti. 
-- Kiṃ hi no siyā bhante. 
Idha mayaṃ bhante yāvad-e ākaṅkhāma sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharāma, paññāya ca no disvā āsavā parikkhīṇā honti. 
Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayam-añño uttariṃ manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro. 
Imasmā ca mayaṃ bhante phāsuvihārā aññaṃ phāsuvihāraṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassāmāti. 
-- Sādhu sādhu Anuruddhā. 
Etasmā Anuruddhā phāsuvihārā añño phāsuvihāro uttaritaro vā paṇītataro vā na-tthīti. 
Atha kho Bhagavā āyasmantañ-ca Anuruddhaṃ āyasmantañ-ca Nandiyaṃ āyasmantañ-ca Kimbilaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā utthāy’ āsanā pakkāmi. 
Atha kho āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo Bhagavantaṃ anusaṃyāyitvā tato paṭinivattitvā āyasmā ca Nan-(210)diyo āyasmā ca Kimbilo āyasmantaṃ Anuruddhaṃ etadavocuṃ: 
Kin-nu kho mayaṃ āyasmato Anuruddhassa evamārocimha: imāsañ-ca imāsañ-ca vihārasamāpattīnaṃ mayaṃ lābhino ti, yaṃ no āyasmā Anuruddho Bhagavato sammukhā yāva āsavānaṃ khayā pakāsesīti. 
-- Na kho me āyasmanto evam-ārocesuṃ: imāsañ-ca imāsañ-ca vihārasamāpattīnaṃ mayaṃ lābhino ti. Api ca me āyasmantānaṃ cetasā ceto paricca vidito: imāsañ-ca imāsañ-ca vihārasamāpattīnaṃ ime āyasmanto lābhino ti. Devatā pi me etam-atthaṃ ārocesuṃ: imāsañ-ca imāsañ-ca vihārasamāpattīnaṃ ime āyasmanto lābhino ti. Tam-enaṃ Bhagavatā pañhābhipuṭṭhena byākatan-ti. 
Atha kho Dīgho parajano yakkho yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Dīgho parajano yakkho Bhagavantaṃ etad-avoca: 
Lābhā bhante Vajjīnaṃ, suladdhalābhā Vajjipajāya, yatha Tathāgato viharati arahaṃ sammāsambuddho, ime ca tayo kulaputtā, āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo ti. Dīghassa parajanassa yakkhassa saddaṃ sutvā bhummā devā saddamanussāvesuṃ: 
Lābhā vata bho Vajjīnaṃ, suladdhalābhā Vajjipajāya, yattha Tathāgato viharati arahaṃ sammāsambuddho, ime ca tayo kulaputtā, āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo ti. Bhummānaṃ devānaṃ saddaṃ sutvā Cātummahārājikā devā --pe-- Tāvatiṃsā devā 
-- Yāmā devā -- Tusitā devā -- Nimmānaratī devā -- Paranimmitavasavattino devā -- Brahmakāyikā devā saddamanussāvesuṃ: 
Lābhā vata bho Vajjīnaṃ, suladdhalābhā Vajjipajāya, yattha Tathāgato viharati arahaṃ sammāsambuddho, ime ca tayo kulaputtā, āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo ti. Itiha te āyasmanto tena khaṇena tena muhuttena yāva Brahmalokā viditā ahesuṃ. 
Evam-etaṃ Dīgha, evam-etaṃ Dīgha. 
Yasmā pi Dīgha kulā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, tañ-ca pi kulaṃ ete tayo kulaputte pasannacittaṃ anussareyya tassa p’ assa kulassa dīgharattaṃ hitāya sukhāya. 
Yasmā pi Dīgha kulaparivaṭṭā ete tayo kulaputtā agārasmā (211) anagāriyaṃ pabbajitā, so ce pi kulaparivaṭṭo ete tayo kulaputte pasannacitto anussareyya tassa p’ assa kulaparivaṭṭassa dīgharattaṃ hitāya sukhāya. 
Yasmā pi Dīgha gāmā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, so ce pi gāmo ete tayo kulaputte pasannacitto anussareyya tassa p’ 
assa gāmassa dīgharattaṃ hitāya sukhāya. 
Yasmā pi Dīgha nigamā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, so ce pi nigamo ete tayo kulaputte pasannacitto anussareyya tassa p’ assa nigamassa dīgharattaṃ hitāya sukhāya. 
Yasmā pi Dīgha nagarā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, tañ-ce pi nagaraṃ ete tayo kulaputte pasannacittaṃ anussareyya tassa p’ assa nagarassa dīgharattaṃ hitāya sukhāya. 
Yasmā pi Dīgha janapadā ete ayo kulaputtā agārasmā anagāriyaṃ pabbajitā, so ce pi janapado ete tayo kulaputte pasannacitto anussareyya tassa p’ assa janapadassa dīgharattaṃ hitāya sukhāya. 
Sabbe ce pi Dīgha khattiyā ete tayo kulaputte pasannacittā anussareyyuṃ sabbesānaṃ p’ assa khattiyānaṃ dīgharattaṃ hitāya sukhāya. 
Sabbe ce pi Dīgha brāhmaṇā ete tayo kulaputte pasannacittā anussareyyuṃ sabbesānaṃ p’ assa brāhmaṇānaṃ dīgharattaṃ hitāya sukhāya. 
Sabbe ce pi Dīgha vessā ete tayo kulaputte pasannacittā anussareyyuṃ sabbesānaṃ p’ 
assa vessānaṃ dīgharattaṃ hitāya sukhāya. 
Sabbe ce pi Dīgha suddā ete tayo kulaputtā pasannacittā anussareyyuṃ sabbesānaṃ p’ assa suddānaṃ dīgharattaṃ hitāya sukhāya. 
Sadevako ce pi Dīgha loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā ete tayo kulaputte pasannacittā anussareyya sadevakassa p’ assa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāya. 
Passa Dīgha yāva c’ ete tayo kulaputtā bahujanahitāya paṭipannā bahujanasukhāya lokānukampāya, atthāya hitāya sukhāya devamanussānan-ti. 
Idam-avoca Bhagavā. 
Attamano Dīgho parajano yakkho Bhagavato bhāsitaṃ abhinandīti. 
CŪḶAGOSIṄGASUTTAṂ PAṬHAMAṂ. 
(212) 32. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Gosiṅgasālavanadāye viharati sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ, āyasmatā ca Sāriputtena āyasmatā ca Mahāmoggallānena āyasmatā ca Mahākassapena āyasmatā ca Anuruddhena āyasmatā ca Revatena āyasmatā ca Ānandena, aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ. 
Atha kho āyasmā Mahāmoggallāno sāyanhasamayaṃ patisallāṇā vuṭṭhito yen’ āyasmā Mahākassapo ten’ upasaṅkami, upasaṅkamitvā āyasmantaṃ Mahākassapaṃ etadavoca: 
Āyām’ āvuso Kassapa yen’ āyasmā Sāriputto ten’ upasaṅkamissāma dhammasavanāyāti. 
Evam-āvuso ti kho āyasmā Mahākassapo āyasmato Mahāmoggallānassa paccassosi. 
Atha kho āyasmā ca Mahāmoggallāno āyasmā ca Mahākassapo āyasmā ca Anuruddho yen’ āyasmā Sāriputto ten’ upasaṅkamiṃsu dhammasavanāya. 
Addasā kho āyasmā Ānando āyasmantañ-ca Mahāmoggallānaṃ āyasmantañ-ca Mahākassapaṃ āyasmantañ-ca Anuruddhaṃ yen’ āyasmā Sāriputto ten’ upasaṅkamante dhammasavanāya, disvāna yen’ āyasmā Revato ten’ upasaṅkami, upasaṅkamitvā āyasmantaṃ Revataṃ etad-avoca: 
Upasaṅkamantā kho amū āvuso Revata sappurisā yen’ āyasmā Sāriputto tena dhammasavanāya, āyām’ āvuso Revata yen’ āyasmā Sāriputto ten’ upasaṅkamissāma dhammasavanāyāti. 
Evam-āvuso ti kho āyasmā Revato āyasmato Ānandassa paccassosi. 
Atha kho āyasmā ca Revato āyasmā ca Ānando yen’ āyasmā Sāriputto ten’ upasaṅkamiṃsu dhammasavanāya. 
Addasā kho āyasmā Sāriputto āyasmantañ-ca Revataṃ āyasmantañ-ca Ānandaṃ dūrato va āgacchante, disvāna āyasmantaṃ Ānandaṃ etad-avoca: 
Etu kho āyasmā Ānandas-sāgataṃ āyasmato Ānandassa Bhagavato upaṭṭhākassa Bhagavato santikāvacarassa. 
Ramaṇīyaṃ āvuso Ānanda Gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā maññe gandhā sampavanti. 
Kathaṃrūpena āvuso Ānanda bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
-- Idh’ āvuso (213) Sāriputta bhikkhu bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpā ’ssa dhammā bahussutā honti dhatā, vacasā paricitā, manasā ’nupekkhitā, diṭṭhiyā suppaṭividdhā; so catunnaṃ parisānaṃ dhammaṃ deseti parimaṇḍalehi padabyañjanehi appabaddhehi anusayasamugghātāya. 
Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
Evaṃ vutte āyasmā Sāriputto āyasmantaṃ Revataṃ etad-avoca: 
Byākataṃ kho āvuso Revatā āyasmatā Ānandena yathā sakaṃ paṭibhānaṃ. 
Tattha dāni mayaṃ āyasmantaṃ Revataṃ pucchāma: 
Ramaṇīyaṃ āvuso Revata Gosiṅgasālavanaṃ . . . Kathaṃrūpena āvuso Revata bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
-- Idh’ āvuso Sāriputta bhikkhu paṭisallāṇārāmo hoti paṭisallāṇarato, ajjhattaṃ cetosamathamanuyutto, anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānaṃ. 
Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
Evaṃ vutte āyasmā Sāriputto āyasmantaṃ Anuruddhaṃ etad-avoca: 
Byākataṃ kho āvuso Anuruddha āyasmatā Revatena yathā sakaṃ paṭibhānaṃ. 
Tattha dāni mayaṃ āyasmantaṃ Anuruddhaṃ pucchāma: 
Ramaṇīyaṃ āvuso Anuruddha Gosiṅgasālavanaṃ . . . Kathaṃrūpena āvuso Anuruddha bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
-- Idh’ āvuso Sāriputta bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketi. 
Seyyathā pi āvuso Sāriputta cakkhumā puriso uparipāsādavaragato sahassaṃ nemimaṇḍalānaṃ volokeyya, evam-eva kho āvuso Sāriputta bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketi. 
Evarūpena kho āvuso Sāriputta Gosiṅgasālavanaṃ sobheyyāti. 
Evaṃ vutte āyasmā Sāriputto āyasmantaṃ Mahākassapaṃ etad-avoca: 
Byākataṃ kho āvuso Kassapa āyasmatā Anuruddhena yathā sakaṃ paṭibhānaṃ. 
Tattha dāni mayaṃ āyasmantaṃ Mahākassapaṃ pucchāma: 
Ramaṇīyaṃ āvuso Kassapa Gosiṅgasālavaṇaṃ . . . Kathaṃrūpena āvuso Kassapa (214) bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
-- Idh’ āvuso Sāriputta bhikkhu attanā ca āraññako hoti āraññakattassa ca vaṇṇavādī, attanā ca piṇḍapātiko hoti piṇḍapātikattassa ca vaṇṇavādī, attanā ca paṃsukūliko hoti paṃsukūlikattassa ca vaṇṇavādī, attanā ca tecīvariko hoti tecīvarikattassa ca vaṇṇavādī, attanā ca appiccho hoti appicchatāya ca vaṇṇavādī, attanā ca santuṭṭho hoti santuṭṭhiyā ca vaṇṇavādī, attanā ca pavivitto hoti pavivekassa ca vaṇṇavādī, attanā ca asaṃsaṭṭho hoti asaṃsaggassa ca vaṇṇavādī, attanā ca āraddhaviriyo hoti viriyārambhassa ca vaṇṇavādī, attanā ca sīlasampanno hoti sīlasampadāya ca vaṇṇavādī, attanā ca samādhisampanno hoti samādhisampadāya ca vaṇṇavādī, attanā ca paññāsampanno hoti paññāsampadāya ca vaṇṇavādī, attanā ca vimuttisampanno hoti vimuttisampadāya ca vaṇṇavādī, attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī. 
Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
Evaṃ vutte āyasmā Sāriputto āyasmantaṃ Mahāmoggallānaṃ etad-avoca: 
Byākataṃ kho āvuso Moggallāna āyasmatā Mahākassapena yathā sakaṃ paṭibhānaṃ. 
Tattha dāni mayaṃ āyasmantaṃ Mahāmoggallānaṃ pucchāma: 
Ramaṇīyaṃ āvuso Moggallāna Gosiṅgasālavanaṃ . . . Kathaṃrūpena āvuso Moggallāna bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
-- Idh’ āvuso Sāriputta dve bhikkhū abhidhammakathaṃ kathenti, te aññamaññaṃ pañhaṃ pucchanti, aññamaññassa pañhaṃ puṭṭhā vissajjenti no ca saṃsādenti, dhammī ca nesaṃ kathā pavattanī hoti. 
Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
Atha kho āyasmā Mahāmoggallāno āyasmantaṃ Sāriputtaṃ etad-avoca: 
Byākataṃ kho āvuso Sāriputta amhehi sabbeh’ eva yathā sakaṃ paṭibhānaṃ. 
Tattha dāni mayaṃ āyasmantaṃ Sāriputtaṃ pucchāma: 
Ramaṇīyaṃ āvuso Sāriputta Gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā maññe gandhā sampavanti. 
Kathaṃrūpena āvuso Sāriputta Gosiṅgasālavanaṃ sobheyyāti. 
-- Idh’ āvuso Moggallāna bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati; so yāya vihārasamāpattiyā ākaṅ-(215)khati pubbanhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbanhasamayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati majjhantikaṃ samayaṃ viharituṃ tāya vihārasamāpattiyā majjhantikaṃ samayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. 
Seyyathā pi āvuso Moggallāna rañño vā rājamahāmattassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa, so yañ-ñad-eva dussayugam ākaṅkheyya pubbanhasamayaṃ pārupituṃ tan-tad-eva dussayugaṃ pubbanhasamayaṃ pārupeyya, yañ-ñad-eva dussayugaṃ ākaṅkheyya majjhantikaṃ samayaṃ pārupituṃ tan-tad-eva dussayugaṃ majjhantikaṃ samayaṃ pārupeyya, yañ-ñad-eva dussayugaṃ ākaṅkheyya sāyanhasamayaṃ pārupituṃ tan-tad-eva dussayugaṃ sāyanhasamayaṃ pārupeyya; evam-eva kho āvuso Moggallāna bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati; so yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbanhasamayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati majjhantikaṃ samayaṃ viharituṃ tāya vihārasamāpattiyā majjhantikaṃ samayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharitaṃ tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. 
Evarūpena kho āvuso Moggallāna bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
Atha kho āyasmā Sāriputto te āyasmante etad-avoca: 
Byākataṃ kho āvuso amhehi sabbeh’ eva yathā sakaṃ paṭibhānaṃ. 
Āyām’ āvuso yena Bhagavā ten’ upasaṅkamissāma, upasaṅkamitvā etam-atthaṃ Bhagavato ārocessāma, yathā no Bhagavā byākarissati tathā naṃ dhāressāmāti. 
Evamāvuso ti kho te āyasmanto āyasmato Sāriputtassa paccassosuṃ. 
Atha kho te āyasmanto yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad-avoca: 
Idha bhante āyasmā ca Revato āyasmā ca Ānando yenāhaṃ ten’ upasaṅkamiṃsu dhammasavanāya. 
Addasaṃ kho ahaṃ bhante āyasmantañ-ca Revataṃ āyasmantañ-ca Ānandaṃ dūrato va āgacchante, disvāna āyas-(216)mantaṃ Ānandaṃ etad-avocaṃ: 
Etu kho āyasmā Ānando, sāgataṃ āyasmato Ānandassa Bhagavato upaṭṭhākassa Bhagavato santikāvacarassa. 
Ramaṇīyaṃ āvuso Ānanda Gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā maññe gandhā sampavanti. 
Kathaṃrūpena āvuso Ānanda bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
Evaṃ vutte bhante āyasmā Ānando maṃ etad-avoca: 
Idh’ āvuso Sāriputta bhikkhu bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpā ’ssa dhammā bahussutā honti dhatā, vacasā paricitā, manasā ’nupekkhitā, diṭṭhiyā suppaṭividdhā; 
so catunnaṃ parisānaṃ dhammaṃ deseti parimaṇḍalehi padabyañjanehi appabaddhehi anusayasamugghātāya. 
Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
-- Sādhu sādhu Sāriputta, yathā taṃ Ānando va sammā byākaramāno byākareyya. 
Ānando hi Sāriputta bahussuto sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpā ’ssa dhammā bahussutā honti dhatā, vacasā paricitā, manasā ’nupekkhitā, diṭṭhiyā suppaṭividdhā; so catunnaṃ parisānaṃ dhammaṃ deseti parimaṇḍalehi padabyañjanehi appabaddhehi anusayasamugghātāyāti. 
Evaṃ vutte ahaṃ bhante āyasmantaṃ Revataṃ etadavocaṃ: 
Byākataṃ kho āvuso Revatā āyasmatā Ānandena yathā sakaṃ paṭibhānaṃ. 
Tattha dāni mayaṃ āyasmantaṃ Revataṃ pucchāma: 
Ramaṇīyaṃ āvuso Revata . . . sobheyyāti. 
Evaṃ vutte bhante āyasmā Revato maṃ etad-avoca: 
Idh’ āvuso Sāriputta bhikkhu paṭisallāṇārāmo hoti paṭisallāṇarato, ajjhattaṃ cetosamatham-anuyutto, anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānaṃ. 
Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
-- Sādhu sādhu Sāriputta, yathā taṃ Revato va sammā byākaramāno byākareyya. 
Revato hi Sāriputta paṭisallāṇārāmo paṭisallāṇarato, ajjhattaṃ cetosamatham-anuyutto, anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānan-ti. 
(217) Evaṃ vutte ahaṃ bhante āyasmantaṃ Anuruddhaṃ etad-avocaṃ: 
Byākataṃ kho āvuso Anuruddha āyasmatā Revatena yathā sakaṃ paṭibhānaṃ. 
Tattha dāni mayaṃ āyasmantaṃ Anuruddhaṃ pucchāma: 
Ramaṇīyaṃ āvuso Anuruddha . . . sobheyyāti. 
Evaṃ vutte bhante āyasmā Anuruddho maṃ etad-avoca: 
Idh’ āvuso Sāriputta bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketi. 
Seyyathā pi āvuso Sāriputta cakkhumā puriso uparipāsādavaragato sahassaṃ nemimaṇḍalānaṃ volokeyya, evam-eva kho āvuso Sāriputta bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketi. 
Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
-- Sādhu sādhu Sāriputta, yathā taṃ Anuruddho va sammā byākaramāno byākareyya. 
Anuruddho hi Sāriputta dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketīti. 
Evaṃ vutte ahaṃ bhante āyasmantaṃ Mahākassapaṃ etadavocaṃ: 
Byākataṃ kho āvuso Kassapa āyasmatā Anuruddhena yathā sakaṃ paṭibhānaṃ. 
Tattha dāni mayaṃ āyasmantaṃ Mahākassapaṃ pucchāma: 
Ramaṇīyaṃ āvuso Kassapa . . . sobheyyāti. 
Evaṃ vutte bhante āyasmā Mahākassapo maṃ etad-avoca: 
Idh’ āvuso Sāriputta bhikkhu attanā ca āraññako hoti āraññakattassa ca vaṇṇavādī, attanā ca piṇḍapātiko hoti piṇḍapātikattassa ca vaṇṇavādī, attanā ca paṃsukūliko hoti paṃsukūlikattassa ca vaṇṇavādī, attanā ca tecīvariko hoti tecīvarikattassa ca vaṇṇavādī, attanā ca appiccho hoti appicchatāya ca vaṇṇavādī, attanā ca santuṭṭho hoti santuṭṭhiyā ca vaṇṇavādī, attanā ca pavivitto hoti pavivekassa ca vaṇṇavādī, attanā ca asaṃsaṭṭho hoti asaṃsaggassa ca vaṇṇavādī, attanā ca āraddhaviriyo hoti viriyārambhassa ca vaṇṇavādī, attanā ca sīlasampanno hoti sīlasampadāya ca vaṇṇavādī, attanā ca samādhisampanno hoti samādhisampadāya ca vaṇṇavādī, attanā ca paññāsampanno hoti paññāsampadāya ca vaṇṇavādī, attanā ca vimuttisampanno hoti vimuttisampadāya ca vaṇṇavādī, attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī. 
Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ (218) sobheyyāti. 
-- Sādhu sādhu Sāriputta, yathā taṃ Kassapo va sammā byākaramāno byākareyya. 
Kassapo hi Sāriputta attanā ca āraññako āraññakattassa ca vaṇṇavādī . . . attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadāya ca vaṇṇavādī ti. 
Evaṃ vutte ahaṃ bhante āyasmantaṃ Mahāmoggallānaṃ etad-avocaṃ: 
Byākataṃ kho āvuso Moggallāna āyasmatā Mahākassapena yathā sakaṃ paṭibhānaṃ. 
Tattha dāni mayaṃ āyasmantaṃ Mahāmoggallānaṃ pucchāma: 
Ramaṇīyaṃ āvuso Moggallāna . . . sobheyyāti. 
Evaṃ vutte bhante āyasmā Mahāmoggallāno maṃ etad-avoca: 
Idh’ āvuso Sāriputta dve bhikkhū abhidhammakathaṃ kathenti, te aññamaññaṃ pañhaṃ pucchanti, aññamaññassa pañhaṃ puṭṭhā vissajjenti no ca saṃsādenti, dhammī ca nesaṃ kathā pavattanī hoti. 
Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
-- Sādhu sādhu Sāriputta, yathā taṃ Moggallāno va sammā byākaramāno byākareyya. 
Moggallāno hi Sāriputta dhammakathiko ti. 
Evaṃ vutte āyasmā Mahāmoggallāno Bhagavantaṃ etadavoca: 
Atha khvāhaṃ bhante āyasmantaṃ Sāriputtaṃ etadavocaṃ: 
Byākataṃ kho āvuso Sāriputta amhehi sabbeh’ eva yathā sakaṃ paṭibhānaṃ. 
Tattha dāni mayaṃ āyasmantaṃ Sāriputtaṃ pucchāma: 
Ramaṇīyaṃ āvuso Sariputta Gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā maññe gandhā sampavanti. 
Kathaṃrūpena āvuso Sāriputta Gosiṅgasālavanaṃ sobheyyāti. 
Evaṃ vutte bhante āyasmā Sāriputto maṃ etad-avoca: 
Idh’ āvuso Moggallāna bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati; so yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbanhasamayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati majjhantikaṃ samayaṃ viharituṃ tāya vihārasamāpattiyā majjhantikaṃ samayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. 
Seyyathā pi āvuso Moggallāna rañño vā rājamahāmattassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa, so yañ-ñad-eva dussayugaṃ ākaṅkheyya pubbanhasamayaṃ (219) pārupituṃ tan-tad-eva dussayugaṃ pubbanhasamayaṃ pārupeyya, yañ-ñad-eva dussayugaṃ ākaṅkheyya majjhantikaṃ samayaṃ pārupituṃ tan-tad-eva dussayugaṃ majjhantikaṃ samayaṃ pārupeyya, yañ-ñad-eva dussayugaṃ ākaṅkheyya sāyanhasamayaṃ pārupituṃ tan-tad-eva dussayugaṃ sāyanhasamayaṃ pārupeyya; evam-eva kho āvuso Moggallāna bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati; so yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbanhasamayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati majjhantikaṃ samayaṃ viharituṃ tāya vihārasamāpattiyā majjhantikaṃ samayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. 
Evarūpena kho āvuso Moggallāna bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
-- Sādhu sādhu Moggallāna, yathā taṃ Sāriputto va sammā byākaramāno byākareyya. 
Sāriputto hi Moggallāna cittaṃ vasaṃ vatteti, no ca Sāriputto cittassa vasena vattati; so yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbanhasamayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati majjhantikaṃ samayaṃ viharituṃ tāya vihārasamāpattiyā majjhantikaṃ samayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ tāya vihārasamāpattiyā sāyanhasamayaṃ viharatīti. 
Evaṃ vutte āyasmā Sāriputto Bhagavantaṃ etad-avoca: 
Kassa nu kho bhante subhāsitan-ti. 
-- Sabbesaṃ vo Sāriputta subhāsitaṃ pariyāyena. 
Api ca mama pi suṇātha yathārūpena bhikkhunā Gosiṅgasālavanaṃ sobheyya. 
Idha Sāriputta bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā: nā tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi yāva me nānupādāya āsavehi cittaṃ vimuccissatīti. 
Evarūpena kho Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. 
Idam-avoca Bhagavā. 
Attamanā te āyasmanto Bhagavato bhāsitaṃ abhinandun-ti. 
MAHĀGOSIṄGASUTTAṂ DUTIYAṂ (220) 33. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: 
Idha bhikkhave gopālako na rūpaññū hoti, na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohī ca hoti, ye te usabhā gopitaro gopariṇāyakā te na atirekapūjāya pūjetā hoti. 
Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
Evam-eva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ, katamehi ekādasahi: 
Idha bhikkhave bhikkhu na rūpaññū hoti, na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohī ca hoti, ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti. 
Kathañ-ca bhikkhave bhikkhu na rūpaññū hoti: 
Idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ rūpaṃ cattāri mahābhūtāni catunnañ-ca mahābhūtānaṃ upādāya rūpan-ti yathābhūtaṃ na-ppajānāti. 
Evaṃ kho bhikkhave bhikkhu na rūpaññū hoti. 
Kathañ-ca bhikkhave bhikkhu na lakkhaṇakusalo hoti: 
Idha bhikkhave bhikkhu: kammalakkhaṇo bālo, kammalakkhaṇo paṇḍito ti yathābhūtaṃ na-ppajānāti. 
Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti. 
Kathañ-ca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: 
Idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantikaroti na anabhāvaṃ gameti, uppannaṃ byāpādavitakkaṃ --pe-- uppannaṃ vihiṃsāvitakkaṃ -- uppannuppanne pāpake akusale dhamme adhivāseti (221) na-ppajahati na vinodeti na byantikaroti na anabhāvaṃ gameti. 
Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti. 
Kathañ-ca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti: 
Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇam-enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. 
Sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā 
-- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ phusitvā -- manasā dhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇam-enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati, na rakkhati manindriyaṃ, manindriye na saṃvaraṃ āpajjati. 
Evaṃ kho bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti. 
Kathañ-ca bhikkhave bhikkhu na dhūmaṃ kattā hoti: 
Idha bhikkhave bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ na vitthārena paresaṃ desetā hoti. 
Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti. 
Kathañ-ca bhikkhave bhikkhu na titthaṃ jānāti: 
Idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā te kālena kālaṃ upasaṅkamitvā na paripucchati na paripañhati: idaṃ bhante kathaṃ, imassa ko atho ti. Tassa te āyasmanto avivaṭañ-c’ 
eva na vivaranti, anuttānikatañ-ca na uttānikaronti, anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. 
Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti. 
Kathañ-ca bhikkhave bhikkhu na pītaṃ jānāti: 
Idha bhikkhave bhikkhu Tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. 
Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti. 
Kathañ-ca bhikkhave bhikkhu na vīthiṃ jānāti: 
Idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ na-ppajānāti. 
Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti. 
Kathañ-ca bhikkhave bhikkhu na gocarakusalo hoti: 
Idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ na-ppajānāti. 
Evaṃ kho (222) bhikkhave bhikkhu na gocarakusalo hoti. 
Kathañ-ca bhikkhave bhikkhu anavasesadohī hoti: 
Idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvara-piṇḍapāta-senāsana-gilānapaccayaparikkhārehi. 
tatra bhikkhu mattaṃ na jānāti paṭiggahaṇāya. 
Evaṃ kho bhikkhave bhikkhu anavasesadohī hoti. 
Kathañ-ca bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti: 
Idha bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī c’ eva raho ca, na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī c’ eva raho ca, na mettaṃ manokammaṃ paccupaṭṭhāpeti āvī c’ eva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅgapitaro saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti. 
Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. 
Ekādasahi bhikkhave aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: 
Idha bhikkhave gopālako rūpaññū hoti, lakkhaṇakusalo hoti, āsāṭikaṃ sāṭetā hoti, vaṇaṃ paṭicchādetā hoti, dhūmaṃ kattā hoti, titthaṃ jānāti, pītaṃ jānāti, vīthiṃ jānāti, gocarakusalo hoti, sāvasesadohī ca hoti, ye te usabhā gopitaro gopariṇāyakā te atirekapūjāya pūjetā hoti. 
Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ phātikattuṃ. 
Evam-eva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ, katamehi ekādasahi: 
Idha bhikkhave bhikkhu rūpaññū hoti, lakkhaṇakusalo hoti, āsāṭikaṃ sāṭetā hoti, vaṇaṃ paṭicchādetā hoti, dhūmaṃ kattā hoti, titthaṃ jānāti, pītaṃ jānāti, vīthiṃ jānāti, gocarakusalo hoti, sāvasesadohī ca hoti, ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te atirekapūjāya pūjetā hoti. 
Kathañ-ca bhikkhave bhikkhu rūpaññū hoti: 
Idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ rūpaṃ cattāri (223) mahābhūtāni catunnañ-ca mahābhūtānaṃ upādāya rūpan-ti yathābhūtaṃ pajānāti. 
Evaṃ kho bhikkhave bhikkhu rūpaññū hoti. 
Kathañ-ca bhikkhave bhikkhu lakkhaṇakusalo hoti: 
Idha bhikkhave bhikkhu: kammalakkhaṇo bālo, kammalakkhaṇo paṇḍito ti yathābhūtaṃ pajānāti. 
Evaṃ kho bhikkhave bhikkhu lakkhaṇakusalo hoti. 
Kathañ-ca bhikkhave bhikkhu āsāṭikaṃ sāṭetā hoti: 
Idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti, pajahati vinodeti byantikaroti anabhāvaṃ gameti, uppannaṃ byāpādavitakkaṃ -- pe 
-- uppannaṃ vihiṃsāvitakkaṃ -- uppannuppanne pāpake akusale dhamme nādhivāseti, pajahati vinodeti byantikaroti anabhāvaṃ gameti. 
Evaṃ kho bhikkhave bhikkhu āsāṭikaṃ sāṭetā hoti. 
Kathañ-ca bhikkhave bhikkhu vaṇaṃ paṭicchādetā hoti: 
Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇam-enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. 
Sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā -- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ phusitvā -- manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇam-enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. 
Evaṃ kho bhikkhave bhikkhu vaṇaṃ paṭicchādetā hoti. 
Kathañ-ca bhikkhave bhikkhu dhūmaṃ kattā hoti: 
Idha bhikkhave bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ desetā hoti. 
Evaṃ kho bhikkhave bhikkhu dhūmaṃ kattā hoti. 
Kathañ-ca bhikkhave bhikkhu titthaṃ jānāti: 
Idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā te kālena kālaṃ upasaṅkamitvā paripucchati paripañhati: idaṃ bhante kathaṃ, imassa ko attho ti. Tassa te āyasmanto avivaṭañ-c’ eva vivaranti, anuttānikatañ-ca uttānikaronti, anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ paṭivinodenti. 
Evaṃ kho bhikkhave bhikkhu titthaṃ jānāti. 
Kathañ-ca bhikkhave (224) bhikkhu pītaṃ jānāti: 
Idha bhikkhave bhikkhu Tathāgatappavedite dhammavinaye desiyamāne labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ. 
Evaṃ kho bhikkhave bhikkhu pītaṃ jānāti. 
Kathañ-ca bhikkhave bhikkhu vīthiṃ jānāti: 
Idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ pajānāti. 
Evaṃ kho bhikkhave bhikkhu vīthiṃ jānāti. 
Kathañ-ca bhikkhave bhikkhu gocarakusalo hoti: 
Idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ pajānāti. 
Evaṃ kho bhikkhave bhikkhu gocarakusalo hoti. 
Kathañ-ca bhikkhave bhikkhu sāvasesadohī hoti: 
Idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvara-piṇḍapātasenāsana-gilānapaccayabhesajjaparikkhārehi, tatra bhikkhu mattaṃ jānāti paṭiggahaṇāya. 
Evaṃ kho bhikkhave bhikkhu sāvasesadohī hoti. 
Kathañ-ca bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te atirekapūjāya pūjetā hoti: 
Idha bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā tesu mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī c’ eva raho ca, mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī c’ eva raho ca, mettaṃ manokammaṃ paccupaṭṭhāpeti āvī c’ eva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te atirekapūjāya pūjetā hoti. 
Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjitun-ti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
MAHĀGOPĀLAKASUTTAṂ TATIYAṂ 
(225) 34. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Vajjīsu viharati Ukkācelāyaṃ Gaṅgāya nadiyā tīre. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Bhūtapubbaṃ bhikkhave Māgadhako gopāloko duppaññajātiko vassānaṃ pacchime māse saradasamaye asamavekkhitvā Gaṅgāya nadiyā oriman-tīraṃ asamavekkhitvā pārimantīraṃ atitthen’ eva gāvo patāresi uttaran-tīraṃ Suvidehānaṃ. 
Atha kho bhikkhave gāvo majjhe Gaṅgāya nadiyā sote āmaṇḍaliyaṃ karitvā tatth’ eva anayabyasanaṃ āpajjiṃsu; 
taṃ kissa hetu: 
Tathā hi so bhikkhave Māgadhako gopālako duppaññājātiko vassānaṃ pacchime māse saradasamaye asamavekkhitvā Gaṅgāya nadiyā oriman-tīraṃ asamavekkhitvā pāriman-tīraṃ atitthen’ eva gāvo patāresi uttaran-tīraṃ Suvidehānaṃ. 
Evam-eva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā akusalā imassa lokassa akusalā parassa lokassa, akusalā Māradheyyassa akusalā a-Māradheyyassa, akusalā Maccudheyyassa akusalā a-Maccudheyyassa, tesaṃ ye sotabbaṃ saddahātabbaṃ maññissanti tesaṃ taṃ bhavissati dīgharattaṃ ahitāya dukkhāya. 
Bhūtapubbaṃ bhikkhave Māgadhako gopālako sappaññajātiko vassānaṃ pacchime māse saradasamaye samavekkhitvā Gaṅgāya nadiyā oriman-tīraṃ samavekkhitvā pāriman-tīraṃ titthen’ eva gāvo patāresi uttaran-tīraṃ Suvidehānaṃ. 
So paṭhamaṃ patāresi ye te usabhā gopitaro gopariṇāyakā, te tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu; 
athāpare patāresi balavagāve dammagāve, te pi tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu; athāpare patāresi vacchatare vacchatariyo, te pi tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu; athāpare patāresi vacchake kisabalake, te pi tiriyaṃ Gaṅgāya sotaṃ {chetvā} sotthinā pāraṃ agamaṃsu. 
Bhūtapubbaṃ bhikkhave vacchako taruṇako tāvad-eva jātako mātu goravakena vuyhamāno so pi tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamāsi; taṃ kissa hetu: 
Tathā hi so bhikkhave Māgadhako gopāloko (226) sappaññajātiko vassānaṃ pacchime māse saradasamaye samavekkhitvā Gaṅgāya nadiyā oriman-tīraṃ samavekkhitvā pāriman-tīraṃ titthen’ eva gāvo patāresi uttaran-tīraṃ Suvidehānaṃ. 
Evam-eva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā kusalā imassa lokassa kusalā parassa lokassa, kusalā Māradheyyassa kusalā a-Māradheyyassa, kusalā Maccudheyyassa kusalā a-Maccudheyyassa, tesaṃ ye sotabbaṃ saddahātabbaṃ maññissanti tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāya. 
Seyyathā pi bhikkhave ye te usabhā gopitaro gopariṇāyakā te tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu, evam-eva kho bhikkhave ye te bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā samma-d-aññā vimuttā, te pi tiriyaṃ Mārassa sotaṃ chetvā sotthinā pāraṃ gatā. 
Seyyathā pi te bhikkhave balavagavā dammagavā tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu, evam-eva kho bhikkhave ye te bhikkhū pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tatthaparinibbāyino anāvattidhammā tasmā lokā, te pi tiriyaṃ Mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti. 
Seyyathā pi te bhikkhave vacchatarā vacchatariyo tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu, evam-eva kho bhikkhave ye te bhikkhū tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakid-eva imaṃ lokaṃ āgantvā dukkhass’ antaṃ karissanti, te pi tiriyaṃ Mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti. 
Seyyathā pi te bhikkhave vacchakā kisabalakā tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu, evam-eva kho bhikkhave ye te bhikkhū tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā, te pi tiriyaṃ Mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti. 
Seyyathā pi so bhikkhave vacchako taruṇako tāvad-eva jātako mātu goravakena vuyhamāno tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamāsi, evam-eva kho bhikkhave ye te bhikkhū dhammānusārino saddhānusārino, te pi tiriyaṃ Mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti. 
Ahaṃ kho pana bhikkhave (227) kusalo imassa lokassa kusalo parassa lokassa, kusalo Māradheyyassa kusalo a-Māradheyyassa, kusalo Maccudheyyassa kusalo a-Maccudheyyassa. 
Tassa mayhaṃ bhikkhave ye sotabbaṃ saddahātabbaṃ maññissanti tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāyāti. 
Idam-avoca Bhagavā, idaṃ vatvā Sugato athāparaṃ etad-avoca Satthā: 
Ayaṃ loko paraloko jānatā suppakāsito, yañ-ca Mārena sampattaṃ appattaṃ yañ-ca Maccunā. 
Sabbaṃ lokaṃ abhiññāya sambuddhena pajānatā vivaṭaṃ amatadvāraṃ khemaṃ nibbānapattiyā. 
Chinnaṃ pāpimato sotaṃ viddhastaṃ vinaḷīkataṃ, pāmujjabahulā hotha, khemaṃ patt’ attha bhikkhavo ti. 
CŪḶAGOPĀLAKASUTTAṂ CATUTTHAṂ. 
35. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgārasālāyaṃ. 
Tena kho pana samayena Saccako Nigaṇṭhaputto Vesāliyaṃ paṭivasati, bhassappavādiko paṇḍitavādo sādhusammato bahujanassa. 
So Vesāliyaṃ parisatiṃ evaṃ vācaṃ bhāsati: 
Nāhan-taṃ passāmi samaṇaṃ vā brāhmaṇaṃ vā saṅghiṃ gaṇiṃ gaṇācariyaṃ, api arahantaṃ sammāsambuddhaṃ paṭijānamānaṃ, yo mayā vādena vādaṃ samāraddho na saṅkampeyya na sampakampeyya na sampavedheyya, yassa na kacchehi seda mucceyyuṃ; 
thūṇañ-ce p’ ahaṃ acetanaṃ vādena vādaṃ samārabheyyaṃ sā pi mayā vādena vādaṃ samāraddhā saṅkampeyya sampakampeyya sampavedheyya, ko pana vādo manussabhūtassāti. 
Atha kho āyasmā Assaji pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Vesāliṃ piṇḍāya pāvisi. 
Addasā kho Saccako Nigaṇṭhaputto Vesāliyaṃ jaṅghāvihāraṃ anucaṅkamamāno (228) anuvicaramāno āyasmantaṃ Assajiṃ dūrato va āgacchantaṃ, disvāna yen’ āyasmā Assaji ten’ upasaṅkami, upasaṅkamitvā āyasmatā Assajinā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Saccako Nigaṇṭhaputto āyasmantaṃ Assajiṃ etad-avoca: 
Kathaṃ pana bho Assaji samaṇo Gotamo sāvake vineti, kathaṃbhāgā ca pana samaṇassa Gotamassa sāvakesu anusāsanī bahulā pavattatīti. 
-- Evaṃ kho Aggivessana Bhagavā sāvake vineti, evaṃbhāgā ca pana Bhagavato sāvakesu anusāsanī bahulā pavattati: 
Rūpaṃ bhikkhave aniccaṃ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṃ aniccaṃ; 
rūpaṃ bhikkhave anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṃ anattā; sabbe saṅkhārā aniccā, sabbe dhammā anattā ti. Evaṃ kho Aggivessana Bhagavā sāvake vineti, evaṃbhāgā ca pana Bhagavato sāvakesu anusāsanī bahulā pavattatīti. 
-- Dussutaṃ vata bho Assaji assumha ye mayaṃ evaṃvādiṃ samaṇaṃ Gotamaṃ assumha; app-eva ca nāma mayaṃ kadāci karahaci tena bhotā Gotamena saddhiṃ samāgaccheyyāma, app-eva nāma siyā kocid-eva kathāsallāpo, app-eva nāma tasmā pāpakā diṭṭhigatā viveceyyāmāti. 
Tena kho pana samayena pañcamattāni Licchavisatāni santhāgāre sannipatitāni honti kenacid-eva karaṇīyena. 
Atha kho Saccako Nigaṇṭhaputto yena te Licchavī ten’ upasaṅkami, upasaṅkamitvā te Licchavī etad-avoca: 
Abhikkamantu bhonto Licchavī, abhikkamantu bhonto Licchavī, ajja me samaṇena Gotamena saddhiṃ kathāsallāpo bhavissati. 
Sace me samaṇo Gotamo tathā patiṭṭhissati yathā ’ssa me ñātaññatarena sāvakena Assajinā nāma bhikkhunā patiṭṭhitaṃ, seyyathā pi nāma balavā puriso dīghalomikaṃ eḷakaṃ lomesu gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya, evam-evāhaṃ samaṇaṃ Gotamaṃ vādena vādaṃ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi; seyyathā pi nāma balavā soṇḍikākammakaro mahantaṃ soṇḍikākilañjaṃ gambhīre udakarahade pakkhipitvā kaṇṇe gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya, evam-evāhaṃ samaṇaṃ Gotamaṃ vādena vādaṃ ākaḍḍhissami parikaḍḍhissāmi samparikaḍḍhissāmi; seyyathā pi nāma balavā soṇḍikādhutto (229) vālaṃ kaṇṇe gahetvā odhuneyya niddhuneyya nicchādeyya, evam-evāhaṃ samaṇaṃ Gotamaṃ vādena vādaṃ odhunissāmi niddhunissāmi nicchādessāmi; seyyathā pi nāma kuñjaro saṭṭhihāyano gambhīraṃ pokkharaṇiṃ ogāhitvā saṇadhovikaṃ nāma kiḷitajātaṃ kiḷati, evam-evāhaṃ samaṇaṃ Gotamaṃ saṇadhovikaṃ maññe kīḷitajātaṃ kiḷissāmi. 
Abhikkamantu bhonto Licchavī, abhikkamantu bhonto Licchavī, ajja me samaṇena Gotamena saddhiṃ kathāsallāpo bhavissatīti. 
Tatr’ ekacce Licchavī evam-āhaṃsu: 
Kiṃ samaṇo Gotamo Saccakassa Nigaṇṭhaputtassa vādaṃ āropessati, atha kho Saccako Nigaṇṭhaputto samaṇassa Gotamassa vādaṃ āropessatīti. 
Ekacce Licchavī evam-āhaṃsu: 
Kiṃ so bhavamāno Saccako Nigaṇṭhaputto Bhagavato vādaṃ āropessati, atha kho Bhagavā Saccakassa Nigaṇṭhaputtassa vādaṃ āropessatīti. 
Atha kho Saccako Nigaṇṭhaputto pañcamattehi Licchavisatehi parivuto yena Mahāvanaṃ Kūṭāgārasālā ten’ upasaṅkami. 
Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. 
Atha kho Saccako Nigaṇṭhaputto yena te bhikkhū ten’ upasaṅkami, upasaṅkamitvā te bhikkhū etad-avoca: 
Kahannu kho bho etarahi so bhavaṇ-Gotamo viharati, dassanakāmā hi mayan-taṃ bhavantaṃ Gotaman-ti. 
-- Es’ Aggivessana Bhagavā Mahāvanaṃ ajjhogāhitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisinno ti. Atha kho Saccako Nigaṇṭhaputto mahatiyā Licchaviparisāya saddhiṃ Mahāvanaṃ ajjhogāhitvā yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Te pi kho Licchavī app-ekacce Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, app-ekacce Bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, app-ekacce yena Bhagavā ten’ añjalim-paṇāmetvā ekamantaṃ nisīdiṃsu, appekacce Bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu, app-ekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinno kho Saccako Nigaṇṭhaputto Bhagavantaṃ etad-avoca: 
Puccheyyāhaṃ bhavantaṃ Gotamaṃ kañcid-eva desaṃ, sace me bhavaṇ-Gotamo okāsaṃ karoti pañhassa veyyākaraṇāyāti. 
-- Pucch’ Aggivessana yad-(230)ākaṅkhasīti. 
-- Kathaṃ pana bhavaṇ-Gotamo sāvake vineti, kathaṃbhāgā ca pana bhoto Gotamassa sāvakesu anusāsanī bahulā pavattatīti. 
-- Evaṃ kho ahaṃ Aggivessana sāvake vinemi, evaṃbhāgā ca pana me sāvakesu anusāsanī bahulā pavattati: 
Rūpaṃ bhikkhave aniccaṃ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṃ aniccaṃ; rūpaṃ bhikkhave anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṃ anattā; sabbe saṅkhārā aniccā, sabbe dhammā anattā ti. 
Evaṃ kho ahaṃ Aggivessana sāvake vinemi, evaṃbhāgā ca pana me sāvakesu anusāsanī bahulā pavattatīti. 
-- Upamā maṃ bha Gotama paṭibhātīti. 
-- Paṭibhātu taṃ Aggivessanāti Bhagavā avoca. 
-- Seyyathā pi bho Gotama ye kec’ ime bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evam-ete bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti; 
seyyathā pi vā pana bho Gotama ye kec’ ime balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ paṭiṭṭhāya evam-ete balakaraṇīyā kammantā karīyanti; 
evam-eva kho bho Gotama rūpattā ’yaṃ purisapuggalo, rūpe patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati; vedanattā 
’yaṃ purisapuggalo, vedanāya patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati; saññattā ’yaṃ purisapuggalo, saññāya patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati; saṅkhārattā 
’yaṃ purisapuggalo, saṅkhāresu patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati; viññāṇattā ’yaṃ purisapuggalo, viññāṇe patiṭṭhāya puññaṃ vā apuññaṃ vā pasavatīti. 
-- Nanu tvaṃ Aggivessana evaṃ vadesi: 
Rūpam-me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇam-me attā ti. 
-- Ahaṃ hi bho Gotama evaṃ vadāmi: 
Rūpam-me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇam-me attā ti, ayañ-ca mahatī janatā ti. 
-- Kiṃ hi te Aggivessana mahatī janatā karissati, iṅgha tvaṃ Aggivessana sakaṃ yeva vādam nibbeṭhehīti. 
-- Ahaṃ hi bho Gotama evaṃ vadāmi: 
Rūpam-me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇam-me attā ti. 
Tena hi Aggivessana taṃ yev’ ettha paṭipucchissāmi, yathā te khameyya tathā naṃ byākareyyāsi. 
Taṃ kim-(231)maññasi Aggivessana: 
Vatteyya rañño khattiyassa muddhāvasittassa sakasmiṃ vijite vaso ghātetāyaṃ vā ghātetuṃ jāpetāyaṃ vā jāpetuṃ pabbājetāyaṃ vā pabbājetuṃ, seyyathā pi rañño Pasenadissa Kosalassa, seyyathā pi vā pana rañño Māgadhassa Ajātasattussa Vedehiputtassāti. 
-- Vatteyya bho Gotama rañño khattiyassa muddhāvasittassa sakasmiṃ vijite vaso ghātetāyaṃ vā ghātetuṃ jāpetāyaṃ vā jāpetuṃ pabbājetāyaṃ vā pabbājetuṃ, seyyathā pi rañño Pasenadissa Kosalassa, seyyathā pi vā pana rañño Māgadhassa Ajātasattussa Vedehiputtassa. 
Imesam-pi hi bho Gotama saṅghānaṃ gaṇānaṃ, seyyathīdaṃ Vajjīnaṃ Mallānaṃ, vattati sakasmiṃ vijite vaso ghātetāyaṃ vā ghātetuṃ jāpetāyaṃ vā jāpetuṃ pabbājetāyaṃ vā pabbājetuṃ, kiṃ pana rañño khattiyassa muddhāvasittassa, seyyathā pi rañño Pasenadissa Kosalassa, seyyathā pi vā pana rañño Māgadhassa Ajātasattussa Vedehiputtassa. 
Vatteyya bho Gotama, vattituñ-ca-marahatīti. 
-- Taṃ kim-maññasi Aggivessana: 
Yaṃ tvaṃ evaṃ vadesi: rūpam-me attā ti, vattati te tasmiṃ rūpe vaso: evam-me rūpaṃ hotu, evam-me rūpaṃ mā ahosīti. 
Evaṃ vutte Saccako Nigaṇṭhaputto tuṇhī ahosi. 
Dutiyampi kho Bhagavā Saccakaṃ Nigaṇṭhaputtaṃ etad-avoca: 
Taṃ kim-maññasi Aggivessana: 
Yaṃ tvaṃ evaṃ vadesi: 
rūpam-me attā ti, vattati te tasmiṃ rūpe vaso: evam-me rūpaṃ hotu, evam-me rūpaṃ mā ahosīti. 
Dutiyam-pi kho Saccako Nigaṇṭhaputto tuṇhī ahosi. 
Atha kho Bhagavā Saccakaṃ Nigaṇṭhaputtaṃ etad-avoca: 
Byākarohi dāni Aggivessana, na dāni te tuṇhībhāvassa kālo. 
Yo koci Aggivessana Tathāgatena yāva tatiyaṃ sahadhammikaṃ pañhaṃ puṭṭho na byākaroti etth’ ev’ assa sattadhā muddhā phalatīti. 
Tena kho pana samayena vajirapāṇi yakkho ayasaṃ vajiraṃ ādāya ādittaṃ sampajjalitaṃ sajotibhūtaṃ Saccakassa Nigaṇṭhaputtassa upari vehāsaṃ ṭhito hoti: 
Sacāyaṃ Saccako Nigaṇṭhaputto Bhagavatā yāva tatiyaṃ sahadhammikaṃ pañhaṃ puṭṭho na byākarissati etth’ ev’ assa sattadhā muddhaṃ phālessāmīti. 
Taṃ kho pana vajirapāṇiṃ yakkhaṃ Bhagavā c’ eva passati Saccako ca Nigaṇṭhaputto. 
Atha kho Saccako Nigaṇṭhaputto bhīto saṃviggo lomahaṭṭhajāto Bhaga-(232)vantaṃ yeva tāṇaṃgavesī Bhagavantaṃ yeva leṇaṃgavesī Bhagavantaṃ yeva saraṇaṃgavesī Bhagavantaṃ etad-avoca: 
Pucchatu maṃ bhavaṃ Gotamo, byākarissāmīti. 
Taṃ kim-maññasi Aggivessana: 
Yaṃ tvaṃ evam vadesi: rūpam-me attā ti, vattati te tasmiṃ rūpe vaso: evaṃ me rūpaṃ hotu, evam-me rūpaṃ mā ahosīti. 
-- No h’ idaṃ bho Gotama. 
-- Manasikarohi Aggivessana, manasikaritvā kho Aggivessana byākarohi, na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ. 
Taṃ kimmaññasi Aggivessana: 
Yaṃ tvaṃ evaṃ vadesi: vedanā me attā ti, vattati te tāya vedanāya vaso: evam-me vedanā hotu, evam-me vedanā mā ahosīti. 
-- No h’ idaṃ bho Gotama. 
-- Manasikarohi Aggivessana, manasikaritvā kho Aggivessana byākarohi, na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ. 
Taṃ kim-maññasi Aggivessana: 
Yaṃ tvaṃ evaṃ vadesi: saññā me attā ti, vattati te tāya saññāya vaso: evam-me saññā hotu, evam-me saññā mā ahosīti. 
-- No h’ iḍaṃ bho Gotama. 
-- Manasikarohi Aggivessana, manasikaritvā kho Aggivessana byākarohi, na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ. 
Taṃ kim-maññasi Aggivessana: 
Yaṃ tvaṃ evaṃ vadesi: saṅkhārā me attā ti, vattati te tesu saṅkhāresu vaso: evam-me saṅkhārā hontu, evam-me saṅkhārā mā ahesun-ti. 
-- No h’ idaṃ bho Gotama. 
-- Manasikarohi Aggivessana, manasikaritvā kho Aggivessana byākarohi, na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ. 
Taṃ kim-maññasi Aggivessana: 
Yaṃ tvaṃ evaṃ vadesi: viññāṇam-me attā ti, vattati te tasmiṃ viññāṇe vaso: evam-me viññāṇaṃ hotu, evam-me viññāṇaṃ mā ahosīti. 
-- No h’ idaṃ bho Gotama. 
-- Manasikarohi Aggivessana, manasikaritvā kho Aggivessana byākarohi, na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ. 
Taṃ kim-maññasi Aggivessana: rūpaṃ niccaṃ vā aniccaṃ vā ti. 
-- Aniccaṃ bho Gotama. 
-- Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti. 
-- Dukkhaṃ bho Gotama. 
-- Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallan-nu taṃ samanupassituṃ: etam-mama, eso ’ham-asmi, 
(233) eso me attā ti. 
-- No h’ idaṃ bho Gotama. 
-- Taṃ kimmaññasi Aggivessana: vedanā --pe-- saññā -- saṅkhārā -- taṃ kim-maññasi Aggivessana: viññāṇaṃ niccaṃ vā aniccaṃ vā ti. 
-- Aniccaṃ bho Gotama. 
-- Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti. 
-- Dukkhaṃ bho Gotama. 
-- Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: etam-mama, eso ’ham-asmi, eso me attā ti. 
-- No h’ idaṃ bho Gotama. 
-- Taṃ kim-maññasi Aggivessana: 
Yo nu kho dukkhaṃ allīno dukkhaṃ upagato dukkhaṃ ajjhosito dukkhaṃ: etam-mama, eso 
’ham-asmi, eso me attā ti samanupassati, api nu kho so sāmaṃ vā dukkhaṃ parijāneyya dukkhaṃ vā parikkhepetvā vihareyyāti. 
-- Kiṃ hi siyā bho Gotama, no h’ idaṃ bho Gotamāti. 
Seyyathā pi Aggivessana puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno tiṇhaṃ kuṭhāriṃ ādāya vanaṃ paviseyya, so tattha passeyya mahantaṃ kadalikkhandhaṃ ujuṃ navaṃ akukkukajātaṃ; tam-enaṃ mūle chindeyya, mūle chetvā agge chindeyya, agge chetvā pattavaṭṭiṃ vinibbhujeyya, so tattha pattavaṭṭiṃ vinibbhujanto pheggumpi nādhigaccheyya, kuto sāraṃ; evam-eva kho tvaṃ Aggivessana mayā sakasmiṃ vāde samanuyuñjiyamāno samaṇugāhiyamāno samanubhāsiyamāno ritto tuccho aparaddho. 
Bhāsitā kho pana te esā Aggivessana Vesāliyaṃ parisatiṃ vācā: 
Nāhan-taṃ passāmi samaṇaṃ vā brāhmaṇaṃ vā saṅghiṃ gaṇiṃ gaṇācariyaṃ, api arahantaṃ sammāsambuddhaṃ paṭijānamānaṃ, yo mayā vādena vādaṃ samāraddho na saṅkampeyya na sampakampeyya na sampavedheyya, yassa na kacchehi sedā mucceyyuṃ; thūṇañ-ce p’ ahaṃ acetanaṃ vādena vādaṃ samārabheyyaṃ sā pi mayā vādena vādaṃ samāraddhā saṅkampeyya sampakampeyya sampavedheyya, ko pana vādo manussabhūtassāti. 
Tuyhaṃ kho pan’ Aggivessana app-ekaccāni sedaphusitāni nalāṭā muttāni uttarāsaṅgaṃ vinibhinditvā bhūmiyaṃ patiṭṭhitāni. 
Mayhaṃ kho pan’ Aggivessana na-tthi etarahi kāyasmiṃ sedo ti. Iti Bhagavā tasmiṃ parisatiṃ suvaṇṇavaṇṇaṃ kāyaṃ vivari. 
(234) Evaṃ vutte Saccako Nigaṇṭhaputto tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi. 
Atha kho Dummukho Licchaviputto Saccakaṃ Nigaṇṭhaputtaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā Bhagavantaṃ etad-avoca: 
Upamā maṃ Bhagavā paṭibhātīti. 
-- Paṭibhātu taṃ Dummukhāti Bhagavā avoca. 
-- Seyyathā pi bhante gāmassa vā nigamassa vā avidūre pokkharaṇī, tatr’ assa kakkaṭako. 
Atha kho bhante sambahulā kumārakā vā kumārikā vā tamhā gāmā vā nigamā vā nikkhamitvā yena sā pokkharaṇī ten’ upasaṅkameyyuṃ, upasaṅkamitvā taṃ pokkharaṇiṃ ogāhitvā kakkaṭakaṃ udakā uddharitvā thale patiṭṭhāpeyyuṃ. 
{Yañ-ñad-eva} hi so bhante kakkaṭako aḷaṃ abhininnāmeyya taṃ tad-eva te kumārakā vā kumārikā vā kaṭṭhena vā kaṭhalena vā sañchindeyyuṃ sambhañjeyyuṃ sampalibhañjeyyuṃ. 
Evaṃ hi so bhante kakkaṭako sabbehi aḷehi sañchinnehi sambhaggehi sampalibhaggehi abhabbo taṃ pokkharaṇiṃ puna otarituṃ seyyathā pi pubbe. 
Evam-eva kho bhante yāni Saccakassa Nigaṇṭhaputtassa visūkāyitāni visevitāni vipphanditāni kānici kānici tāni Bhagavatā sañchinnāni sambhaggāni sampalibhaggāni, abhabbo ca dāni bhante Saccako Nigaṇṭhaputto puna Bhagavantaṃ upasaṅkamituṃ yadidaṃ vādādhippāyo ti. Evaṃ vutte Saccako Nigaṇṭhaputto Dummukhaṃ Licchaviputtaṃ etad-avoca: 
Āgamehi tvaṃ Dummukha, āgamehi tvaṃ Dummukha, na mayaṃ tayā saddhiṃ mantema, idha mayaṃ bhotā Gotamena saddhiṃ mantema. 
Tiṭṭhat’ esā bho Gotama amhākañ-c’ eva aññesañ-ca puthusamaṇabrāhmaṇānaṃ vācā, vilāpaṃ vilapitaṃ maññe. 
Kittāvatā ca nu kho bhoto Gotamassa sāvako sāsanakaro hoti ovādapatikaro tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane viharatīti. 
-- Idha Aggivessana mama sāvako yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ: n’ etaṃ mama, n’ eso ’ham-asmi, na {me^so} attā ti evam-(235)etaṃ yathābhūtaṃ sammappaññāya passati. 
Yā kāci vedanā --pe-- yā kāci saññā -- ye keci saṅkhārā -- yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ viññāṇaṃ: n’ etaṃ mama, n’ eso 
’ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya passati. 
Ettāvatā kho Aggivessana mama sāvako sāsanakaro hoti ovādapatikaro tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane viharatīti. 
-- Kittāvatā pana bho Gotama bhikkhu arahaṃ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto ti. 
-- Idh’ Aggivessana bhikkhu yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ: n’ etaṃ mama, n’ eso ’ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya disvā anuppādā vimutto hoti. 
Yā kāci vedanā --pe-- yā kāci saññā -- ye keci saṅkhārā -- yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ viññāṇaṃ: n’ 
etaṃ mama, n’ eso ’ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya disvā anuppādā vimutto hoti. 
Ettāvatā kho Aggivessana bhikkhu arahaṃ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto. 
Evaṃ vimuttacitto kho Aggivessana bhikkhu tīhi anuttariyehi samannāgato hoti: dassanānuttariyena paṭipadānuttariyena vimuttānuttariyena. 
Evaṃ vimutto kho Aggivessana bhikkhu Tathāgatañ-ñeva sakkaroti garukaroti māneti pūjeti: buddho so Bhagavā bodhāya dhammaṃ deseti, danto so Bhagavā damathāya dhammaṃ deseti, santo so Bhagavā samathāya dhammaṃ deseti, tiṇṇo so Bhagavā taraṇāya dhammaṃ deseti, parinibbuto so Bhagavā parinibbānāya dhammaṃ desetīti. 
Evaṃ vutte Saccako Nigaṇṭhaputto Bhagavantaṃ etad-(236)avoca: 
Mayam-eva bho Gotama dhaṃsī, mayaṃ pagabbhā, ye mayaṃ bhavantaṃ Gotamaṃ vādena vādaṃ āsādetabbaṃ amaññimha. 
Siyā hi bho Gotama hatthippabhinnaṃ āsajja purisassa sotthibhāvo, na tv-eva bhavantaṃ Gotamaṃ āsajja siyā purisassa sotthibhāvo. 
Siyā hi bho Gotama jalantaṃ aggikkhandhaṃ āsajja purisassa sotthibhāvo, na tv-eva bhavantaṃ Gotamaṃ āsajja siyā purisassa sotthibhāvo. 
Siyā hi bho Gotama āsīvisaṃ ghoravisaṃ āsajja purisassa sotthibhāvo, na tv-eva bhavantaṃ Gotamaṃ āsajja siyā purisassa sotthibhāvo. 
Mayam-eva bho Gotama dhaṃsī, mayaṃ pagabbhā, ye mayaṃ bhavantaṃ Gotamaṃ vādena vādaṃ āsādetabbaṃ amaññimha. 
Adhivāsetu ca me bhavaṃ Gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti. 
Adhivāsesi Bhagavā tuṇhībhāvena. 
Atha kho Saccako Nigaṇṭhaputto Bhagavato adhivāsanaṃ viditvā te Licchavī āmantesi: 
Suṇantu me bhonto Licchavī: samaṇo Gotamo nimantito svātanāya bhattaṃ saddhiṃ bhikkhusaṅghena, yena me abhihareyyātha yamassa patirūpaṃ maññeyyāthāti. 
Atha kho te Licchavī tassā rattiyā accayena Saccakassa Nigaṇṭhaputtassa pañcamattāni thālipākasatāni bhattābhihāraṃ abhihariṃsu. 
Atha kho Saccako Nigaṇṭhaputto sake ārāme paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā Bhagavato kālaṃ ārocāpesi: 
Kālo bho Gotama, niṭṭhitaṃ bhattan-ti. Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Saccakassa Nigaṇṭhaputtassa ārāmo ten’ upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. 
Atha kho Saccako Nigaṇṭhaputto Buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādaniyena bhojaniyena sahatthā santappesi sampavāresi. 
Atha kho Saccako Nigaṇṭhaputto Bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Saccakho Nigaṇṭhaputto Bhagavantaṃ etad-avoca: 
Yamidaṃ bho Gotama dāne puññañ-ca puññamahī ca taṃ dāyakānaṃ sukhāya hotūti. 
-- Yaṃ kho Aggivessana tādisaṃ dakkhiṇeyyaṃ āgamma avītarāgaṃ avītadosaṃ avītamohaṃ (237) taṃ dāyakānaṃ bhavissati. 
Yaṃ kho Aggivessana mādisaṃ dakkhiṇeyyaṃ āgamma vītarāgaṃ vītadosaṃ vītamohaṃ taṃ tuyhaṃ bhavissatīti. 
CŪḶASACCAKASUTTAṂ PAÑCAMAṂ. 
36. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgārasālāyaṃ. 
Tena kho pana samayena Bhagavā pubbanhasamayaṃ sunivattho hoti pattacīvaraṃ ādāya Vesāliṃ piṇḍāya pavisitukamo. 
Atha kho Saccako Nigaṇṭhaputto jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena Mahāvanaṃ Kūṭāgārasālā ten’ upasaṅkami. 
Addasā kho āyasmā Ānando Saccakaṃ Nigaṇṭhaputtaṃ dūrato va āgacchantaṃ, disvāna Bhagavantaṃ etad-avoca: 
Ayaṃ bhante Saccako Nigaṇṭhaputto āgacchati bhassappavādiko paṇḍitavādo, sādhusammato bahujanassa. 
Eso kho bhante avaṇṇakāmo Buddhassa, avaṇṇakāmo dhammassa, avaṇṇakāmo saṅghassa. 
Sādhu bhante Bhagavā muhuttaṃ nisīdatu anukampaṃ upādāyāti. 
Nisīdi Bhagavā paññatte āsane. 
Atha kho Saccako Nigaṇṭhaputto yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Saccako Nigaṇṭhaputto Bhagavantaṃ etad-avoca: 
Santi bho Gotama eke samaṇabrāhmaṇā kāyabhāvanānuyogam-anuyuttā viharanti no cittabhāvanaṃ. 
Phusanti hi bho Gotama sārīrikaṃ dukkhaṃ vedanaṃ. 
Bhūtapubbaṃ bho Gotama sārīrikāya dukkhāya vedanāya phuṭṭhassa sato ūrukkhambho pi nāma bhavissati, hadayam-pi nāma phalissati. 
uṇham-pi lohitaṃ mukhato uggamissati, ummādam-pi pāpuṇissati cittakkhepaṃ. 
Tassa kho etaṃ bho Gotama kāyanvayaṃ cittaṃ hoti, kāyassa vasena vattati, taṃ kissa hetu: 
(238) abhāvitattā cittassa. 
Santi pana bho Gotama eke samaṇabrāhmaṇā cittabhāvanānuyogam-anuyuttā viharanti no kāyabhāvanaṃ. 
Phusanti hi bho Gotama cetasikaṃ dukkhaṃ vedanaṃ. 
Bhūtapubbaṃ bho Gotama cetasikāya dukkhāya vedanāya phuṭṭhassa sato ūrukkhambho pi nāma bhavissati, hadayam-pi nāma phalissati, uṇham-pi lohitaṃ mukhato uggamissati, ummādam-pi pāpuṇissati cittakkhepaṃ. 
Tassa kho eso bho Gotama cittanvayo kāyo hoti, cittassa vasena vattati, taṃ kissa hetu: abhāvitattā kāyassa. 
Tassa mayhaṃ bho Gotama evaṃ hoti: 
Addhā bhoto Gotamassa sāvakā cittabhāvanānuyogam-anuyuttā viharanti no kāyabhāvanan-ti. 
Kinti pana te Aggivessana kāyabhāvanā sutā ti. 
-- Seyyathīdaṃ Nando Vaccho, Kiso Saṅkicco, Makkhali Gosālo, ete hi bho Gotama acelakā muttācārā hatthāpalekhanā, na ehibhadantikā na tiṭṭhabhadantikā, na abhihaṭaṃ na uddissakaṭaṃ na nimantaṇaṃ sādiyanti. 
te na kumbhīmukhā patigaṇhanti, na kaḷopimukhā patigaṇhanti, na eḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā na pāyamānāya na purisantaragatāya, na saṅkittisu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pipanti. 
Te ekāgārikā vā honti ekālopikā, dvāgārikā vā honti dvālopikā, sattāgārikā vā honti sattālopikā. 
Ekissā pi dattiyā yāpenti, dvīhi pi dattīhi yāpenti, sattahi pi dattīhi yāpenti. 
Ekāhikam-pi āhāraṃ āhārenti, dvīhikam-pi āhāraṃ āhārenti, sattāhikampi āhāraṃ āhārenti, iti evarūpaṃ addhamāsikam-pi pariyāyabhattabhojanānuyogam-anuyuttā viharantīti. 
-- Kiṃ pana te Aggivessana tāvataken’ eva yāpentīti. 
-- No h’ idaṃ bho Gotama. 
App-ekadā bho Gotama uḷārāni uḷārāni khādaniyāni khādanti, uḷārāni uḷārāni bhojanāni bhuñjanti, uḷārāni uḷārāni sāyaniyāni sāyanti, uḷārāni uḷārāni pānāni pivanti; 
te imehi kāyaṃ balaṃ gāhenti nāma brūhenti nāma medenti nāmāti. 
-- Yaṃ kho te Aggivessana purimaṃ pahāya pacchā upacinanti, evaṃ imassa kāyassa ācayāpacayo hoti. 
Kinti pana te Aggivessana cittabhāvanā sutā ti. cittabhāvanāya (239) kho Saccako Nigaṇṭhaputto Bhagavatā puṭṭho samāno na sampāyāsi. 
Atha kho Bhagavā Saccakaṃ Nigaṇṭhaputtaṃ etadavoca: 
Yā pi kho te esā Aggivessana purimā kāyabhāvanā bhāsitā sā pi ariyassa vinaye no dhammikā kāyabhāvanā. 
Kāyabhāvanaṃ hi kho tvaṃ Aggivessana na aññāsi, kuto pana tvaṃ cittabhāvanaṃ jānissasi. 
Api ca Aggivessana yathā abhāvitakāyo ca hoti abhāvitacitto ca, bhāvitakāyo ca bhāvitacitto ca, taṃ suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti. 
-- Evaṃ bho ti kho Saccako Nigaṇṭhaputto Bhagavato paccassosi. 
Bhagavā etad-avoca: 
Kathañ-ca Aggivessana abhāvitakāyo ca hoti abhāvitācitto ca: 
Idha Aggivessana assutavato puthujjanassa uppajjati sukhā vedanā, so sukhāya vedanāya phuṭṭho samāno sukhasārāgī ca hoti sukhasārāgitañ-ca āpajjati, tassa sā sukhā vedanā nirujjhati, sukhāya vedanāya nirodhā uppajjati dukkhā vedanā, so dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. 
Tassa kho esā Aggivessana uppannā pi sukhā vedanā cittaṃ pariyādāya tiṭṭhati abhāvitattā kāyassa, uppannā pi dukkhā vedanā cittaṃ pariyādāya tiṭṭhati abhāvitattā cittassa. 
Yassa kassaci Aggivessana evaṃ ubhatopakkhaṃ uppannā pi sukhā vedanā cittaṃ pariyādāya tiṭṭhati abhāvitattā kāyassa, uppannā pi dukkhā vedanā cittaṃ pariyādāya tiṭṭhati abhāvitattā cittassa, evaṃ kho Aggivessana abhāvitakāyo ca hoti abhāvitacitto ca. Kathañ-ca Aggivessana bhāvitakāyo ca hoti bhāvitacitto ca: 
Idha Aggivessana sutavato ariyasāvakassa uppajjati sukhā vedanā, so sukhāya vedanāya phuṭṭho samāno no sukhasārāgī hoti na sukhasārāgitaṃ āpajjati, tassa sā sukhā vedanā nirujjhati, sukhāya vedanāya nirodhā uppajjati dukkhā vedanā, so dukkhāya vedanāya phuṭṭho samāno na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. 
Tassa kho esā Aggivessana uppannā pi sukhā vedanā cittaṃ na pariyādāya tiṭṭhati bhāvitattā kāyassa. 
uppannā pi dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati bhāvitattā cittassa. 
Yassa kassaci Aggivessana evaṃ ubhatopakkhaṃ uppannā pi sukhā vedanā (240) cittaṃ na pariyādāya tiṭṭhati bhāvitattā kāyassa, uppannā pi dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati bhāvitattā cittassa, evaṃ kho Aggivessana bhāvitakāyo ca hoti bhāvitacitto cāti. 
Evaṃ pasanno ahaṃ bhoto Gotamassa: bhavaṃ hi Gotamo bhāvitakāyo ca bhāvitacitto cāti. 
-- Addhā kho te ayaṃ Aggivessana āsajja upanīya vācā bhāsitā, api ca te ahaṃ byākarissāmi. 
Yato kho ahaṃ Aggivessana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito, taṃ vata me uppannā vā sukhā vedanā cittaṃ pariyādāya ṭhassati, uppannā vā dukkhā vedanā cittaṃ pariyādāya ṭhassatīti n’ etaṃ kho ṭhānaṃ vijjatīti. 
-- Na ha nūna bhoto Gotamassa uppajjati tathārūpā sukhā vedanā yathārūpā uppannā sukhā vedanā cittaṃ pariyādāya tiṭṭheyya, na ha nūna bhoto Gotamassa uppajjati tathārūpā dukkhā vedanā yathārūpā uppannā dukkhā vedanā cittaṃ pariyādāya tiṭṭheyyāti. 
Kiṃ hi no siyā Aggivessana. 
Idha me Aggivessana pubbe va sambodhā anabhisambuddhassa bodhisattass’ eva sato etad-ahosi: 
Sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ, yan-nūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan-ti. 
So kho ahaṃ Aggivessana aparena samayena daharo va samāno susu kāḷakeso . . . (repeat from p. 163, l.28 to p. 167, l.8; for bhikkhave substitute Aggivessana) . . . alam-idaṃ padhānāyāti. 
Api-ssu maṃ Aggivessana tisso upamā paṭibhaṃsu anacchariyā pubbe assutapubbā: 
Seyyathā pi Aggivessana allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ, atha puriso āgaccheyya uttarāraṇiṃ ādāya: aggiṃ abhinibbattessāmi, tejo pātukarissāmīti. 
Taṃ kim-maññasi Aggivessana: api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya tejo pātukareyyāti. 
-- No h’ idaṃ bho Gotama, taṃ kissa hetu: 
aduṃ hi bho Gotama allaṃ kaṭṭhaṃ sasnehaṃ, tañ-ca pana (241) udake nikkhittaṃ, yāvad-eva ca pana so puriso kilamathassa vighātassa bhāgī assāti. 
-- Evam-eva kho Aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena c’ eva kāmehi avūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ na suppahīno hoti na suppaṭippassaddho, opakkamikā ce pi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti abhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya, no ce pi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti abhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya. 
Ayaṃ kho maṃ Aggivessana paṭhamā upamā paṭibhāsi anacchariyā pubbe assutapubbā. 
Aparā pi kho maṃ Aggivessana dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā: 
Seyyathā pi Aggivessana allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ, atha puriso āgaccheyya uttarāraṇiṃ ādāya: aggiṃ abhinibbattessāmi, tejo pātukarissāmīti. 
Taṃ kim-maññasi Aggivessana: api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātukareyyāti. 
-- No h’ idaṃ bho Gotama, taṃ kissa hetu: aduṃ hi bho Gotama allaṃ kaṭṭhaṃ sasnehaṃ, kiñcāpi ārakā udakā thale nikkhittaṃ, yāvad-eva ca pana so puriso kilamathassa vighātassa bhāgī assāti. 
-- Evam-eva kho Aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena c’ eva kāmehi avūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ na suppahīno hoti na suppaṭippassaddho, opakkamikā ce pi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti abhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya, no ce pi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti abhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya. 
Ayaṃ kho maṃ Aggivessana dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. 
Aparā pi kho maṃ Aggivessana tatiyā upamā paṭibhāsi (242) anacchariyā pubbe assutapubbā: 
Seyyathā pi Aggivessana sukkhaṃ kaṭṭhaṃ koḷāpaṃ ārakā udakā thale nikkhittaṃ, atha puriso āgaccheyya uttarāraṇiṃ ādāya: aggiṃ abhinibbattessāmi, tejo pātukarissāmīti. 
Taṃ kim-maññasi Aggivessana: api nu so puriso amuṃ sukkhaṃ kaṭṭhaṃ koḷāpaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātukareyyāti. 
-- Evaṃ bho Gotama, taṃ kissa hetu: aduṃ hi bho Gotama sukkhaṃ kaṭṭhaṃ koḷāpaṃ, tañ-ca pana ārakā udakā thale nikkhittan-ti. 
-- Evam-eva kho Aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena c’ eva kāmehi vūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ suppahīno hoti suppaṭippassaddho, opakkamikā ce pi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti bhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya, no ce pi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti bhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya. 
Ayaṃ kho maṃ Aggivessana tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. 
Imā kho maṃ Aggivessana tisso upamā paṭibhaṃsu anacchariyā pubbe assutapubbā. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Yan-nūnāhaṃ dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇheyyaṃ abhinippīḷeyyaṃ abhisantāpeyyan-ti. So kho ahaṃ Aggivessana dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhāmi abhinippīḷemi abhisantāpemi. 
Tassa mayhaṃ Aggivessana dantehi danta-mādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. 
Seyyathā pi Aggivessana balavā puriso dubbalataraṃ purisaṃ sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya, evam-eva kho me Aggivessana dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. 
Āraddhaṃ kho pana me Aggivessana viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me (243) kāyo hoti appaṭippassaddho ten’ eva dukkhappadhānena padhānābhitunnassa sato. 
Evarūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Yan-nūnāhaṃ appānakaṃ jhānaṃ jhāyeyyan-ti. So kho ahaṃ Aggivessana mukhato ca nāsato ca assāsapassāse uparundhiṃ. 
Tassa mayhaṃ Aggivessana mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ nikkhamantānaṃ adhimatto saddo hoti. 
Seyyathā pi nāma kammāragaggariyā dhamamānāya adhimatto saddo hoti, evam-eva kho me Aggivessana mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ nikkhamantānaṃ adhimatto saddo hoti. 
Āraddhaṃ kho pana me Aggivessana viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho ten’ eva dukkhappadhānena padhānābhitunnassa sato. 
Evarūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Yan-nūnāhaṃ appānakaṃ yeva jhānaṃ jhāyeyyan-ti. So kho ahaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. 
Tassa mayhaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhānaṃ ūhananti. 
Seyyathā pi Aggivessana balavā puriso tiṇhena sikharena muddhānaṃ abhimantheyya, evameva kho me Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhānaṃ ūhananti. 
Āraddhaṃ kho pana me Aggivessana viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho ten’ eva dukkhappadhānena padhānābhitunnassa sato. 
Evarūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Yan-nūnāhaṃ appānakaṃ yeva jhānaṃ jhāyeyyan-ti. So kho ahaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. 
Tassa mayhaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. 
Seyyathā pi Aggivessana balavā puriso (244) daḷhena varattakhaṇḍena sīse sīsaveṭhaṃ dadeyya, evam-eva kho me Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. 
Āraddhaṃ kho pana me Aggivessana viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho ten’ eva dukkhappadhānena padhānābhitunnassa sato. 
Evarūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Yan-nūnāhaṃ appānakaṃ yeva jhānaṃ jhāyeyyan-ti. So kho ahaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. 
Tassa mayhaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiṃ parikantanti. 
Seyyathā pi Aggivessana dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya, evam-eva kho me Aggivessana adhimattā vātā kucchiṃ parikantanti. 
Āraddhaṃ kho pana me Aggivessana viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho ten’ eva dukkhappadhānena padhānābhitunnassa sato. 
Evarūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Yan-nūnāham appānakaṃ yeva jhānaṃ jhāyeyyan-ti. So kho ahaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. 
Tassa mayhaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti. 
Seyyathā pi Aggivessana dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ samparitāpeyyuṃ, evam-eva kho me Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti. 
Āraddhaṃ kho pana me Aggivessana viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho ten’ eva dukkhappadhānena padhānābhitunnassa sato. 
Evarūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
Api-ssu maṃ Aggivessana (245) devatā disvā evam-āhaṃsu: kālakato samaṇo Gotamo ti. 
Ekaccā devatā evam-āhaṃsu: na kālakato samaṇo Gotamo, api ca kālaṃ karotīti. 
Ekaccā devatā evam-āhaṃsu: na kālakato samaṇo Gotamo na pi kālaṃ karoti, arahaṃ samaṇo Gotamo, vihāro tv-eva so arahato evarūpo hotīti. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Yan-nūnāhaṃ sabbaso āhārupacchedāya paṭipajjeyyan-ti. Atha kho maṃ Aggivessana devatā upasaṅkamitvā etad-avocuṃ: 
Mā kho tvaṃ mārisa sabbaso āhārupacchedāya paṭipajji, sace kho tvaṃ mārisa sabbaso āhārupacchedāya paṭipajjissasi tassa te mayaṃ dibbaṃ ojaṃ lomakūpehi ajjhoharissāma, tāya tvaṃ yāpessasīti. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Ahañc’ eva kho pana sabbaso ajaddhukaṃ paṭijāneyyaṃ imā ca me devatā dibbaṃ ojaṃ lomakūpehi ajjhohareyyuṃ tāya cāhaṃ yāpeyyaṃ, taṃ mama assa musā ti. So kho ahaṃ Aggivessana tā devatā paccācikkhāmi, halan-ti vadāmi. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Yan-nūnāhaṃ thokaṃ thokaṃ āhāraṃ āhāreyyaṃ pasataṃ pasataṃ, yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsan-ti. So kho ahaṃ Aggivessana thokaṃ thokaṃ āhāraṃ āhāresiṃ pasataṃ pasataṃ, yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsaṃ. 
Tassa mayhaṃ Aggivessana thokaṃ thokaṃ āhāraṃ āhārayato pasataṃ pasataṃ, yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsaṃ, adhimattakasimānaṃ patto kāyo hoti. 
Seyyathā pi nāma āsītikapabbāni vā kālāpabbāni vā evam-evassu me aṅgapaccaṅgāni bhavanti tāy’ ev’ appāhāratāya, seyyathā pi nāma oṭṭhapadaṃ evam-eva-ssu me ānisadaṃ hoti tāy’ ev’ appāhāratāya, seyyathā pi nāma vaṭṭanāvaḷī evam eva-ssu me piṭṭhikaṇṭako unnatāvanato hoti tāy’ ev’ appāhāratāya, seyyathā pi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti evam-eva ssu me phāsuḷiyo oluggaviluggā bhavanti tāy’ ev’ appāhāratāya, seyyathā pi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti evameva-ssu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāy’ ev’ appāhāratāya, seyyathā pi nāma titta-(246)kālābu āmakacchinno vātātapena sampuṭito hoti sammilāto evam-eva-ssu me sīsacchavi sampuṭitā hoti sammilātā tāy’ ev’ appāhāratāya. 
So kho ahaṃ Aggivessana: udaracchaviṃ parimasissāmīti piṭṭhikaṇṭakaṃ yeva parigaṇhāmi, piṭṭhikaṇṭakaṃ parimasissāmīti udaracchaviṃ yeva parigaṇhāmi. 
Yāva-ssu me Aggivessana udaracchavi piṭṭhikaṇṭakaṃ allīnā hoti tāy’ ev’ appāhāratāya. 
So kho ahaṃ Aggivessana: 
vaccaṃ vā muttaṃ vā karissāmīti tatth’ eva avakujjo papatāmi tāy’ ev’ appāhāratāya. 
So kho ahaṃ Aggivessana imam-eva kāyaṃ assāsento pāṇinā gattāni anomajjāmi. 
Tassa mayhaṃ Aggivessana pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā papatanti tāy’ ev’ appāhārātāya. 
Api-ssu maṃ Aggivessana manussā disvā evam-āhaṃsu: kāḷo samaṇo Gotamo ti. Ekacce manussā evam-āhaṃsu: na kāḷo samaṇo Gotamo, sāmo samaṇo Gotamo ti. Ekacce manussā evam-āhaṃsu: na kāḷo samaṇo Gotamo na pi sāmo, maṅguracchavi samaṇo Gotamo ti. Yāva-ssu me Aggivessana tāva parisuddho chavivaṇṇo pariyodāto upahato hoti tāy’ ev’ appāhāratāya. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Ye kho keci atītam-addhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vedayiṃsu, etāvaparamaṃ nay-ito bhiyyo; ye pi hi keci anāgatam-addhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vedayissanti, etāvaparamaṃ na-y-ito bhiyyo; ye pi hi keci etarahi samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti, etāvaparamaṃ na-y-ito bhiyyo. 
Na kho panāhaṃ imāya kaṭukāya dukkarakārikāya adhigacchāmi uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ, siyā nu kho añño maggo bodhāyāti. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Abhijānāmi kho panāhaṃ pitu Sakkassa kammante sītāya jambucchāyāya nisinno vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharitā, siyā nu kho eso maggo bodhāyāti. 
Tassa mayhaṃ Aggivessana satānusāri viññāṇaṃ ahosi: eso va maggo bodhāyāti. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Kin-nu kho (247) ahaṃ tassa sukhassa bhāyāmi yan-taṃ sukhaṃ aññatr’ eva kāmehi aññatra akusalehi dhammehīti. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Na kho ahaṃ tassa sukhassa bhāyāmi yan-taṃ sukhaṃ aññatr’ eva kāmehi aññatra akusalehi dhammehīti. 
Tassa mayhaṃ Aggivessana etad-ahosi: 
Na kho taṃ sukaraṃ sukhaṃ adhigantuṃ evaṃ adhimattakasimānaṃ pattakāyena, yan-nūnāhaṃ oḷārikaṃ āhāraṃ āhāreyyaṃ odanakummāsan-ti. So kho ahaṃ Aggivessana oḷārikaṃ āhāraṃ āhāresiṃ odanakummāsaṃ. 
Tena kho pana maṃ Aggivessana samayena pañca bhikkhū paccupaṭṭhitā honti: yanno samaṇo Gotamo dhammaṃ adhigamissati tan-no ārocessatīti. 
Yato kho ahaṃ Aggivessana oḷārikaṃ āhāraṃ āhāresiṃ {odanakummāsaṃ}, atha me te pañca bhikkhū nibbijjāpakkamiṃsu: bāhuliko samaṇo Gotamo padhānavibbhanto āvatto bāhullāyāti. 
So kho ahaṃ Aggivessana oḷārikaṃ āhāraṃ āhāretvā balaṃ gahetvā vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ. 
Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ. 
Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
Pītiyā ca virāgā upekhako ca vihāsiṃ sato ca sampajāno, sukhañ-ca kāyena paṭisaṃvedesiṃ yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja vihāsiṃ. 
Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ. 
Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte (248) pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ. 
So anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathīdaṃ: ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi, aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe; amutr’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra uppādiṃ, tatrāp’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. 
Ayaṃ kho me Aggivessana rattiyā paṭhame yāme paṭhamā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. 
Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. 
So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. 
Ayaṃ kho me Aggivessana rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, 
(249) tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. 
Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. 
So: idaṃ dukkhan-ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhasamudayo ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhanirodho ti yathābhūtaṃ abbaññāsiṃ, ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ abbhaññāsiṃ; ime āsavā ti yathābhūtaṃ abbhāññāsiṃ. 
ayaṃ āsavasamudayo ti yathābhūtaṃ abbhāññāsiṃ, ayaṃ āsavanirodho ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ abbhaññāsiṃ. 
Tassa me evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccittha, bhavāsavā pi cittaṃ vimuccittha, avijjāsavā pi cittaṃ vimuccittha, vimuttasmiṃ vimuttam-iti ñāṇaṃ ahosi; 
khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsiṃ. 
Ayaṃ kho me Aggivessana rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. 
Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati. 
Abhijānāmi kho panāhaṃ Aggivessana anekasatāya parisāya dhammaṃ desetā. 
api-ssu maṃ ekameko evaṃ maññati: 
mam-ev’ ārabbha samaṇo Gotamo dhammaṃ desesīti. 
Na kho pan’ etaṃ Aggivessana evaṃ daṭṭhabbaṃ, yāvad-eva viññāpanatthāya Tathāgato paresaṃ dhammaṃ deseti. 
So kho ahaṃ Aggivessana tassā yeva kathāya pariyosāne tasmiṃ yeva purimasmiṃ samādhinimitte ajjhattam-eva cittaṃ saṇṭhapemi sannisādemi ekodikaromi samādahāmi, yena sudaṃ niccakappaṃ niccakappaṃ viharāmīti. 
-- Okappaniyam-etaṃ bhoto Gotamassa yathā taṃ arahato sammāsambuddhassa. 
Abhijānāti pana bhavaṃ Gotamo divā supitā ti. 
-- Abhijānām’ ahaṃ Aggivessana gimhānaṃ pacchime māse pacchābhattaṃ piṇḍapātapaṭikkanto catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sato sampajāno niddaṃ okkamitā ti. 
-- Etaṃ kho bho Gotama eke samaṇabrāhmaṇā sammohavihārasmiṃ (250) vadantīti. 
-- Na kho Aggivessana ettāvatā sammūḷho vā hoti asammūḷho vā. Api ca Aggivessana yathā sammūḷho ca hoti asammūḷho ca, taṃ suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti. 
-- Evaṃ bho ti kho Saccako Nigaṇṭhaputto Bhagavato paccassosi. 
Bhagavā etad-avoca: 
Yassa kassaci Aggivessana ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā appahīnā, tam-ahaṃ sammūḷho ti vadāmi. 
Āsavānaṃ hi Aggivessana appahānā sammūḷho hoti. 
Yassa kassaci Aggivessana ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā pahīnā, tam-ahaṃ asammūḷho ti vadāmi. 
Āsavānaṃ hi Aggivessana pahānā asammūḷho hoti. 
Tathāgatassa kho Aggivessana ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. 
Seyyathā pi Aggivessana tālo matthakācchinno abhabbo puna virūḷhiyā, evam-eva kho Aggivessana Tathāgatassa ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā ti. 
Evaṃ vutte Saccako Nigaṇṭhaputto Bhagavantaṃ etadavoca: 
Acchariyaṃ bho Gotama, abbhutaṃ bho Gotama, yāvañ-c’ idaṃ bhoto Gotamassa evaṃ āsajja āsajja vuccamānassa upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo c’ eva pariyodāyati mukhavaṇṇo ca vippasīdati, yathā taṃ arahato sammāsambuddhassa. 
Abhijānām’ ahaṃ bho Gotama Pūraṇaṃ Kassapaṃ vādena vādaṃ samārabhitā, so pi mayā vādena vādaṃ samāraddho aññen’ aññaṃ paṭicari, bahiddhā kathaṃ apanāmesi, kopañ-ca dosañ-ca appaccayañ-ca pātvākāsi. 
Bhoto pana Gotamassa evaṃ āsajja āsajja vuccamānassa upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo c’ eva pariyodāyati mukhavaṇṇo ca vippasīdati, yathā taṃ araharo sammāsambuddhassa. 
Abhijānām’ ahaṃ bho Gotama Makkhaliṃ Gosālaṃ -- Ajitaṃ Kesakambalaṃ -- Pakudhaṃ Kaccāyanaṃ -- Sañjayaṃ Belaṭṭhaputtaṃ -- Nigaṇṭhaṃ Nāthaputtaṃ vādena vādaṃ samārabhitā, so pi mayā vādena vādaṃ samāraddho aññen’ 
(251) aññaṃ paṭicari, bahiddhā kathaṃ apanāmesi, kopañ-ca dosañca appaccayañ-ca pātvākāsi. 
Bhoto pana Gotamassa evaṃ āsajja āsajja vuccamānassa upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo c’ eva pariyodāyati mukhavaṇṇo ca vippasīdati, yathā taṃ arahato sammāsambuddhassa. 
Handa ca dāni mayaṃ bho Gotama gacchāma, bahukiccā mayaṃ bahukaraṇīyā ti. 
-- Yassa dāni tvaṃ Aggivessana kālaṃ maññasīti. 
Atha kho Saccako Nigaṇṭhaputto Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā pakkāmīti. 
MAHĀSACCAKASUTTAṂ CHAṬṬHAṂ. 
37. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāramātu pāsāde. 
Atha kho Sakko devānam-indo yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Sakko devānam-indo Bhagavantaṃ etad-avoca: 
Kittāvatā nu kho bhante bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan-ti. 
Idha devānam-inda bhikkhuno sutaṃ hoti: sabbe dhammā nālaṃ abhinivesāyāti. 
Evañ-ca taṃ devānam-inda bhikkhuno sutaṃ hoti: sabbe dhammā nālaṃ abhinivesāyāti, so sabbaṃ dhammaṃ abhijānāti, sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti, sabbaṃ dhammaṃ pariññāya yaṃ kañci vedanaṃ vedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati; so tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ paccattañ-ñeva pari-(252)nibbāyati; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
Ettāvatā kho devānaminda bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan-ti. Atha kho Sakko devānamindo Bhagavato bhāsitaṃ abhinanditvā anumoditvā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatth’ ev’ antaradhāyi. 
Tena kho pana samayena āyasmā Mahāmoggallāno Bhagavato avidūre nisinno hoti. 
Atha kho āyasmato Mahāmoggallānassa etad-ahosi: 
Kin-nu kho so yakkho Bhagavato bhāsitaṃ abhisamecca anumodi udāhu no; yan-nūnāhaṃ taṃ yakkhaṃ jāneyyaṃ yadi vā so yakkho Bhagavato bhāsitaṃ abhisamecca anumodi yadi vā no ti. Atha kho āyasmā Mahāmoggallāno seyyathā pi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya evam-eva Pubbārāme Migāramātu pāsāde antarahito devesu Tāvatiṃsesu pāturahosi. 
Tena kho pana samayena Sakko devānam-indo ekapuṇḍarīke uyyāne dibbehi pañcahi turiyasatehi samappito samaṅgibhūto paricāreti. 
Addasā kho Sakko devānam-indo āyasmantaṃ Mahāmoggallānaṃ dūrato va āgacchantaṃ, disvāna tāni dibbāni pañca turiyasatāni paṭippaṇāmetvā yen’ āyasmā Mahāmoggallāno ten’ upasaṅkami, upasaṅkamitvā āyasmantaṃ Mahāmoggallānaṃ etadavoca: 
Ehi kho mārisa Moggallāna, sāgataṃ mārisa Moggallāna, cirassaṃ kho mārisa Moggallāna imaṃ pariyāyamakāsi yadidaṃ idh’ āgamanāya, nisīda mārisa Moggallāna, idam-āsanaṃ paññattan-ti. Nisīdi kho āyasmā Mahāmoggallāno paññatte āsane. 
Sakko pi kho devānam-indo aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Sakkaṃ devānam-indaṃ āyasmā Mahāmoggallāno etad-avoca: 
Yathākathaṃ pana te Kosiya Bhagavā saṅkhittena taṇhāsaṅkhayavimuttiṃ abhāsi, sādhu mayam-pi etissā kathāya bhāgino assāma savanāyāti. 
-- Mayaṃ kho mārisa Moggallāna bahukiccā, mayaṃ bahukaraṇīyā, app-eva sakena karaṇīyena api ca devānaṃ yeva Tāvatiṃsānaṃ karaṇīyena. 
Api ca mārisa Moggallāna sussutaṃ yeva hoti suggahītaṃ (253) sumanasikataṃ sūpadhāritaṃ yan-no khippam-eva antaradhāyati. 
Bhūtapubbaṃ mārisa Moggallāna devāsurasaṅgāmo samupabbūḷho ahosi. 
Tasmiṃ kho pana mārisa Moggallāna saṅgāme devā jiniṃsu, asurā parājiniṃsu. 
So kho ahaṃ mārisa Moggallāna taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tato paṭinivattitvā Vejayantaṃ nāma pāsādaṃ māpesiṃ. 
Vejayantassa kho pana mārisa Moggallāna pāsādassa ekasataṃ niyyūhaṃ, ekamekasmiṃ niyyūhe satta satta kūṭāgārasatāni, ekamekasmiṃ kūṭāgāre satta satta accharāyo, ekamekissā accharāya satta satta paricārikāyo. 
Iccheyyāsi no tvaṃ mārisa Moggallāna Vejayantassa pāsādassa rāmaṇeyyakaṃ daṭṭhun-ti. Adhivāsesi kho āyasmā Mahāmoggallāno tuṇhībhāvena. 
Atha kho Sakko ca devānam-indo Vessavaṇo ca mahārājā āyasmantaṃ Mahāmoggallānaṃ purakkhatvā yena Vejayanto pāsādo ten’ upasaṅkamiṃsu. 
Addasāsuṃ kho Sakkassa devānam-indassa paricārikāyo āyasmantaṃ Mahāmoggallānaṃ dūrato va āgacchantaṃ, disvāna ottapamānā hirīyamānā sakaṃ sakaṃ ovarakaṃ pavisiṃsu. 
Seyyathā pi nāma suṇisā sasuraṃ disvā ottapati hirīyati, evam-evaṃ Sakkassa devānam-indassa paricārikāyo āyasmantaṃ Mahāmoggallānaṃ disvā ottapamānā hirīyamānā sakaṃ sakaṃ ovarakaṃ pavisiṃsu. 
Atha kho Sakko ca devānam-indo Vessavaṇo ca mahārājā āyasmantaṃ Mahāmoggallānaṃ Vejayante pāsāde anucaṅkamāpenti anuvicarāpenti: idam-pi mārisa Moggallāna passa Vejayantassa pāsādassa rāmaṇeyyakaṃ, idam-pi marisa Moggallāna passa Vejayantassa pāsādassa rāmaṇeyyakan-ti. 
-- Sobhat’ idaṃ āyasmato Kosiyassa yathā taṃ pubbe katapuññassa, manussā pi kiñcid-eva rāmaṇeyyakaṃ diṭṭhā evam-āhaṃsu: sobhati vata bho devānaṃ Tāvatiṃsānan-ti, ta-y-idaṃ āyasmato Kosiyassa sobhati yathā taṃ pubbe katapuññassāti. 
Atha kho āyasmato Mahāmoggallānassa etad-ahosi: 
Atibāḷhaṃ kho ayaṃ yakkho pamatto viharati, yan-nūnāhaṃ imaṃ yakkhaṃ saṃvejeyyan-ti. Atha kho āyasmā Mahāmoggallāno tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi yathā Vejayantaṃ pāsādaṃ pādaṅguṭṭhakena saṅkampesi sampakampesi sampa-(254)vedhesi. 
Atha kho Sakko ca devānam-indo Vessavaṇo ca mahārājā devā ca Tāvatiṃsā acchariyabbhutacittajātā ahesuṃ: 
Acchariyaṃ vata bho abbhutaṃ vata bho samaṇassa mahiddhikatā mahānubhāvatā, yatra hi nāma dibbaṃ bhavanaṃ pādaṅguṭṭhakena saṅkampessati sampakampessati sampavedhessatīti. 
Atha kho āyasmā Mahāmoggallāno Sakkaṃ devānam-indaṃ saṃviggaṃ lomahaṭṭhajātaṃ viditvā Sakkaṃ devānam-indaṃ etad-avoca: 
Yathākathaṃ pana te Kosiya Bhagavā saṅkhittena taṇhāsaṅkhayavimuttiṃ abhāsi, sādhu mayam-pi etissā kathāya bhāgino assāma savanāyāti. 
-- Idhāhaṃ mārisa Moggallāna yena Bhagavā ten’ upasaṅkamiṃ, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsiṃ. 
Ekamantaṃ ṭhito kho ahaṃ mārisa Moggallāna Bhagavantaṃ etad-avocaṃ: 
Kittāvatā nu kho bhante bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan-ti. Evaṃ vutte mārisa Moggallāna Bhagavā maṃ etad-avoca: 
Idha devānam-inda bhikkhuno sutaṃ hoti: sabbe dhammā nālaṃ abhinivesāyāti. 
Evañ-ce taṃ devānam-inda bhikkhuno sutaṃ hoti: sabbe dhammā nālaṃ abhinivesāyāti, so sabbaṃ dhammaṃ abhijānāti, sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti, sabbaṃ dhammaṃ pariññāya yaṃ kañci vedanaṃ vedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati; so tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ paccattañ-ñeva parinibbāyati; 
khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
Ettāvatā kho devānam-inda bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan-ti. Evaṃ kho me mārisa Moggallāna Bhagavā saṅkhittena taṇhāsaṅkhayavimuttiṃ abhāsīti. 
Atha kho āyasmā Mahāmoggallāno Sakkassa devānam-indassa bhā-(255)sitaṃ abhinanditvā anumoditvā seyyathā pi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya evam-evaṃ devesu Tāvatiṃsesu antarahito Pubbārāme Migāramātu pāsāde pāturahosi. 
Atha kho Sakkassa devānam-indassa paricārikāyo acirapakkante āyasmante Mahāmoggallāne Sakkaṃ devānam-indaṃ etad-avocuṃ: 
Eso nu te mārisa so Bhagavā satthā ti. 
-- Na kho me mārisā so Bhagavā satthā, sabrahmacārī me eso. 
āyasmā Mahāmoggallāno ti. 
-- Lābhā te mārisa yassa te sabrahmacārī evaṃ mahiddhiko evaṃ mahānubhāvo, aho nūna te so Bhagavā satthā ti. 
Atha kho āyasmā Mahāmoggallāno yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Mahāmoggallāno Bhagavantaṃ etad-avoca: 
Abhijānāti no bhante Bhagavā ahu tañ-ñeva aññatarassa mahesakkhassa yakkhassa saṅkhittena taṇhāsaṅkhayavimuttiṃ abhāsitthāti. 
-- Abhijānām’ ahaṃ Moggallāna: idha Sakko devānam-indo yenāhaṃ ten’ upasaṅkami, upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Moggallāna Sakko devānam-indo maṃ etad-avoca: 
Kittāvatā nu kho bhante bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan-ti. Evaṃ vutte ahaṃ Moggallāna Sakkaṃ devānaṃ-indaṃ etad-avocaṃ: 
Idha devānaminda bhikkhuno sutaṃ hoti: sabbe dhammā nālaṃ abhinivesāyāti. 
Evañ-ce taṃ devānam-inda bhikkhuno sutaṃ hoti: sabbe dhammā nālaṃ abhinivesāyāti, so sabbaṃ dhammaṃ abhijānāti, sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti, sabbaṃ dhammaṃ pariññāya yaṃ kañci vedanaṃ vedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati; so tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ paccattañ-ñeva parinibbāyati; khīṇā jāti, vusitaṃ brahma-(256)cariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
Ettāvatā kho devānam-inda bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti. 
Evaṃ kho ahaṃ Moggallāna abhijānāmi Sakkassa devānam-indassa saṅkhittena taṇhāsaṅkhayavimuttiṃ bhāsitā ti. 
Idam-avoca Bhagavā. 
Attamano āyasmā Mahāmoggallāno Bhagavato bhāsitaṃ abhinandīti. 
CŪḶATAṆHĀSAṄKHAYASUTTAṂ SATTAMAṂ. 
38. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena Sātissa nāma bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti: 
Tathā ’haṃ Bhagavatā dhammaṃ desitaṃ ājānāmi yathā tad-ev’ idaṃ viññāṇaṃ sandhāvati saṃsarati, anaññan-ti. Assosuṃ kho sambahulā bhikkhū: 
Sātissa kira nāma bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
Tathā 
’haṃ Bhagavatā dhammaṃ desitaṃ ājānāmi yathā tad-ev’ idaṃ viññāṇaṃ sandhāvati saṃsarati, anaññan-ti. Atha kho te bhikkhū yena Sāti bhikkhu kevaṭṭaputto ten’ upasaṅkamiṃsu, upasaṅkamitvā Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etadavocuṃ: 
Saccaṃ kira te āvuso Sāti evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
Tathā ’haṃ Bhagavatā . . . anaññanti. 
-- Evaṃ byā kho ahaṃ āvuso Bhagavatā dhammaṃ desitaṃ ājānāmi yathā tad-ev’ idaṃ viññāṇaṃ sandhāvati saṃsarati, anaññan-ti. Atha kho te bhikkhū Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjanti samanugāhanti samanubhāsanti: 
Mā evaṃ āvuso Sāti avaca, mā Bhagavantaṃ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṃ, na hi Bhagavā evaṃ vadeyya. 
Anekapariyāyena h’ āvuso Sāti paṭiccasamuppannaṃ viññāṇaṃ (257) vuttaṃ Bhagavatā: aññatra paccayā na-tthi viññāṇassa sambhavo ti. Evam-pi kho Sāti bhikkhu kevaṭṭaputto tehi bhikkhūhi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tad-eva pāpakaṃ diṭṭhigataṃ thāmasā parāmassa abhinivissa voharati: 
Evaṃ byā kho ahaṃ āvuso Bhagavatā . . . anaññan-ti. 
Yato kho te bhikkhū nāsakkhiṃsu Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ atha yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad-avocuṃ: 
Sātissa nāma bhante bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
Tathā ’haṃ Bhagavatā . . . anaññan-ti. Assumha kho mayaṃ bhante: 
Sātissa kira nāma bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
Tathā ’haṃ Bhagavatā . . . anaññan-ti. 
Atha kho mayaṃ bhante yena Sāti bhikkhu kevaṭṭaputto ten’ upasaṅkamimha, upasaṅkamitvā Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etad-avocumha: 
Saccaṃ kira te āvuso Sāti evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
Tathā ’haṃ Bhagavatā . . . anaññan-ti. Evaṃ vutte bhante Sāti bhikkhu kevaṭṭaputto amhe etad-avoca: 
Evaṃ byā kho ahaṃ āvuso Bhagavatā . . . anaññan-ti. Atha kho mayaṃ bhante Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjimha samanugāhimha samanubhāsimha: 
Mā evaṃ āvuso Sāti avaca, mā Bhagavantaṃ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṃ, na hi Bhagavā evaṃ vadeyya. 
Anekapariyāyena h’ āvuso Sāti paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ Bhagavatā: aññatra paccayā na-tthi viññāṇassa sambhavo ti. 
Evam-pi kho bhante Sāti bhikkhu kevaṭṭaputto amhehi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tad-eva pāpakaṃ diṭṭhigataṃ thāmasā parāmassa abhinivissa voharati: 
Evaṃ byā kho ahaṃ āvuso Bhagavatā . . . anaññan-ti. Yato kho mayaṃ bhante nāsakkhimha Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ atha mayaṃ etam-atthaṃ Bhagavato ārocemāti. 
Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi: 
Ehi-(258) {tvaṃ} bhikkhu mama vacanena Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ āmantehi: 
Satthā taṃ āvuso Sāti āmantetīti. 
Evaṃ bhante ti kho so bhikkhu Bhagavato paṭissutvā yena Sāti bhikkhu kevaṭṭaputto ten’ upasaṅkami, upasaṅkamitvā Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etad-avoca: 
Satthā taṃ āvuso Sāti āmantetīti. 
Evam-āvuso ti kho Sāti bhikkhu kevaṭṭaputto tassa bhikkhuno paṭissutvā yena Bhagavā ten’ upasaṅkami. 
upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ Bhagavā etad-avoca: 
Saccaṃ kira te Sāti evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
Tathā ’haṃ Bhagavatā dhammaṃ desitaṃ ājānāmi yathā tad-ev’ idaṃ viññāṇaṃ sandhāvati saṃsarati, anaññan-ti. 
-- Evaṃ byā kho ahaṃ bhante Bhagavatā dhammaṃ desitaṃ ājānāmi yathā tad-ev’ idaṃ viññāṇaṃ sandhāvati saṃsarati, anaññan-ti. 
-- Kataman-taṃ Sāti viññāṇan-ti. 
-- Yvāyaṃ bhante vado vedeyyo tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedetīti. 
-- Kassa nu kho nāma tvaṃ moghapurisa mayā evaṃ dhammaṃ desitaṃ ājānāsi. 
Nanu mayā moghapurisa anekapariyāyena paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ. 
aññatra paccayā natthi viññāṇassa sambhavo ti. Atha ca pana tvaṃ moghapurisa attanā duggahītena amhe c’ eva abbhācikkhasi attānañ-ca khaṇasi bahuñ-ca apuññaṃ pasavasi. 
Taṃ hi te moghapurisa bhavissati dīgharattaṃ ahitāya dukkhāyāti. 
Atha kho Bhagavā bhikkhū āmantesi: 
Taṃ kim-maññatha bhikkhave: api nāyaṃ Sāti bhikkhu kevaṭṭaputto usmīkato pi imasmiṃ dhammavinaye ti. 
-- Kiṃ hi siyā bhante, no h’ etaṃ bhante ti. Evaṃ vutte Sāti bhikkhu kevaṭṭaputto tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi. 
Atha kho Bhagavā Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etad-avoca: 
Paññāyissasi kho tvaṃ moghapurisa etena sakena pāpakena diṭṭhigatena, idhāhaṃ bhikkhū paṭipucchissāmīti. 
Atha kho Bhagavā bhikkhū āmantesi: 
Tumhe pi me bhikkhave evaṃ dhammaṃ desitaṃ ājānātha yathā ’yaṃ Sāti bhikkhu ke-(259)vaṭṭaputto attanā duggahītena amhe c’ eva abbhācikkhati attānañ-ca khaṇati bahuñ-ca apuññaṃ pasavatīti. 
-- No h’ etaṃ bhante, anekapariyāyena hi no bhante paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ Bhagavatā: aññatra paccayā natthi viññāṇassa sambhavo ti. 
-- Sādhu bhikkhave, sādhu kho me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha. 
Anekapariyāyena hi vo bhikkhave paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ mayā: aññatra paccayā na-tthi viññāṇassa sambhavo ti. Atha ca panāyaṃ Sāti bhikkhu kevaṭṭaputto attanā duggahītena amhe c’ eva abbhācikkhati attānañ-ca khaṇati bahuñ-ca apuññaṃ pasavati. 
Taṃ hi tassa moghapurisassa bhavissati dīgharattaṃ ahitāya dukkhāya. 
Yañ-ñad-eva bhikkhave paccayaṃ paṭicca uppajjati viññāṇaṃ tena ten’ eva saṅkhaṃ gacchati: cakkhuñ-ca paṭicca rūpe ca uppajjati viññāṇaṃ, cakkhuviññāṇan-t’ eva saṅkhaṃ gacchati; sotañ-ca paṭicca sadde ca uppajjati viññāṇaṃ, sotaviññāṇan-t’ eva saṅkhaṃ gacchati; ghānañ-ca paṭicca gandhe ca uppajjati viññāṇaṃ, ghānaviññāṇan-t’ eva saṅkhaṃ gacchati; jivhañ-ca paṭicca rase ca uppajjati viññāṇaṃ, jivhāviññāṇan-t’ eva saṅkhaṃ gacchati; kāyañ-ca paṭicca phoṭṭhabbe ca uppajjati viññāṇaṃ, kāyaviññāṇan-t’ 
eva saṅkhaṃ gacchati; manañ-ca paṭicca dhamme ca uppajjati viññāṇaṃ, manoviññāṇan-t’ eva saṅkhaṃ gacchati. 
Seyyathā pi bhikkhave {yañ-ñad-eva} paccayaṃ paṭicca aggi jalati tena ten’ eva saṅkhaṃ gacchati: kaṭṭhañ-ca paṭicca aggi jalati, kaṭṭhaggi t’ eva saṅkhaṃ gacchati; sakalikañ-ca paṭicca aggi jalati, sakalikaggi t’ eva saṅkhaṃ gacchati; 
tiṇañ-ca paṭicca aggi jalati, tiṇaggi t’ eva saṅkhaṃ gacchati; 
gomayañ-ca paṭicca aggi jalati, gomayaggi t’ eva saṅkhaṃ gacchati; thusañ-ca paṭicca aggi jalati, thusaggi t’ eva saṅkhaṃ gacchati; saṅkārañ-ca paṭicca aggi jalati, saṅkāraggi t’ eva saṅkhaṃ gacchati; evam-eva kho bhikkhave yañ-ñadeva paccayaṃ paṭicca uppajjati viññāṇaṃ tena ten’ eva saṅkhaṃ gacchati: cakkhuñ-ca paṭicca rūpe ca uppajjati viññāṇaṃ, cakkhuviññāṇan-t’ eva saṅkhaṃ gacchati; sotañ-ca paṭicca sadde ca uppajjati viññāṇaṃ, sotaviññāṇan-t’ eva saṅkhaṃ gacchati; ghānañ-ca paṭicca gandhe ca uppajjati (260) viññāṇaṃ, ghānaviññāṇan-t’ eva saṅkhaṃ gacchati; jivhañca paṭicca rase ca uppajjati viññāṇaṃ, jivhāviññāṇan-t’ eva saṅkhaṃ gacchati; kāyañ-ca paṭicca phoṭṭhabbe ca uppajjati viññāṇaṃ, kāyaviññāṇan-t’ eva saṅkhaṃ gacchati; manañca paṭicca dhamme ca uppajjati viññāṇaṃ, manoviññāṇan-t’ 
eva saṅkhaṃ gacchati. 
Bhūtam-idan-ti bhikkhave passathāti. 
-- Evam-bhante. 
-- Tadāhārasambhavan-ti bhikkhave passathāti. 
-- Evambhante. 
-- Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhamman-ti bhikkhave passathāti. 
-- Evam-bhante. 
-- Bhūtamidaṃ no-ssūti bhikkhave kaṅkhāto uppajjati vicikicchā ti. 
-- Evam-bhante. 
-- Tadāhārasambhavaṃ no-ssūti bhikkhave kaṅkhāto uppajjati vicikicchā ti. 
-- Evam-bhante. 
-- Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammaṃ no-ssūti kaṅkhāto uppajjati vicikicchā ti. 
-- Evam-bhante. 
-- Bhūtam-idan-ti bhikkhave yathābhūtaṃ sammappaññāya passato yā vicikicchā sā pahīyatīti. 
-- Evam-bhante. 
-- Tadāhārasambhavan-ti bhikkhave yathābhūtaṃ sammappaññāya passato yā vicikicchā sā pahīyatīti. 
-- Evam-bhante. 
-- Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhamman-ti bhikkhave yathābhūtaṃ sammappaññāya passato yā vicikicchā sā pahīyatīti. 
-- Evam-bhante. 
-- Bhūtam-idan-ti bhikkhave iti pi vo ettha nivicikicchā ti. 
-- Evam-bhante. 
-- Tadāhārasambhavan-ti bhikkhave iti pi vo ettha nivicikicchā ti. 
-- Evambhante. 
-- Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhamman-ti bhikkhave iti pi vo ettha nivicikicchā ti. 
-- Evambhante. 
-- Bhūtam-idan-ti bhikkhave yathābhūtaṃ sammappaññāya sudiṭṭhan-ti.- Evam-bhante. 
-- Tadāhārasambhavan-ti bhikkhave yathābhūtaṃ sammappaññāya sudiṭṭhanti. 
-- Evam-bhante. 
-- Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhamman-ti bhikkhave yathābhūtaṃ sammappaññāya sudiṭṭhan-ti. 
-- Evam-bhante. 
-- Imaṃ ce tumhe bhikkhave diṭṭhiṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ allīyetha kelāyetha dhanāyetha mamāyetha, api nu tumhe bhikkhave kullūpamaṃ dhammaṃ desitaṃ ājāneyyātha nittharaṇatthāya no gahaṇatthāyāti. 
-- No h’ etaṃ bhante. 
-- Imaṃ ce tumhe bhikkhave diṭṭhiṃ evaṃ parisuddhaṃ evaṃ pariyo-(261)dātaṃ na allīyetha na kelāyetha na dhanāyetha na mamāyetha, api nu tumhe bhikkhave kullūpamaṃ dhammaṃ desitaṃ ājāneyyātha nittharaṇatthāya no gahaṇatthāyāti. 
-- Evaṃ-bhante. 
Cattāro ’me bhikkhave āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya, katame cattāro: kabaḷiṃkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ. 
Ime ca bhikkhave cattāro āhārā kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā: 
ime cattāro āhārā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā. 
Taṇhā cāyaṃ bhikkhave kiṃnidānā k. k. 
kiṃpabhavā: taṇhā vedanānidānā v. v. vedanāpabhavā. 
Vedanā cāyaṃ bhikkhave kiṃnidānā k. k. kiṃpabhavā: vedanā phassanidānā ph. ph. phassapabhavā. 
Phasso cāyaṃ bhikkhave kiṃnidāno k. k. kimpabhavo: phasso saḷāyatananidāno s. s. saḷāyatanapabhavo. 
Saḷāyatanañ-c’ idaṃ bhikkhave kiṃnidānaṃ k. k. kiṃpabhavaṃ: saḷāyatanaṃ nāmarūpanidānaṃ n. n. nāmarūpapabhavaṃ. 
Nāmarūpañ-c’ idaṃ bhikkhave kiṃnidānaṃ k. k. kiṃpabhavaṃ: nāmarūpaṃ viññāṇanidānaṃ v. v. viññāṇapabhavaṃ. 
Viññāṇañ-c’ idaṃ bhikkhave kiṃnidānaṃ k. k. kiṃpabhavaṃ: viññāṇaṃ saṅkhāranidānaṃ s. s. 
saṅkhārapabhavaṃ. 
Saṅkhārā c’ ime bhikkhave kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā: saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā. 
Iti kho bhikkhave avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, evam-etassa kevalassa dukkhakkhandhassa samudayo hoti. 
Jātipaccayā jarāmaraṇan-ti iti kho pan’ etaṃ vuttaṃ; 
jātipaccayā nu kho bhikkhave jarāmaraṇaṃ no vā, kathaṃ vā ettha hotīti. 
-- Jātipaccayā bhante jarāmaraṇaṃ, evaṃ no ettha hoti: jātipaccayā jarāmaraṇan-ti. 
-- Bhavapaccayā jātīti iti kho pan’ etaṃ vuttaṃ; bhavapaccayā nu kho bhikkhave jāti no vā, kathaṃ vā ettha hotīti. 
-- Bhavapaccayā (262) bhante jāti, evaṃ no ettha hoti: bhavapaccayā jātīti. 
-- Upādānapaccayā bhavo ti iti kho pan’ etaṃ vuttaṃ; upādānapaccayā nu kho bhikkhave bhavo no vā, kathaṃ vā ettha hotīti. 
-- Upādānapaccayā bhante bhavo, evaṃ no ettha hoti: upādānapaccayā bhavo ti. 
-- Taṇhāpaccayā upādānan-ti iti kho pan’ etaṃ vuttaṃ; taṇhāpaccayā nu kho bhikkhave upādānaṃ no vā, kathaṃ vā ettha hotīti. 
-- Taṇhāpaccayā bhante upādānaṃ, evaṃ no ettha hoti: taṇhāpaccayā upādānan-ti. 
-- Vedanāpaccayā taṇhā ti iti kho pan’ etaṃ vuttaṃ; vedanāpaccayā nu kho bhikkhave taṇhā no vā, kathaṃ vā ettha hotīti. 
-- Vedanāpaccayā bhante taṇhā, evaṃ no ettha hoti: vedanāpaccayā taṇhā ti. 
-- Phassapaccayā vedanā ti iti kho pan’ etaṃ vuttaṃ; phassapaccayā nu kho bhikkhave vedanā no vā, kathaṃ vā ettha hotīti. 
-- Phassapaccayā bhante vedanā, evaṃ no ettha hoti: phassapaccayā vedanā ti. 
-- Saḷāyatanapaccayā phasso ti iti kho pan’ etaṃ vuttaṃ; saḷāyatanapaccayā nu kho bhikkhave phasso no vā, kathaṃ vā ettha hotīti. 
-- Saḷāyatanapaccayā bhante phasso, evaṃ no ettha hoti: saḷāyatanapaccayā phasso ti. 
-- Nāmarūpapaccayā saḷāyatanan-ti iti kho pan’ etaṃ vuttaṃ; nāmarūpapaccayā nu kho bhikkhave saḷāyatanaṃ no vā, kathaṃ vā ettha hotīti. 
-- Nāmarūpapaccayā bhante saḷāyatanaṃ, evaṃ no ettha hoti. 
-- nāmarūpapaccayā saḷāyatanan-ti. 
-- Viññāṇapaccayā nāmarūpan-ti iti kho pan’ etaṃ vuttaṃ; viññāṇapaccayā nu kho bhikkhave nāmarūpaṃ no vā, kathaṃ vā ettha hotīti. 
-- Viññāṇapaccayā bhante nāmarūpaṃ, evaṃ no ettha hoti: viññāṇapaccayā nāmarūpanti. 
-- Saṅkhārapaccayā viññāṇan-ti iti kho pan’ etaṃ vuttaṃ; saṅkhārapaccayā nu kho bhikkhave viññāṇaṃ no vā, kathaṃ vā ettha hotīti. 
-- Saṅkhārapaccayā bhante viññāṇaṃ, evaṃ no ettha hoti: saṅkhārapaccayā viññāṇan-ti. 
-- Avijjāpaccayā saṅkhārā ti iti kho pan’ etaṃ vuttaṃ; avijjāpaccayā nu kho bhikkhave saṅkhārā no vā, kathaṃ vā ettha hotīti. 
-- Avijjāpaccayā bhante saṅkhārā, evaṃ no ettha hoti: 
avijjāpaccayā saṅkhārā ti. 
Sādhu bhikkhave. 
Iti kho bhikkhave tumhe pi evaṃ vadetha aham-pi evaṃ vadāmi: [Iti] imasmiṃ sati idaṃ hoti, 
(263) imass’ uppādā idaṃ uppajjati, yadidaṃ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ. 
viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, evam-etassa kevalassa dukkhakkhandhassa samudayo hoti. 
Avijjāya tv-eva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evam-etassa kevalassa dukkhakkhandhassa nirodho hoti. 
Jātinirodhā jarāmaraṇanirodho ti iti kho pan’ etaṃ vuttaṃ; jātinirodhā nu kho bhikkhave jarāmaraṇanirodho no vā, kathaṃ vā ettha hotīti. 
-- Jātinirodhā bhante jarāmaraṇanirodho, evaṃ no ettha hoti: jātinirodhā jarāmarananirodho ti. 
-- Bhavanirodhā jātinirodho ti iti kho pan’ etaṃ vuttaṃ; 
bhavanirodhā nu kho bhikkhave jātinirodho no vā, kathaṃ vā ettha hotīti. 
-- Bhavanirodhā bhante jātinirodho, evaṃ no ettha hoti: bhavanirodhā jātinirodho ti. 
-- Upādānanirodhā bhavanirodho ti iti kho pan’ etaṃ vuttaṃ; upādānanirodhā nu kho bhikkhave bhavanirodho no vā, kathaṃ vā ettha hotīti. 
-- Upādānanirodhā bhante bhavanirodho, evaṃ no ettha hoti: upādānanirodhā bhavanirodho ti. 
-- Taṇhānirodhā upādānanirodho ti iti kho pan’ etaṃ vuttaṃ; taṇhānirodhā nu kho bhikkhave upādānanirodho no vā, kathaṃ vā ettha hotīti. 
-- Taṇhānirodhā bhante upādānanirodho, evaṃ no ettha hoti: taṇhānirodhā upādānanirodho ti. 
-- Vedanānirodhā taṇhānirodho ti iti kho pan’ etaṃ vuttaṃ; vedanānirodhā nu kho bhikkhave taṇhānirodho no vā, kathaṃ vā ettha hotīti. 
-- Vedanānirodhā bhante taṇhānirodho, evaṃ no ettha hoti: vedanānirodhā taṇhānirodho ti. 
-- Phassanirodhā vedanānirodho ti iti kho pan’ etaṃ vuttaṃ; phassa-(264)nirodhā nu kho bhikkhave vedanānirodho no vā, kathaṃ vā ettha hotīti. 
-- Phassanirodhā bhante vedanānirodho, evaṃ no ettha hoti: phassanirodhā vedanānirodho ti. 
-- Saḷāyatananirodhā phassanirodho ti iti kho pan’ etaṃ vuttaṃ; saḷāyatananirodhā nu kho bhikkhave phassanirodho no vā, kathaṃ vā ettha hotīti. 
-- Saḷāyatananirodhā bhante phassanirodho, evaṃ no ettha hoti: saḷāyatananirodhā phassanirodho ti. 
-- Nāmarūpanirodhā saḷāyatananirodho ti iti kho pan’ etaṃ vuttaṃ; nāmarūpanirodhā nu kho bhikkhave saḷāyatananirodho no vā, kathaṃ vā ettha hotīti. 
-- Nāmarūpanirodhā bhante saḷāyatananirodho, evaṃ no ettha hoti: nāmarūpanirodhā saḷāyatananirodho ti. 
-- Viññāṇanirodhā nāmarūpanirodho ti iti kho pan’ etaṃ vuttaṃ; viññāṇanirodhā nu kho bhikkhave nāmarūpanirodho no vā, kathaṃ vā ettha hotīti. 
-- Viññāṇanirodhā bhante nāmarūpanirodho, evaṃ no ettha hoti: viññāṇanirodhā nāmarūpanirodho ti. 
-- Saṅkhāranirodhā viññāṇanirodho ti iti kho pan’ etaṃ vuttaṃ, saṅkhāranirodhā nu kho bhikkhave viññāṇanirodho no vā, kathaṃ vā ettha hotīti. 
-- Saṅkhāranirodhā bhante viññāṇanirodho, evaṃ no ettha hoti: saṅkhāranirodhā viññāṇanirodho ti. 
-- Avijjānirodhā saṅkhāranirodho ti iti kho pan’ etaṃ vuttaṃ; avijjānirodhā nu kho bhikkhave saṅkhāranirodho no vā, kathaṃ vā ettha hotīti. 
-- Avijjānirodhā bhante saṅkhāranirodho, evaṃ no ettha hoti: avijjānirodhā saṅkhāranirodho ti. 
Sādhu bhikkhave. 
Iti kho bhikkhave tumhe pi evaṃ vadetha aham-pi evaṃ vadāmi: 
Imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati, yadidaṃ avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evam-etassa kevalassa dukkhakkhandhassa nirodho hoti. 
Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā (265) pubbantaṃ vā paṭidhāveyyātha: ahesumha nu kho mayaṃ atītam-addhānaṃ, na nu kho ahesumha atītam-addhānaṃ, kin-nu kho ahesumha atītam-addhānaṃ, kathan-nu kho ahesumha atītam-addhānaṃ, kiṃ hutvā kiṃ ahesumha nu kho mayaṃ atītam-addhānan-ti. 
-- No h’ etaṃ bhante. 
-- Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā aparantaṃ vā ādhāveyyātha: 
Bhavissāma nu kho mayaṃ anāgatam-addhānaṃ, na nu kho bhavissāma anāgatam-addhānaṃ, kin-nu kho bhavissāma anāgatam-addhānaṃ, kathannu kho bhavissāma anāgatam-addhānaṃ, kiṃ hutvā kiṃ bhavissāma nu kho mayaṃ anāgatam-addhānan-ti. 
-- No h’ 
etaṃ bhante. 
-- Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā etarahi vā paccuppannam-addhānaṃ ajjhattaṃ kathaṃkathī assatha: 
Ahan-nu kho ’smi, no nu kho ’smi, kin-nu kho ’smi, kathan-nu kho ’smi, ayaṃ nu kho satto kuto āgato, so kuhiṃgāmī bhavissatīti. 
-- No h’ etaṃ bhante. 
-- Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā evaṃ vadeyyātha: 
Satthā no garu, satthugāravena ca mayaṃ vademāti. 
-- No h’ etaṃ bhante. 
-- Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā evaṃ vadeyyātha: 
Samaṇo no evam-āha samaṇā ca, na ca mayaṃ evaṃ vademāti. 
-- No h’ etaṃ bhante. 
-- Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā aññaṃ satthāraṃ uddiseyyāthāti. 
-- No h’ 
etaṃ bhante. 
-- Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā yāni tāni puthusamaṇabrāhmaṇānaṃ vatakotūhalamaṅgalāni tāni sārato paccāgaccheyyāthāti. 
-- No h’ etaṃ bhante. 
-- Nanu bhikkhave yad-eva tumhākaṃ sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tad-eva tumhe vadethāti. 
-- Evam-bhante. 
-- Sādhu bhikkhave. 
Upanītā kho me tumhe bhikkhave iminā sandiṭṭhikena dhammena akālikena ehipassikena opanayikena paccattaṃ veditabbena viññūhi. 
Sandiṭṭhiko ayaṃ bhikkhave dhammo akāliko ehipassiko opanayiko paccattam veditabbo viññūhīti iti yan-tam vuttaṃ idam-etaṃ paṭicca vuttaṃ. 
Tiṇṇaṃ kho pana bhikkhave sannipātā gabbhassāvakkanti hoti: 
Idha mātāpitaro ca sannipatitā honti, mātā ca na utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, n’ eva tāva gab-(266)bhassāvakkanti hoti. 
Idha mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, n’ 
eva tāva gabbhassāvakkhanti hoti. 
Yato ca kho bhikkhave mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti, evaṃ tiṇṇaṃ sannipātā gabbhassāvakkanti hoti. 
Tam-enaṃ bhikkhave mātā nava vā dasa vā māse gabbhaṃ kucchinā pariharati mahatā saṃsayena garum-bhāraṃ. 
Tam-enaṃ bhikkhave mātā navannaṃ vā dasannaṃ vā māsānaṃ accayena vijāyati mahatā saṃsayena garum-bhāraṃ. 
Tam-enaṃ jātaṃ samānaṃ sakena lohitena poseti. 
Lohitaṃ h’ etaṃ bhikkhave ariyassa vinaye yadidaṃ mātuthaññaṃ. 
Sa kho so bhikkhave kumāro vuddhim-anvāya indriyānaṃ paripākam-anvāya yāni tāni kumārakānaṃ kīḷāpanakāni tehi kīḷati, seyyathīdaṃ vaṅkakaṃ ghaṭikaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ. 
Sa kho so bhikkhave kumāro vuddhim-anvāya indriyānaṃ paripākam-anvāya pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti, cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, sotaviññeyyehi saddehi -- ghānaviññeyyehi gandhehi -- jivhāviññeyyehi rasehi -- kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. 
So cakkhunā rūpaṃ disvā piyarūpe rūpe sārajjati, appiyarūpe rūpe byāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañ-ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ na-ppajānāti yatth’ assa te pāpakā akusalā dhammā aparisesā nirujjhanti. 
So evaṃ anurodhavirodhaṃ samāpanno yaṃ kañci vedanaṃ vedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhati. 
Tassa taṃ vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī, yā vedanāsu nandī tad-upādānaṃ, tass’ upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, evam-etassa kevalassa dukkhakkhandhassa samudayo hoti. 
Sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā -- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ phusitvā -- manasā dhammaṃ viññāya piyarūpe (267) dhamme sārajjati, appiyarūpe dhamme byāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañ-ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ na-ppajānāti yatth’ assa te pāpakā akusalā dhammā aparisesā nirujjhanti. 
So evaṃ anurodhavirodhaṃ samāpanno yaṃ kañci vedanaṃ vedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhati. 
Tassa taṃ vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī, yā vedanāsu nandī tad-upādānaṃ, tass’ upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhakkhandhassa samudayo hoti. 
Idha bhikkhave Tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. 
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. 
So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. 
Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. 
So taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati. 
So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: 
Sambādho gharāvāso rajāpatho, abbhokāso pabbajjā; na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ; yan-nūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan-ti. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya, appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. 
So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. 
Adinnādānaṃ pahāya adinnādānā (268) paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. 
Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī, virato methunā gāmadhammā. 
Musāvādaṃ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. 
Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. 
Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti. 
Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. 
So bījagāmabhūtagāmasamāramohā paṭivirato hoti. 
Ekabhattiko hoti rattūparato, virato vikālabhojanā. 
Nacca-gīta-vāditavisūkadassanā paṭivirato hoti. 
Mālā-gandha-vilepana-dhāraṇamaṇḍana-vibhūsanaṭṭhānā paṭivirato hoti. 
Uccāsayana-mahāsayanā paṭivirato hoti. 
Jātarūparajatapaṭiggahaṇā paṭivirato hoti. 
Āmakadhaññapaṭiggahaṇā paṭivirato hoti. 
Āmakamaṃsapaṭiggahaṇā paṭivirato hoti. 
Itthikumārikapaṭiggahaṇā paṭivirato hoti. 
Dāsidāsapaṭiggahaṇā paṭivirato hoti. 
Ajeḷakapaṭiggahaṇā paṭivirato hoti. 
Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. 
Hatthi-gavāssa-vaḷavāpaṭiggahaṇā paṭivirato hoti. 
Khettavatthupaṭiggahaṇā paṭivirato hoti. 
Dūteyyapahiṇagamanānuyogā paṭivirato hoti. 
Kayavikkayā paṭivirato hoti. 
Tulākūṭa-kaṃsakūṭa-mānakūṭā paṭivirato hoti. 
Ukkoṭana-vañcana-nikati-sāciyogā paṭivirato hoti Chedana-vadhabandhana-viparāmosa-ālopa-sahasākārā paṭivirato hoti. 
So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen’ eva pakkamati samādāy’ eva pakkamati. 
Seyyathā pi nāma pakkhī sakuṇo yena yan’ eva ḍeti sapattabhāro va ḍeti, evam-evaṃ bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena, yena yen’ eva pakkamati samādāy’ eva pakkamati. 
So iminā (269) ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. 
So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇam-enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. 
Sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā -- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ phusitvā -- manasā dhammaṃ viññāya na nimittaggāhī hoti nāmubyañjanaggāhī; yatvādhikaraṇam-enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. 
So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. 
So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. 
So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. 
So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. 
So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti; byāpādapadosaṃ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti; thīnamiddhaṃ pahāya vigatathīnamiddho viharati, ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti; uddhaccakukkuccaṃ pahāya anuddhato viharati, ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti; vicikicchaṃ pahāya tiṇṇavicikiccho viharati, akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti. 
(270) So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
Puna ca paraṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ --pe-- tatiyaṃ jhānaṃ 
-- catutthaṃ jhānaṃ upasampajja viharati. 
So cakkhunā rūpaṃ disvā piyarūpe rūpe na sārajjati, appiyarūpe rūpe na byāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañ-ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatth’ assa te pāpakā akusalā dhammā aparisesā nirujjhanti. 
So evaṃ anurodhavirodhavippahīno yaṃ kañci vedanaṃ vedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. 
Tassa taṃ vedanaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati, tassa nandīnirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evam-etassa kevalassa dukkhakkhandhassa nirodho hoti. 
Sotena saddaṃ sutvā -- ghānena gandhaṃ ghāyitvā -- jivhāya rasaṃ sāyitvā 
-- kāyena phoṭṭhabbaṃ phusitvā -- manasā dhammaṃ viññāya piyarūpe dhamme na sārajjati, appiyarūpe dhamme na byāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañ-ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatth’ assa te pāpakā akusalā dhammā aparisesā nirujjhanti. 
So evaṃ anurodhavirodhavippahīno yaṃ kañci vedanaṃ vedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. 
Tassa taṃ vedanaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati, tassa nandīnirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evam-etassa kevalassa dukkhakkhandhassa nirodho hoti. 
Imaṃ kho me tumhe bhikkhave saṅkhittena taṇhāsaṅkhayavimuttiṃ dhāretha, Sātiṃ pana (271) bhikkhuṃ kevaṭṭaputtaṃ mahātaṇhājāla-taṇhāsaṅghāṭapaṭimukkan-ti. 
idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
MAHĀTAṆHĀSAṄKHAYASUTTAṂ AṬṬHAMAṂ. 
39. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Aṅgesu viharati; Assapuraṃ nāma Aṅgānaṃ nigamo. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Samaṇā samaṇā ti vo bhikkhave jano sañjānāti, tumhe ca pana: ke tumhe ti puṭṭhā samānā: samaṇ’ amhāti paṭijānātha. 
Tesaṃ vo bhikkhave evaṃsamaññānaṃ sataṃ evaṃpaṭiññānaṃ sataṃ: 
Ye dhammā samaṇakaraṇā ca brāhmaṇakaraṇā ca te dhamme samādāya vattissāma, evan-no ayaṃ amhākaṃ samaññā ca saccā bhavissati paṭiññā ca bhūtā, yesañ-ca mayaṃ cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhāraṃ paribhuñjāma tesan-te kārā amhesu mahapphalā bhavissanti mahānisaṃsā, amhākañ-c’ evāyaṃ pabbajjā avañjhā bhavissati saphalā sa-udrayā ti evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Katame ca bhikkhave dhammā samaṇakaraṇā ca brāhmaṇakaraṇā ca: 
Hirottappena samannāgatā bhavissāmāti evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Siyā kho pana bhikkhave tumhākaṃ evam-assa: 
Hirottappen’ amha samannāgatā; alam-ettāvatā katam-ettavatā, anuppatto no sāmaññattho, na-tthi no kiñci uttariṃ karaṇīyan-ti tāvataken’ eva tuṭṭhiṃ āpajjeyyātha. 
Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye. 
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: 
Parisuddho no (272) kāyasamācāro bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca, tāya ca pana parisuddhakāyasamācāratāya n’ ev’ attān’ ukkaṃsissāma na paraṃ vambhissāmāti evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Siyā kho pana bhikkhave tumhākaṃ evam-assa: 
Hirottappen’ amha samannāgatā, parisuddho no kāyasamācāro; alam-ettāvatā katam-ettāvatā, anuppatto no sāmaññattho, na-tthi no kiñci uttariṃ karaṇīyan-ti tāvataken’ eva tuṭṭhiṃ āpajjeyyātha. 
Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye. 
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: 
Parisuddho no vacīsamācāro bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca, tāya ca pana parisuddhavacīsamācāratāya n’ ev’ attān’ ukkaṃsissāma na paraṃ vambhissāmāti evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Siyā kho pana bhikkhave tumhākaṃ evam-assa: 
Hirottappen’ amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro; alamettāvatā . . . tāvataken’ eva tuṭṭhiṃ āpajjeyyātha. 
Ārocayāmi vo bhikkhave . . . sati uttariṃ karaṇīye. 
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: 
Parisuddho no manosamācāro bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca, tāya ca pana parisuddhamanosamācāratāya n’ ev’ attān’ ukkaṃsissāma na paraṃ vambhissāmāti evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Siyā kho pana bhikkhave tumhākaṃ evam-assa: 
Hirottappen’ amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro; alam-ettāvatā . . . tāvataken’ eva tuṭṭhiṃ āpajjeyyātha. 
Ārocayāmi vo bhikkhave . . . sati uttariṃ karaṇīye. 
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: 
Parisuddho no ājīvo bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca, tāya ca pana parisuddhājīvatāya n’ ev’ attān’ ukkaṃsissāma na paraṃ vambhissāmāti evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Siyā kho pana bhikkhave tumhākaṃ evam-assa: 
Hirottappen’ amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo; 
(273) alam-ettāvatā . . . tāvataken’ eva tuṭṭhiṃ āpajjeyyātha. 
Ārocayāmi vo bhikkhave . . . sati uttariṃ karaṇīye. 
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: 
Indriyesu guttadvārā bhavissāma, cakkhunā rūpaṃ disvā na nimittaggāhī nānubyañjanaggāhī, yatvādhikaraṇam-enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjissāma, rakkhissāma cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjissāma. 
Sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā -- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ phusitvā 
-- manasā dhammaṃ viññāya na nimittaggāhī nānubyañjanaggāhī, yatvādhikaraṇam-enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjissāma, rakkhissāma manindriyaṃ, manindriye saṃvaraṃ āpajjissāmāti evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Siyā kho pana bhikkhave tumhākaṃ evam-assa: 
Hirottappen’ amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesu ’mha guttadvārā; alam-ettāvatā . . . tāvataken’ eva tuṭṭhiṃ āpajjeyyātha. 
Ārocayāmi vo bhikkhave . . . sati uttariṃ karaṇīye. 
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: 
Bhojane mattaññuno bhavissāma, paṭisaṅkhā yoniso āhāraṃ āhārissāma, n’ eva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvad-eva imassa kāyassa ṭhitiyā yāpanāya, vihiṃsūparatiyā brahmacariyānuggahāya: iti purāṇañ-ca vedanaṃ paṭihaṅkhāmi navañ-ca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Siyā kho pana bhikkhave tumhākaṃ evam-assa: 
Hirottappen’ amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesu ’mha guttadvārā, bhojane mattaññuno; alam-ettāvatā . . . tāvataken’ eva tuṭṭhiṃ āpajjeyyātha. 
Ārocayāmi vo bhikkhave . . . sati uttariṃ karaṇīye. 
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: 
Jāgariyaṃ anuyuttā bhavissāma, divasaṃ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodhessāma, rattiyā paṭhamaṃ yāmaṃ (274) caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodhessāma, rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappessāma pāde pādaṃ accādhāya satā sampajānā uṭṭhānasaññaṃ manasikaritvā, rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodhessāmāti evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Siyā kho pana bhikkhave tumhākaṃ evam-assa: 
Hirottappen’ amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesu ’mha guttadvārā, bhojane mattaññuno, jāgariyaṃ anuyuttā; alam-ettāvatā . . . tāvataken’ eva tuṭṭhiṃ āpajjeyyātha. 
Ārocayāmi vo bhikkhave . . . sati uttariṃ karaṇīye. 
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: 
Satisampajaññena samannāgatā bhavissāma, abhikkante paṭikkante sampajānakārī, ālokite vilokite sampajānakārī, samiñjite pasārite sampajānakārī, saṅghāṭipattacīvaradhāraṇe sampajānakārī, asite pīte khāyite sāyite sampajānakārī, uccārapassāvakamme sampajānakārī, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī ti evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Siyā kho pana bhikkhave tumhākaṃ evam-assa: 
Hirottappen’ amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesu ’mha guttadvārā, bhojane mattaññuno, jāgariyaṃ anuyuttā, satisampajaññena samannāgatā; 
alam-ettāvatā katam-ettāvatā, anuppatto no sāmaññattho, na-tthi no kiñci uttariṃ karaṇīyan-ti tāvataken’ eva tuṭṭhiṃ āpajjeyyātha. 
Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye. 
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: 
Idha bhikkhave bhikkhu vivittaṃ senāsanaṃ bhajati, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ; so pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. 
So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. 
Byāpādapadosaṃ pahāya abyāpannacitto viharati, sabbapāṇa-(275)bhūtahitānukampī byāpādapadosā cittaṃ parisodheti. 
Thīnamiddhaṃ pahāya vigatathīnamiddho viharati, ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti. 
Uddhaccakukkuccaṃ pahāya anuddhato viharati. 
ajjhattaṃ. vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti. 
Vicikicchaṃ pahāya tiṇṇavicikiccho viharati, akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti. 
Seyyathā pi bhikkhave puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantikareyya, siyā c’ assa uttariṃ avasiṭṭhaṃ dārābharaṇāya; tassa evam-assa: 
Ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ, tassa me te kammantā samijjhiṃsu, so ahaṃ yāni ca porāṇāni iṇamūlāni tāni ca byantiakāsiṃ, atthi ca me uttariṃ avasiṭṭhaṃ dārābharaṇāyāti. 
So tatonidānaṃ labhetha pāmujjaṃ, adhigacche somanassaṃ. 
Seyyathā pi bhikkhave puriso ābādhiko assa dukkhito bāḷhagilāno, bhattañ-c’ assa na-cchādeyya, na c’ assa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañ-c’ assa chādeyya, siyā c’ 
assa kāye balamattā; tassa evam-assa: 
Ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno, bhattañ-ca me nacchādesi, na ca me āsi kāye balamattā; so mhi etarahi tamhā ābādhā mutto, bhattañ-ca me chādeti, atthi ca me kāye balamattā ti. So tatonidānaṃ labhetha pāmujjaṃ, adhigacche somanassaṃ. 
Seyyathā pi bhikkhave puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanā mucceyya sotthinā abyayena, na c’ assa kiñci bhogānaṃ vayo; tassa evam-assa: 
Ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ, so ’mhi etarahi tamhā bandhanā mutto sotthinā abyayena, na-tthi ca me kiñci bhogānaṃ vayo ti. So tatonidānaṃ labhetha pāmujjaṃ, adhigacche somanassaṃ. 
Seyyathā pi bhikkhave puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo; tassa evam-assa: 
Ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo, so ’mhi etarahi tamhā dāsabyā mutto attādhīno (276) aparādhīno bhujisso yenakāmaṅgamo ti. So tatonidānaṃ labhetha pāmujjaṃ, adhigacche somanassaṃ. 
Seyyathā pi bhikkhave puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya, so aparena samayena tamhā kantārā nitthareyya sotthinā abyayena, na c’ assa kiñci bhogānaṃ vayo; 
tassa evam-assa: 
Ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ, so ’mhi etarahi tamhā kantārā nitthiṇṇo sotthinā abyayena, na-tthi ca me kiñci bhogānaṃ vayo ti. So tatonidānaṃ labhetha pāmujjaṃ, adhigacche somanassaṃ. 
Evam-eva kho bhikkhave bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ ime pañca nīvaraṇe appahīne attani samanupassati. 
Seyyathā pi bhikkhave ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ evam-evaṃ bhikkhu ime pañca nīvaraṇe pahīne attani samanupassati. 
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
So imam-eva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphutaṃ hoti. 
Seyyathā pi bhikkhave dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle nahāniyacuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya, sā ’ssa nahāniyapiṇḍi snehānugatā snehaparetā, santarabāhirā phuṭā snehena, na ca paggharaṇī; evam-eva kho bhikkhave bhikkhu imam-eva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphutaṃ hoti. 
Puna ca paraṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. 
So imam-eva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphutaṃ hoti. 
Seyyathā pi bhikkhave udakarahado ubbhi-(277)dodako, tassa n’ ev’ assa puratthimāya disāya udakass’ āyamukhaṃ, na pacchimāya disāya udakass’ āyamukhaṃ, na uttarāya disāya udakass’ āyamukhaṃ, na dakkhiṇāya disāya udakass’ āyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ anuppaveccheyya; atha kho tamhā va udakarahadā sītā vāridhārā ubbhijjitvā tam-eva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphutaṃ assa; 
evam-eva kho bhikkhave bhikkhu imam-eva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphutaṃ hoti. 
Puna ca paraṃ bhikkhave bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaṃvedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati. 
So imam-eva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaṃ hoti. 
Seyyathā pi bhikkhave uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakā ’nuggatāni antonimuggaposīni, tāni yāva c’ aggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphuṭāni, nāssa kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphutaṃ assa; evam-eva kho bhikkhave bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaṃ hoti. 
Puna ca paraṃ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkham-asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. 
So imam-eva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaṃ hoti. 
Seyyathā pi bhikkhave puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbā-(278)vato kāyassa odātena vatthena apphutaṃ assa; evam-eva kho bhikkhave bhikkhu imam-eva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaṃ hoti. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. 
So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi, aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe, amutr’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ, tatra p’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. 
Seyyathā pi bhikkhave puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya, tamhā pi gāmā aññaṃ gāmaṃ gaccheyya, so tamhā gāmā sakaṃ yeva gāmaṃ paccāgaccheyya, tassa evam-assa: 
Ahaṃ kho sakamhā gāmā amuṃ gāmaṃ āgañchiṃ, tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ, evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ; 
tamhā pi gāmā amuṃ gāmaṃ āgañchiṃ, tatra pi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ, evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ, so ’mhi tamhā gāmā sakaṃ yeva gāmaṃ paccāgato ti; evameva kho bhikkhave bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekam-pi jātiṃ dve pi jātiyo --pe--. 
Iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. 
So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata (279) bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. 
Seyyathā p’ assu bhikkhave dve agārā sadvārā, tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehaṃ pavisante pi nikkhamante pi anusañcarante pi anuvicarante pi; evam-eva kho bhikkhave bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage --pe-- satte pajānāti. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. 
So: idaṃ dukkhan-ti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayo ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti; ime āsavā ti yathābhūtaṃ pajānāti, ayaṃ āsavasamudayo ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodho ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. 
Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati, vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
Seyyathā pi bhikkhave pabbatasaṅkhepe udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukam-pi sakkharakaṭhalam-pi macchagumbam-pi ca rantam-pi tiṭṭhantam-pi; tassa evam-assa: 
Ayaṃ kho udakarahado accho vippasanno anāvilo, tatr’ ime sippi-(280)sambukā pi sakkharakaṭhalā pi macchagumbā pi caranti pi tiṭṭhanti pīti; evam-eva kho bhikkhave bhikkhu: idaṃ dukkhan-ti yathābhūtaṃ pajānāti . . . ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. 
Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati, vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
Ayaṃ vuccati bhikkhave bhikkhu samaṇo iti pi, brāhmaṇo iti pi, nahātako iti pi, vedagū iti pi, sottiyo iti pi, ariyo iti pi, arahaṃ iti pi. Kathañ-ca bhikkhave bhikkhu samaṇo hoti: samitā ’ssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. 
Evaṃ kho bhikkhave bhikkhu samaṇo hoti. 
Kathañ-ca bhikkhave bhikkhu brāhmaṇo hoti: bāhitā ’ssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. 
Evaṃ kho bhikkhave bhikkhu brāhmaṇo hoti. 
Kathañ-ca bhikkhave bhikkhu nahātako hoti: nahātā ’ssa honti pāpakā akusalā dhammā s. p. s. d. āyatiṃ jātijarāmaraṇiyā. 
Evaṃ kho bhikkhave bhikkhu nahātako hoti. 
Kathañ-ca bhikkhave bhikkhu vedagū hoti: viditā ’ssa honti pāpakā akusalā dhammā s. p. s. d. āyatiṃ jātijarāmaraṇiyā. 
Evaṃ kho bhikkhave bhikkhu vedagū hoti. 
Kathañ-ca bhikkhave bhikkhu sottiyo hoti: 
nissutā ’ssa honti pāpakā akusalā dhammā s. p. s. d. āyatiṃ jātijarāmaraṇiyā. 
Evaṃ kho bhikkhave bhikkhu sottiyo hoti. 
Kathañ-ca bhikkhave bhikkhu ariyo hoti: ārakā ’ssa honti pāpakā akusalā dhammā s. p. s. d. āyatiṃ jātijarāmaraṇiyā. 
Evaṃ kho bhikkhave bhikkhu ariyo hoti. 
Kathañ-ca bhikkhave bhikkhu arahaṃ hoti: ārakā ’ssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. 
Evaṃ kho bhikkhave bhikkhu arahaṃ hotīti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
MAHĀASSAPURASUTTAṂ NAVAMAṂ. 
(281) 40. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Aṅgesu viharati; Assapuraṃ nāma Aṅgānaṃ nigamo. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Samaṇā samaṇā ti vo bhikkhave jano sañjānāti, tumhe ca pana: ke tumhe ti puṭṭhā samānā: samaṇ’ amhāti paṭijānātha. 
Tesaṃ vo bhikkhave evaṃsamaññānaṃ sataṃ evaṃpaṭiññānaṃ sattaṃ: 
Yā samaṇasāmīcipaṭipadā taṃ paṭipadaṃ paṭipajjissāma, evaṃ no ayaṃ amhākaṃ samaññā ca saccā bhavissati paṭiññā ca bhūtā, yesañ-ca mayaṃ cīvarapiṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhāraṃ paribhuñjāma tesan-te kārā amhesu mahapphalā bhavissanti mahānisaṃsā, amhākaṃ c’ evāyaṃ pabbajjā avañjhā bhavissati saphalā sa-udrayā ti evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Kathañ-ca bhikkhave bhikkhu na samaṇasāmīcipaṭipadaṃ paṭipanno hoti: 
Yassa kassaci bhikkhave bhikkhuno abhijjhālussa abhijjhā appahīnā hoti, byāpannacittassa byāpādo appahīno hoti, kodhanassa kodho appahīno hoti, upanāhissa upanāho appahīno hoti, makkhissa makkho appahīno hoti, paḷāsissa paḷāso appahīno hoti, issukissa issā appahīnā hoti, maccharissa macchariyaṃ appahīnaṃ hoti, saṭhassa sāṭheyyaṃ appahīnaṃ hoti, māyāvissa māyā appahīnā hoti, pāpicchassa pāpikā icchā appahīnā hoti, micchādiṭṭhissa micchādiṭṭhi appahīnā hoti, imesaṃ kho ahaṃ bhikkhave samaṇamalānaṃ samaṇadosānaṃ samaṇakasaṭānaṃ āpāyikānaṃ ṭhānānaṃ duggativedaniyānaṃ appahānā na samaṇasāmīcipaṭipadaṃ paṭipanno ti vadāmi. 
Seyyathā pi bhikkhave maṭajan-nāma āvudhajātaṃ ubhatodhāraṃ pītanisitaṃ, tad-assa saṅghāṭiyā sampārūtaṃ sampaliveṭhitaṃ, tathūpamāhaṃ bhikkhave imassa bhikkhuno pabbajjaṃ vadāmi. 
Nāhaṃ bhikkhave saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaṃ vadāmi. 
Nāhaṃ bhikkhave acelakassa acelakamattena sāmaññaṃ vadāmi. 
Nāhaṃ bhikkhave rajojallikassa rajojallikamattena s. v. Nāhaṃ bhikkhave udakorohakassa udakorohakamattena s. v. Nāhaṃ bhikkhave rukkhamūlikassa (282) rukkhamūlikamattena s. v. Nāhaṃ bhikkhave abbhokāsikassa abbhokāsikamattena s. v. Nāhaṃ bhikkhave ubbhaṭṭhakassa ubbhaṭṭhakamattena s. v. Nāhaṃ bhikkhave pariyāyabhattikassa pariyāyabhattikamattena s. v. Nāhaṃ bhikkhave mantajjhāyakassa mantajjhāyakamattena s. v. Nāhaṃ bhikkhave jaṭilakassa jaṭādhāraṇamattena sāmaññaṃ vadāmi. 
Saṅghāṭikassa ce bhikkhave saṅghāṭidhāraṇamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho p., upanāhissa upanāho p., makkhissa makkho p., paḷāsissa paḷāso p., issukissa issā p., maccharissa macchariyaṃ p., saṭhassa sāṭheyyaṃ p., māyāvissa māyā p., pāpicchassa pāpikā icchā p., micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tam-enaṃ mittāmaccā ñātisālohitā jātam-eva naṃ saṅghāṭikaṃ {kareyyuṃ} saṅghāṭikattam-eva samādapeyyuṃ: 
Ehi tvaṃ bhadramukha saṅghāṭiko hoti, saṅghāṭikassa te sato saṅghāṭidhāraṇamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho p., upanāhissa upanāho p., makkhissa makkho p., paḷāsissa paḷāso p., issukissa issā p., maccharissa macchariyaṃ p., saṭhassa sāṭheyyaṃ p., māyāvissa māyā p., pāpicchassa pāpikā icchā p., micchādiṭṭhikassa micchādiṭṭhi pahīyissatīti. 
Yasmā ca kho ahaṃ bhikkhave saṅghāṭikam-pi idh’ ekaccaṃ passāmi abhijjhāluṃ byāpannacittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāpicchaṃ micchādiṭṭhiṃ, tasmā na saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaṃ vadāmi. 
Acelakassa ce bhikkhave --pe-- rajojallikassa ce bhikkhave 
-- udakorohakassa ce bhikkhave -- rukkhamūlikassa ce bhikkhave -- abbhokāsikassa ce bhikkhave -- ubbhaṭṭhakassa ce bhikkhave -- pariyāyabhattikassa ce bhikkhave -- mantajjhāyakassa ce bhikkhave -- jaṭilakassa ce bhikkhave jaṭādhāraṇamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha --pe-- micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tam-enaṃ mittāmaccā ñātisālohitā jātam-eva naṃ jaṭilakaṃ kareyyuṃ jaṭilakattam-eva samādapeyyuṃ: 
Ehi tvaṃ bhadramukha jaṭilako hohi, jaṭilakassa te sato jaṭādhāraṇamattena abhijjhālussa abhijjhā pahīyissati. 
byāpanna-(283)cittassa byāpādo pahīyissati --pe-- micchādiṭṭhikassa micchādiṭṭhi pahīyissatīti. 
Yasmā ca kho ahaṃ bhikkhave jaṭilakam-pi idh’ ekaccaṃ passāmi abhijjhāluṃ byāpannacittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāpicchaṃ micchādiṭṭhiṃ, tasmā na jaṭilakassa jaṭādhāraṇamattena sāmaññaṃ vadāmi. 
Kathañ-ca bhikkhave bhikkhu samaṇasāmīcipaṭipadaṃ paṭipanno hoti: 
Yassa kassaci bhikkhave bhikkhuno abhijjhālussa abhijjhā pahīnā hoti, byāpannacittassa byāpādo pahīno hoti, kodhanassa kodho pahīno hoti, upanāhissa upanāho pahīno hoti, makkhissa makkho pahīno hoti, paḷāsissa paḷāso pahīno hoti, issukissa issā pahīnā hoti, maccharissa macchariyaṃ pahīnaṃ hoti, saṭhassa sāṭheyyaṃ pahīnaṃ hoti, māyāvissa māyā pahīnā hoti, pāpicchassa pāpikā icchā pahīnā hoti, micchādiṭṭhikassa micchādiṭṭhi pahīnā hoti, imesaṃ kho ahaṃ bhikkhave samaṇamalānaṃ samaṇadosānaṃ samaṇakasaṭānaṃ āpāyikānaṃ ṭhānānaṃ duggativedaniyānaṃ pahānā samaṇasāmīcipaṭipadaṃ paṭipanno ti vadāmi. 
So sabbehi imehi pāpakehi akusalehi dhammehi visuddhamattānaṃ samanupassati, vimuttam-attānaṃ samanupassati. 
Tassa sabbehi imehi pāpakehi akusalehi dhammehi visuddham-attānaṃ samanupassato vimuttam-attānaṃ samanupassato pāmujjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. 
So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. 
Karuṇāsahagatena cetasā --pe-- pharitvā viharati. 
Muditāsahagatena cetasā --pe-- pharitvā viharati. 
Upekhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. 
Seyyathā pi bhikkhave pokkharaṇī acchodakā sātodakā sītodakā setakā sūpatitthā ramaṇīyā; puratthi-(284)māya ce pi puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito, so taṃ pokkharaṇiṃ āgamma vineyya udakapipāsaṃ, vineyya ghammapariḷāhaṃ; pacchimāya ce pi disāya puriso āgaccheyya -- uttarāya ce pi disāya puriso āgaccheyya -- dakkhiṇāya ce pi disāya puriso āgaccheyya -- yato kuto ce pi naṃ puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito, so taṃ pokkharaṇiṃ āgamma vineyya udakapipāsaṃ, vineyya ghammapariḷāhaṃ; evam-eva kho bhikkhave khattiyakulā ce pi agārasmā anagāriyaṃ pabbajito hoti, so ca Tathāgatappaveditaṃ dhammavinayaṃ āgamma evaṃ mettaṃ karuṇaṃ muditaṃ upekhaṃ bhāvetvā labhati ajjhattaṃ vūpasamaṃ, ajjhattaṃ vūpasamā samaṇasāmīcipaṭipadaṃ paṭipanno ti vadāmi. 
Brāhmaṇakulā ce pi --pe-- vessakulā ce pi -- suddakulā ce pi -- yasmā kasmā ce pi kulā agārasmā anagāriyaṃ pabbajito hoti, so ca Tathāgatappaveditaṃ dhammavinayaṃ āgamma evaṃ mettaṃ karuṇaṃ muditaṃ upekhaṃ bhāvetvā labhati ajjhattaṃ vūpasamaṃ, ajjhattaṃ vūpasamā samaṇasāmīcipaṭipadaṃ paṭipanno ti vadāmi. 
Khattiyakulā ce pi agārasmā anagāriyaṃ pabbajito hoti, so ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, āsavānaṃ khayā samaṇo hoti. 
Brāhmaṇakulā ce pi -- vessakulā ce pi 
-- suddakulā ce pi -- yasmā kasmā ce pi kulā agārasmā anagāriyaṃ pabbajito hoti, so ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, āsavānaṃ khayā samaṇo hotīti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
CŪḶĀSSAPURASUTTAṂ DASAMAṂ. 
MAHĀYAMAKAVAGGO CATUTTHO. 
 
(285) 41. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena Sālā nāma Kosalānaṃ brāhmaṇagāmo tad-avasari. 
Assosuṃ kho Sāleyyakā brāhmaṇagahapatikā: 
Samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhim Sālaṃ anuppatto; taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: 
Iti pi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. 
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. 
So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. 
Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. 
Atha kho Sāleyyakā brāhmaṇagahapatikā yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā app-ekacce Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, app-ekacce Bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, app-ekacce yena Bhagavā ten’ añjalim-paṇāmetvā ekamantaṃ nisīdiṃsu, app-ekacce Bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu, app-ekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho Sāleyyakā brāhmaṇagahapatikā Bhagavantaṃ etad-avocuṃ: 
Ko nu kho bho Gotama hetu ko paccayo yena-m-idh’ ekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti; 
ko pana bho Gotama hetu ko paccayo yena-m-idh’ ekacce sattā kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti. 
-- Adhammacariyā-visamacariyāhetu kho gahapatayo evam-idh’ ekacce sattā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti; dhammacariyā-samacariyāhetu kho gahapatayo evam-idh’ ekacce sattā kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ (286) upapajjantīti. 
-- Na kho mayaṃ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānāma; sādhu no bhavaṅ-Gotamo tathā dhammaṃ desetu yathā mayaṃ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājāneyyāmāti. 
-- Tena hi gahapatayo suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. 
Evaṃ bho ti kho Sāleyyakā brāhmaṇagahapatikā Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Tividhaṃ kho gahapatayo kāyena adhammacariyā-visamacariyā hoti, catubbidhaṃ vācāya adhammacariyā-visamacariyā hoti, tividhaṃ manasā adhammacariyā-visamacariyā hoti. 
Kathañ-ca gahapatayo tividhaṃ kāyena adhammacariyā-visamacariyā hoti: 
Idha gahapatayo ekacco pāṇātipātī hoti luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu. 
Adinnādāyī kho pana hoti, yan-taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti. 
Kāmesu micchācārī kho pana hoti, yā tā māturakkhitā piturakkhitā [mātāpiturakkhitā] bhāturakkhitā bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā, antamaso mālāguṇaparikkhittā pi, tathārūpāsu cārittaṃ āpajjitā hoti. 
Evaṃ kho gahapatayo tividhaṃ kāyena adhammacariyā-visamacariyā hoti. 
Kathañ-ca gahapatayo catubbidhaṃ vācāya adhammacariyā-visamacariyā hoti: 
Idha gahapatayo ekacco musāvādī hoti, sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho: evaṃ bho purisa yaṃ jānāsi taṃ vadehīti, so ajānaṃ vā āha: jānāmīti, jānaṃ vā āha: na jānāmīti, apassaṃ vā āha: passāmīti, passaṃ vā āha: na passāmīti; iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti. 
Pisuṇāvāco kho pana hoti, ito sutvā amutra akkhātā imesaṃ bhedāya amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya, iti samaggānaṃ vā bhettā bhinnānaṃ vā anuppadātā, vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti. 
Pharusāvāco kho pana hoti, yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvatta-(287)nikā, tathārūpiṃ vācaṃ bhāsitā hoti. 
Samphappalāpī kho pana hoti, akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī, anidhānavatiṃ vācaṃ bhāsitā akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ. 
Evaṃ kho gahapatayo catubbidhaṃ vācāya adhammacariyā-visamacariyā hoti. 
Kathañ-ca gahapatayo tividhaṃ manasā adhammacariyā-visamacariyā hoti: 
Idha gahapatayo ekacco abhijjhālu hoti, yan-taṃ parassa paravittūpakaraṇaṃ taṃ abhijjhātā hoti: aho vata yaṃ parassa taṃ mama assāti. 
Byāpannacitto kho pana hoti paduṭṭhamanasaṅkappo: ime sattā haññantu vā vajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesuṃ iti vā ti. Micchādiṭṭhi kho pana hoti viparītadassano: na-tthi dinnaṃ na-tthi yiṭṭhaṃ na-tthi hutaṃ, na-tthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko na-tthi paro loko, na-tthi mātā na-tthi pitā na-tthi sattā opapātikā, na-tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaṃ parañ-ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. 
Evaṃ kho gahapatayo tividhaṃ manasā adhammacariyā-visamacariyā hoti. 
Evaṃ adhammacariyā-visamacariyāhetu kho gahapatayo evam-idh’ ekacce sattā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. 
Tividhaṃ kho gahapatayo kāyena dhammacariyā-samacariyā hoti, catubbidhaṃ vācāya dhammacariyā-samacariyā hoti, tividhaṃ manasā dhammacariyā-samacariyā hoti. 
Kathañ-ca gahapatayo tividhaṃ kāyena dhammacariyā-samacariyā hoti: 
Idha gahapatayo ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. 
Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, yan-taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ nādinnaṃ theyyasaṅkhātaṃ ādātā hoti. 
Kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti, yā tā māturakkhitā piturakkhitā [mātāpiturakkhitā] bhāturakkhitā bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā, antamaso mālāguṇaparikkhittā pi, tathārūpāsu na cārittaṃ āpajjitā hoti. 
Evaṃ kho gahapatayo tividhaṃ kāyena dhammacariyā-(288)samacariyā hoti. 
Kathañ-ca gahapatayo catubbidhaṃ vācāya dhammacariyā-samacariyā hoti: 
Idha gahapatayo ekacco musāvādaṃ pahāya musāvādā paṭivirato hoti, sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho: evaṃ bho purisa yaṃ jānāsi taṃ vadehīti, so ajānaṃ vā āha: na jānāmīti, jānaṃ vā āha: jānāmīti, apassaṃ vā āha: na passāmīti, passaṃ vā āha: passāmīti; iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti. 
Pisuṇaṃ vacaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. 
Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti. 
Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. 
Evaṃ kho gahapatayo catubbidhaṃ vācāya dhammacariyā-samacariyā hoti. 
Kathañ-ca gahapatayo tividhaṃ manasā dhammacariyā-samacariyā hoti: 
Idha gahapatayo ekacco anabhijjhālu hoti, yan-taṃ parassa paravittūpakaraṇaṃ taṃ nābhijjhātā hoti: aho vata yaṃ parassa taṃ mama assāti. 
Abyāpannacitto kho pana hoti appaduṭṭhamanasaṅkappo: ime sattā averā abyābajjhā anīghā sukhī attānaṃ pariharantūti. 
Sammādiṭṭhi kho pana hoti aviparītadassano: atthi dinnaṃ atthi yiṭṭhaṃ atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko atthi paro loko, atthi mātā atthi pitā atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaṃ parañ-ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. 
Evaṃ kho gahapatayo tividhaṃ manasā dhammacariyā-samacariyā hoti. 
Evaṃ dhammacariyāsamacariyāhetu kho gahapatayo evam-idh’ ekacce sattā kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. 
(289) Ākaṅkheyya ce gahapatayo dhammacārī samacārī: aho vatāhaṃ kāyassa bhedā param-maraṇā khattiyamahāsālānaṃ sahabyataṃ upapajjeyyan-ti, ṭhānaṃ kho pan’ etaṃ vijjati yaṃ so kāyassa bhedā param-maraṇā khattiyamahāsālānaṃ sahabyataṃ upapajjeyya; taṃ kissa hetu: tathā hi so dhammacārī samacārī. 
Ākaṅkheyya ce gahapatayo dhammacārī samacārī: aho vatāhaṃ kāyassa bhedā param-maraṇā brāhmaṇamahāsālānaṃ --pe-- gahapatimahāsālānaṃ sahabyataṃ upapajjeyyaṃ, ṭhānaṃ kho pan’ etaṃ vijjati yaṃ so kāyassa bhedā param-maraṇā gahapatimahāsālānaṃ sahabyataṃ upapajjeyya; taṃ kissa hetu: tathā hi so dhammacārī samacārī. 
Ākaṅkheyya ce gahapatayo dhammacārī samacārī: aho vatāhaṃ kāyassa bhedā param-maraṇā Cātummahārājikānaṃ devānaṃ --pe-- Tāvatiṃsānaṃ devānaṃ -- Yāmānaṃ devānaṃ -- Tusitānaṃ devānaṃ -- Nimmānaratīnaṃ devānaṃ -- Paranimmitavasavattīnaṃ devānaṃ 
-- Brahmakāyikānaṃ devānaṃ -- Ābhānaṃ devānaṃ -- Parittābhānaṃ devānaṃ -- Appamāṇābhānaṃ devānaṃ -- Ābhassarānaṃ devānaṃ -- Subhānaṃ devānaṃ -- Parittasubhānaṃ devānaṃ -- Appamāṇasubhānaṃ devānaṃ -- Subhakiṇṇānaṃ devānaṃ -- Vehapphalānaṃ devānaṃ -- Avihānaṃ devānaṃ -- Atappānaṃ devānaṃ -- Sudassānaṃ devānaṃ -- Sudassīnaṃ devānaṃ -- Akaniṭṭhānaṃ devānaṃ 
-- ākāsānañcāyatanūpagānaṃ devānaṃ -- Viññāṇañcāyatanūpagānaṃ devānaṃ -- ākiñcaññāyatanūpagānaṃ devānaṃ -- nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyyan-ti, ṭhānaṃ kho pan’ etaṃ vijjati yaṃ so kāyassa bhedā param-maraṇā nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyya; taṃ kissa hetu: tathā hi so dhammacārī samacārī. 
Ākaṅkheyya ce gahapatayo dhammacārī samacārī: aho vatāhaṃ āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyan-ti, ṭhānaṃ kho pan’ etaṃ vijjati yaṃ so āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya, taṃ kissa hetu: tathā hi so dhammacārī samacārī ti. 
(290) Evaṃ vutte Sāleyyakā brāhmaṇagahapatikā Bhagavantaṃ etad-avocuṃ: 
Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathā pi bho Gotama nikujjitaṃ va ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Ete mayaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāma dhammañ-ca bhikkhusaṅghañca. 
Upāsake no bhavaṅ-Gotamo dhāretu ajjatagge pāṇupete saraṇagate ti. 
SĀLEYYAKASUTTAṂ PAṬHAMAṂ. 
42. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena Verañjakā brāhmaṇagahapatikā Sāvatthiyaṃ paṭivasanti kenacid-eva karaṇīyena. 
Assosuṃ kho Verañjakā brāhmaṇagahapatikā: 
Samaṇo khalu kho Gotamo Sakyaputto Sakyakulā pabbajito Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme; taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: 
Iti pi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. 
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. 
So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. 
Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. 
Atha kho Verañjakā brāhmaṇagahapatikā yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā appekacce Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, appekacce Bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ (291) kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, appekacce yena Bhagavā ten’ añjalim-paṇāmetvā ekamantaṃ nisīdiṃsu, app-ekacce Bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu, app-ekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho Verañjakā brāhmaṇagahapatikā Bhagavantaṃ etad-avocuṃ: 
Ko nu kho bho Gotama hetu ko paccayo yena-m-idh’ ekacce sattā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti; ko pana bho Gotama hetu ko paccayo yena-m-idh’ ekacce sattā kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti. 
-- Adhammacariyā-visamacariyāhetu kho gahapatayo evam-idh’ ekacce sattā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti; dhammacariyā-samacariyāhetu kho gahapatayo evam-idh’ ekacce sattā kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti. 
-- Na kho mayaṃ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānāma; sādhu no bhavaṇGotamo tathā dhammaṃ desetu yathā mayaṃ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājāneyyāmāti. 
-- Tena hi gahapatayo suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. 
-- Evaṃ bho ti kho Verañjakā brāhmaṇagahapatikā Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Tividhaṃ kho gahapatayo kāyena adhammacārī visamacārī hoti, catubbidhaṃ vācāya . . . (repeat from p. 286 1.11 to p. 290 1.9; for adhammacariyā-visamacariyā hoti, for dhammacariyā-samacariyā hoti, and for Sāleyyakā substitute adhammacārī visamacārī hoti, dhammacārī samacārī hoti, and Verañjakā, respectively) . . . ajjatagge pāṇupete saraṇagate ti. 
VERAÑJAKASUTTAṂ DUTIYAṂ. 
(292) 43. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho āyasmā Mahākoṭṭhito sāyanhasamayaṃ patisallāṇā vuṭṭhito yen’ āyasmā Sāriputto ten’ upasaṅkami, upasaṅkamitvā āyasmatā Sāriputtena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Mahākoṭṭhito āyasmantaṃ Sāriputtaṃ etad-avoca: 
Duppañño duppañño ti āvuso vuccati. 
Kittāvatā nu kho āvuso duppañño ti vuccatīti. 
-- Na-ppajānāti nappajānātīti kho āvuso, tasmā duppañño ti vuccati, kiṃ nappajānāti: idaṃ dukkhan-ti na-ppajānāti, ayaṃ dukkhasamudayo ti na-ppajānāti, ayaṃ dukkhanirodho ti na-ppajānāti, ayaṃ dukkhanirodhagāminī paṭipadā ti na-ppajānāti. 
Na-ppajānāti na-ppajānātīti kho āvuso, tasmā duppañño ti vuccatīti. 
Sādh’ āvuso ti kho āyasmā Mahākoṭṭhito āyasmato Sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ Sāriputtaṃ uttariṃ pañhaṃ apucchi: 
Paññavā paññavā ti āvuso vuccati. 
Kittāvatā nu kho āvuso paññavā ti vuccatīti. 
-- Pajānāti pajānātīti kho āvuso, tasmā paññavā ti vuccati, kiñ-ca pajānāti: idaṃ dukkhan-ti pajānāti, ayaṃ dukkhasamudayo ti pajānāti, ayaṃ dukkhanirodho ti pajānāti, ayaṃ dukkhanirodhagāminī paṭipadā ti pajānāti. 
Pajānāti pajānātīti kho āvuso, tasmā paññavā ti vuccatīti. 
-- Viññāṇaṃ viññāṇan-ti āvuso vuccati. 
Kittāvatā nu kho āvuso viññāṇan-ti vuccatīti. 
-- Vijānāti vijānātīti kho āvuso, tasmā viññāṇan-ti vuccati, kiñ-ca vijānāti: sukhan-ti pi vijānāti, dukkhan-ti pi vijānāti, adukkhamasukhan-ti pi vijānāti. 
Vijānāti vijānātīti kho āvuso, tasmā viññāṇan-ti vuccatīti. 
-- Yā c’ āvuso paññā yañ-ca viññāṇaṃ ime dhammā saṃsaṭṭhā udāhu visaṃsaṭṭhā, labbhā ca pan’ imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetun-ti. 
-- Yā c’ āvuso paññā yañ-ca viññāṇaṃ ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā, na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ. 
Yaṃ h’ āvuso pajānāti taṃ vijānāti, yaṃ vijānāti taṃ pajānāti, 
(293) tasmā ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā, na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetun-ti. 
-- Yā c’ āvuso paññā yañ-ca viññāṇaṃ imesaṃ dhammānaṃ saṃsaṭṭhānaṃ no visaṃsaṭṭhānaṃ kiṃ nānākaraṇan-ti. 
-- Yā c’ āvuso paññā yañ-ca viññāṇaṃ imesaṃ dhammānaṃ saṃsaṭṭhānaṃ no visaṃsaṭṭhānaṃ paññā bhāvetabbā viññāṇaṃ pariññeyyaṃ, idaṃ nesaṃ nānākaraṇan-ti. 
Vedanā vedanā ti āvuso vuccati. 
Kittāvatā nu kho āvuso vedanā ti vuccatīti. 
-- Vedeti vedetīti kho āvuso, tasmā vedanā ti vuccati, kiñ-ca vedeti: sukham-pi vedeti, dukkham-pi vedeti, adukkhamasukham-pi vedeti. 
Vedeti vedetīti kho āvuso, tasmā vedanā ti vuccatīti. 
-- Saññā saññā ti āvuso vuccati. 
Kittāvatā nu kho āvuso saññā ti vuccatīti. 
-- Sañjānāti sañjānātīti kho āvuso, tasmā saññā ti vuccati, kiñ-ca sañjānāti: nīlakam-pi sañjānāti, pītakampi sañjānāti, lohitakam-pi sañjānāti, odātam-pi sañjānāti. 
Sañjānāti sañjānātīti kho āvuso, tasmā saññā ti vuccatīti. 
-- Yā c’ āvuso vedanā yā ca saññā yañ-ca viññāṇaṃ ime dhammā saṃsaṭṭhā udāhu visaṃsaṭṭhā, labbhā ca pan’ imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetun-ti. 
-- Yā c’ āvuso vedanā yā ca saññā yañ-ca viññāṇaṃ ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā, na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ. 
Yaṃ h’ āvuso vedeti taṃ sañjānāti, yaṃ sañjānāti taṃ vijānāti, tasmā ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā, na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetun-ti. 
Nissaṭṭhena h’ āvuso pañcahi indriyehi parisuddhena manoviññāṇena kiṃ neyyan-ti. 
-- Nissaṭṭhena h’ āvuso pañcahi indriyehi parisuddhena manoviññāṇena ananto ākāso ti ākāsānañcāyatanaṃ neyyaṃ, anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ neyyaṃ, na-tthi kiñcīti ākiñcaññāyatanaṃ neyyan-ti. 
-- Neyyaṃ pan’ āvuso dhammaṃ kena pajānātīti. 
-- Neyyaṃ kho āvuso dhammaṃ paññācakkhunā pajānātīti. 
-- Paññā pan’ āvuso kimatthiyā ti. 
-- Paññā kho āvuso abhiññatthā pariññatthā pahānatthā ti. 
(294) Kati pan’ āvuso paccayā sammādiṭṭhiyā uppādāyāti. 
-- Dve kho āvuso paccayā sammādiṭṭhiyā uppādāya: parato ca ghoso yoniso ca manasikāro. 
Ime kho āvuso dve paccayā sammādiṭṭhiyā uppādāyāti. 
-- Katihi pan’ āvuso aṅgehi anuggahītā sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisaṃsā ca, paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṃsā cāti. 
-- Pañcahi kho āvuso aṅgehi anuggahītā sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisaṃsā ca paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṃsā ca: 
Idh’ āvuso sammādiṭṭhi sīlānuggahītā ca hoti sutānuggahītā ca hoti sākacchānuggahītā ca hoti samathānuggahītā ca hoti vipassanānuggahītā ca hoti. 
Imehi kho āvuso pañcahi aṅgehi anuggahītā sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisaṃsā ca, paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṃsā cāti. 
Kati pan’ āvuso bhavā ti. 
-- Tayo ’me āvuso bhavā: 
kāmabhavo rūpabhavo arūpabhavo ti. 
-- Kathaṃ pan’ āvuso āyatiṃ punabbhavābhinibbatti hotīti. 
-- Avijjānīvaraṇānaṃ kho āvuso sattānaṃ taṇhāsaṃyojanānaṃ tatratatrābhinandanā evaṃ āyatiṃ punabbhavābhinibbatti hotīti. 
-- Kathaṃ pan’ āvuso āyatiṃ punabbhavābhinibbatti na hotīti. 
-- Avijjāvirāgā kho āvuso vijjuppādā taṇhānirodhā evaṃ āyatiṃ punabbhavābhinibbatti na hotīti. 
Katamaṃ pan’ āvuso paṭhamaṃ jhānan-ti. 
-- Idh’ āvuso bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, idaṃ vuccat’ āvuso paṭhamaṃ jhānan-ti. 
-- Paṭhamaṃ pan’ āvuso jhānaṃ kataṅgikan-ti. 
-- Paṭhamaṃ kho āvuso jhānaṃ pañcaṅgikaṃ: 
Idh’ āvuso paṭhamaṃ jhānaṃ samāpannassa bhikkhuno vitakko ca vattati vicāro ca pīti ca sukhañ-ca cittekaggatā ca. Paṭhamaṃ kho āvuso jhānaṃ evaṃ pañcaṅgikan-ti. 
-- Paṭhamaṃ pan’ āvuso jhānaṃ kataṅgavippahīnaṃ kataṅgasamannāgatanti. 
-- Paṭhamaṃ kho āvuso jhānaṃ pañcaṅgavippahīnaṃ pañcaṅgasamannāgataṃ: 
Idh’ āvuso pathamaṃ jhānaṃ samāpannassa bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thīnamiddhaṃ pahīnaṃ hoti, uddhaccakukkuccaṃ (295) pahīnaṃ hoti, vicikicchā pahīnā hoti, vitakko ca vattati vicāro ca pīti ca sukhañ-ca cittekaggatā ca. Paṭhamaṃ kho āvuso jhānaṃ evaṃ pañcaṅgavippahīnaṃ pañcaṅgasamannāgatan-ti. 
Pañc’ imāni āvuso indriyāni nānāvisayāni nānāgocarāni, na aññamaññassa gocaravisayaṃ paccanubhonti, seyyathīdaṃ cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ. 
Imesaṃ kho āvuso pañcannaṃ indriyānaṃ nānāvisayānaṃ nānāgocarānaṃ na aññamaññassa gocaravisayaṃ paccanubhontānaṃ kiṃ paṭisaraṇaṃ, ko ca nesaṃ gocaravisayaṃ paccanubhotīti. 
-- Pañc’ imāni āvuso indriyāni nānāvisayāni nānāgocarāni, na aññamaññassa gocaravisayaṃ paccanubhonti, seyyathīdaṃ cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ. 
Imesaṃ kho āvuso pañcannaṃ indriyānaṃ nānāvisayānaṃ nānāgocarānaṃ na aññamaññassa gocaravisayaṃ paccanubhontānaṃ mano paṭisaraṇaṃ, mano ca nesaṃ gocaravisayaṃ paccanubhotīti. 
Pañc’ imāni āvuso indriyāni, seyyathīdaṃ cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ. 
Imāni kho āvuso pañc’ indriyāni kiṃ paṭicca tiṭṭhantīti. 
-- Pañc’ imāni āvuso indriyāni, seyyathīdaṃ cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ. 
Imāni kho āvuso pañc’ indriyāni āyuṃ paṭicca tiṭṭhantīti. 
-- Āyu pan’ āvuso kiṃ paṭicca tiṭṭhatīti. 
-- Āyu usmaṃ paṭicca tiṭṭhatīti. 
-- Usmā pan’ āvuso kiṃ paṭicca tiṭṭhatīti. 
-- Usmā āyuṃ paṭicca tiṭṭhatīti. 
-- Idān’ eva kho mayaṃ āvuso āyasmato Sāriputtassa bhāsitaṃ evaṃ ājānāma: āyu usmaṃ paṭicca tiṭṭhatīti, idān’ eva kho mayaṃ āyasmato Sāriputtassa bhāsitaṃ evaṃ ājānāma: usmā āyuṃ paṭicca tiṭṭhatīti. 
Yathākathaṃ pan’ āvuso imassa bhāsitassa attho daṭṭhabbo ti. 
-- Tena h’ āvuso upaman-te karissāmi, upamāya p’ idh’ ekacce viññū purisā bhāsitassa atthaṃ ājānanti. 
Seyyathā pi āvuso telappadīpassa jhāyato acciṃ paṭicca ābhā paññāyati, ābhaṃ paṭicca acci paññāyati, evam-eva kho āvuso āyu usmaṃ paṭicca tiṭṭhati, usmā ca āyuṃ paṭicca tiṭṭhatīti. 
Te va nu kho āvuso āyusaṅkhārā te vedaniyā dhammā, udāhu aññe āyusaṅkhārā aññe vedaniyā dhammā ti. 
-- Na (296) kho āvuso te va āyusaṅkhārā te vedaniyā dhammā. 
Te ca āvuso āyusaṅkhārā abhaviṃsu te vedaniyā dhammā, na-y-idaṃ saññāvedayitanirodhaṃ samāpannassa bhikkhuno vuṭṭhānaṃ paññāyetha. 
Yasmā ca kho āvuso aññe āyusaṅkhārā aññe vedaniyā dhammā, tasmā saññāvedayitanirodhaṃ samāpannassa bhikkhuno vuṭṭhānaṃ paññāyatīti. 
-- Yadā nu kho āvuso imaṃ kāyaṃ kati dhammā jahanti athāyaṃ kāyo ujjhito avakkhitto seti yathā kaṭṭhaṃ acetanan-ti. 
-- Yadā kho āvuso imaṃ kāyaṃ tayo dhammā jahanti: āyu usmā ca viññāṇaṃ, athāyaṃ kāyo ujjhito avakkhitto seti yathā kaṭṭhaṃ acetanan-ti. 
-- Yvāyaṃ āvuso mato kālakato yo cāyaṃ bhikkhu saññāvedayitanirodhaṃ samāpanno, imesaṃ kiṃ nānākaraṇan-ti. 
-- Yvāyaṃ āvuso mato kālakato, tassa kāyasaṅkhārā niruddhā paṭippassaddhā, vacīsaṅkhārā niruddhā paṭippassaddhā, cittasaṅkhārā niruddhā paṭippassaddhā, āyu parikkhīṇo, usmā vūpasantā, indriyāni viparibhinnāni; yo cāyaṃ bhikkhu saññāvedayitanirodhaṃ samāpanno, tassa pi kāyasaṅkhārā niruddhā paṭippassaddhā, vacīsaṅkhārā niruddhā paṭippassaddhā, cittasaṅkhārā niruddhā paṭippassaddhā, āyu aparikkhīṇo, usmā avūpasantā, indriyāni vippasannāni. 
Yvāyaṃ āvuso mato kālakato yo cāyaṃ bhikkhu saññāvedayitanirodhaṃ samāpanno, idaṃ tesaṃ nānākaraṇan-ti. 
Kati pan’ āvuso paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā ti. 
-- Cattāro kho āvuso paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā: 
Idh’ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. 
Ime kho āvuso cattāro paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā ti. 
-- Kati pan’ āvuso paccayā animittāya cetovimuttiyā samāpattiyā ti. 
-- Dve kho āvuso paccayā animittāya cetovimuttiyā samāpattiyā: sabbanimittānañ-ca amanasikāro, animittāya ca dhātuyā manasikāro. 
Ime kho āvuso dve paccayā animittāya cetovimuttiyā samāpattiyā ti. 
-- Kati pan’ āvuso paccayā animittāya cetovimuttiyā ṭhitiyā ti. 
-- Tayo kho āvuso paccayā animittāya cetovimuttiyā (297) ṭhitiyā: sabbanimittānañ-ca amanasikāro, animittāya ca dhātuyā manasikāro, pubbe ca abhisaṅkhāro. 
Ime kho āvuso tayo paccayā animittāya cetovimuttiyā ṭhitiyā ti. 
-- Kati pan’ āvuso paccayā animittāya cetovimuttiyā vuṭṭhānāyāti. 
-- Dve kho āvuso paccayā animittāya cetovimuttiyā vuṭṭhānāya: sabbanimittānañ-ca manasikāro, animittāya ca dhātuyā amanasikāro. 
Ime kho āvuso dve paccayā animittāya cetovimuttiyā vuṭṭhānāyāti. 
Yā cāyaṃ āvuso appamāṇā cetovimutti yā ca ākiñcaññā cetovimutti yā ca suññatā cetovimutti yā ca animittā cetovimutti, ime dhammā nānaṭṭhā c’ eva nānābyañjanā ca, udāhu ekaṭṭhā, byañjanam-eva nānan-ti. 
-- Yā cāyaṃ āvuso appamāṇā cetovimutti yā ca ākiñcaññā cetovimutti yā ca suññatā cetovimutti yā ca animittā cetovimutti, atthi kho āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānaṭṭhā c’ eva nānābyañjanā ca, atthi ca kho āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekaṭṭhā, byañjanameva nānaṃ. 
Katamo c’ āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānaṭṭhā c’ eva nānābyañjanā ca: 
Idh’ āvuso bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. 
Karuṇāsahagatena cetasā --pe-- muditāsahagatena cetasā -- upekhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokam upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. 
Ayaṃ vuccat’ āvuso appamāṇā cetovimutti. 
Katamā c’ āvuso ākiñcaññā cetovimutti: 
Idh’ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. 
Ayaṃ vuccat’ āvuso ākiñcaññā cetovimutti. 
Katamā c’ āvuso suññatā cetovimutti: 
Idh’ āvuso bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati: suññam-idaṃ attena vā attaniyena vā ti. 
(298) Ayaṃ vuccat’ āvuso suññatā cetovimutti. 
Katamā c’ āvuso animittā cetovimutti: 
Idh’ āvuso bhikkhu sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharati. 
Ayaṃ vuccat’ āvuso animittā cetovimutti. 
Ayaṃ kho āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānaṭṭhā c’ 
eva nānābyañjanā ca. Katamo c’ āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekaṭṭhā, byañjanam-eva nānaṃ: 
Rāgo kho āvuso pamāṇakaraṇo, doso pamāṇakaraṇo, moho pamāṇakaraṇo; te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. 
Yāvatā kho āvuso appamāṇā cetovimuttiyo akuppā tāsaṃ cetovimutti aggam-akkhāyati, sā kho panākuppā cetovimutti suññā rāgena suññā dosena suññā mohena. 
Rāgo kho āvuso kiñcano, doso kiñcano, moho kiñcano, te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. 
Yāvatā kho āvuso ākiñcaññā cetovimuttiyo akuppā tāsaṃ cetovimutti aggam-akkhāyati, sā kho panākuppā cetovimutti suññā rāgena suññā dosena suññā mohena. 
Rāgo kho āvuso nimittakaraṇo, doso nimittakaraṇo, moho nimittakaraṇo, te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. 
Yāvatā kho āvuso animittā cetovimuttiyo akuppā tāsaṃ cetovimutti aggam-akkhāyati, sā kho panākuppā cetovimutti suññā rāgena suññā dosena suññā mohena. 
Ayaṃ kho āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekaṭṭhā, byañjanam-eva nānan-ti. 
Idam-avoc’ āyasmā Sāriputto. 
Attamano āyasmā Mahākoṭṭhito āyasmato Sāriputtassa bhāsitaṃ abhinandīti. 
MAHĀVEDALLASUTTAṂ TATIYAṂ. 
(299) 44. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Atha kho Visākho upāsako yena Dhammadinnā bhikkhunī ten’ upasaṅkami, upasaṅkamitvā Dhammadinnaṃ bhikkhuniṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Visākho upāsako Dhammadinnaṃ bhikkhuniṃ etad-avoca: 
Sakkāyo sakkāyo ti ayye vuccati. 
Katamo nu kho ayye sakkāyo vutto Bhagavatā ti. 
-- Pañca kho ime āvuso Visākha upādānakkhandhā sakkāyo vutto Bhagavatā, seyyathīdaṃ rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṅkhārupādānakkhandho viññāṇupādānakkhandho. 
Ime kho āvuso Visākha pañc’ upādānakkhandhā sakkāyo vutto Bhagavatā ti. Sādh’ ayye ti kho Visākho upāsako Dhammadinnāya bhikkhuniyā bhāsitaṃ abhinanditvā anumoditvā Dhammadinnaṃ bhikkhuniṃ uttariṃ pañhaṃ apucchi: 
Sakkāyasamudayo sakkāyasamudayo ti ayye vuccati. 
Katamo nu kho ayye sakkāyasamudayo vutto Bhagavatā ti. 
-- Yā ’yaṃ āvuso Visākha taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathīdaṃ kāmataṇhā bhavataṇhā vibhavataṇhā, ayaṃ kho āvuso Visākha sakkāyasamudayo vutto Bhagavatā ti. 
-- Sakkāyanirodho sakkāyanirodho ti ayye vuccati. 
Katamo nu kho ayye sakkāyanirodho vutto Bhagavatā ti. 
-- Yo kho āvuso Visākha tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo, ayaṃ kho āvuso Visākha sakkāyanirodho vutto Bhagavatā ti. 
-- Sakkāyanirodhagāminī paṭipadā sakkāyanirodhagāminī paṭipadā ti ayye vuccati. 
Katamā nu kho ayye sakkāyanirodhagāminī paṭipadā vuttā Bhagavatā ti. 
-- Ayam-eva kho āvuso Visākha ariyo aṭṭhaṅgiko maggo sakkāyanirodhagāminī paṭipadā vuttā Bhagavatā, seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhīti. 
-- Tañ-ñeva nu kho ayye upādānaṃ te pañc’ upādānakkhandhā, udāhu aññatra pañcah’ upādānakkhandhehi upādānan-ti. 
-- Na kho āvuso Visākha tañ-ñeva upādānaṃ te pañc’ upādānakkhandhā, 
(300) na pi aññatra pañcah’ upādānakkhandhehi upādānaṃ. 
Yo kho āvuso Visākha pañcas’ upādānakkhandhesu chandarāgo taṃ tattha upādānan-ti. 
Kathaṃ pan’ ayye sakkāyadiṭṭhi hotīti. 
-- Idh’ āvuso Visākha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ; vedanaṃ attato samanupassati. 
vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya yā attānaṃ; saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ, attani vā saññaṃ, saññāya vā attānaṃ; 
saṅkhāre attato samanupassati, saṅkhāravantaṃ vā attānaṃ, attani vā saṅkhāre. 
saṅkhāresu vā attānaṃ; viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. 
Evaṃ kho āvuso Visākha sakkāyadiṭṭhi hotīti. 
-- Kathaṃ pan’ ayye sakkāyadiṭṭhi na hotīti. 
-- Idh’ āvuso Visākha sutavā ariyasāvako ariyānam dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, na rūpaṃ attato samanupassati, na rūpavantaṃ attānaṃ, na attani rūpaṃ, na rāpasmiṃ attānaṃ; 
na vedanaṃ attato samanupassati, na vedanāvantaṃ attānaṃ, na attani vedanaṃ, na vedanāya attānaṃ; na saññaṃ attato samanupassati, na saññāvantaṃ attānaṃ, na attani saññaṃ, na saññāya attānaṃ; na saṅkhāre attato samanupassati, na saṅkhāravantaṃ attānaṃ, na attani saṅkhāre, na saṅkhāresu attānaṃ; na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ attānaṃ, na attani viññāṇaṃ, na viññāṇasmiṃ attānaṃ. 
Evaṃ kho āvuso Visākha sakkāyadiṭṭhi na hotīti. 
Katamo pan’ ayye ariyo aṭṭhaṅgiko maggo ti. 
-- Ayameva kho āvuso Visākha ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhīti. 
-- Ariyo pan’ ayye aṭṭhaṅgiko maggo saṅkhato udāhu asaṅkhato ti. 
-- Ariyo kho āvuso Visākha aṭṭhaṅgiko maggo (301) saṅkhato ti. 
-- Ariyena nu kho ayye aṭṭhaṅgikena maggena tayo khandhā saṅgahītā, udāhu tīhi khandhehi ariyo aṭṭhaṅgiko maggo saṅgahīto ti. 
-- Na kho āvuso Visākha ariyena aṭṭhaṅgikena maggena tayo khandhā saṅgahītā, tīhi ca kho āvuso Visākha khandhehi ariyo aṭṭhaṅgiko maggo saṅgahīto. 
Yā c’ āvuso Visākha sammāvācā yo ca sammākammanto yo ca sammāājīvo, ime dhammā sīlakkhandhe saṅgahītā; yo ca sammāvāyāmo yā ca sammāsati yo ca sammāsamādhi, ime dhammā samādhikkhandhe saṅgahītā; yā ca sammādiṭṭhi yo ca sammāsaṅkappo, ime dhammā paññākkhandhe saṅgahītā ti. 
-- Katamo pan’ ayye samādhi, katame samādhinimittā, katame samādhiparikkhārā, katamā samādhibhāvanā ti. 
-- Yā kho āvuso Visākha cittassa ekaggatā ayaṃ samādhi, cattāro satipaṭṭhānā samādhinimittā, cattāro sammappadhānā samādhiparikkhārā, yā tesaṃ yeva dhammānaṃ āsevanā bhāvanā bahulīkammaṃ ayaṃ tattha samādhibhāvanā ti. 
Kati pan’ ayye saṅkhārā ti. 
-- Tayo ’me āvuso Visākha saṅkhārā: kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro ti. 
-- Katamo pan’ ayye kāyasaṅkhāro, katamo vacīsaṅkhāro, katamo cittasaṅkhāro ti. 
-- Assāsapassāsā kho āvuso Visākha kāyasaṅkhāro, vitakkavicārā vacīsaṅkhāro, saññā ca vedanā ca cittasaṅkhāro ti. 
-- Kasmā pan’ ayye assāsapassāsā kāyasaṅkhāro, kasmā vitakkavicārā vacīsaṅkhāro, kasmā saññā ca vedanā ca cittasaṅkhāro ti. 
-- Assāsapassāsā kho āvuso Visākha kāyikā ete dhammā kāyapaṭibaddhā, tasmā assāsapassāsā kāyasaṅkhāro. 
Pubbe kho āvuso Visākha vitakketvā vicāretvā pacchā vācaṃ bhindati, tasmā vitakkavicārā vacīsaṅkhāro. 
Saññā ca vedanā ca cetasikā ete dhammā cittapaṭibaddhā, tasmā saññā ca vedanā ca cittasaṅkhāro ti. 
Kathañ-ca pan’ ayye saññāvedayitanirodhasamāpatti hotīti. 
-- Na kho āvuso Visākha saññāvedayitanirodhaṃ samāpajjantassa bhikkhuno evaṃ hoti: ahaṃ saññāvedayitanirodhaṃ samāpajjissan-ti vā, ahaṃ saññāvedayitanirodhaṃ samāpajjāmīti vā, ahaṃ saññāvedayitanirodham samāpanno ti vā, atha khvāssa pubbe va tathā cittaṃ bhāvitaṃ hoti yan-taṃ tathattāya upanetīti. 
-- Saññāvedayitanirodhaṃ (302) samāpajjantassa pan’ ayye bhikkhuno katame dhammā paṭhamaṃ nirujjhanti, yadi vā kāyasaṅkhāro yadi vā vacīsaṅkhāro yadi vā cittasaṅkhāro ti. 
-- Saññāvedayitanirodhaṃ samāpajjantassa kho āvuso Visākha bhikkhuno paṭhamaṃ nirujjhati vacīsaṅkhāro, tato kāyasaṅkhāro, tato cittasaṅkhāro ti. 
-- Kathaṃ pan’ ayye saññāvedayitanirodhasamāpattiyā vuṭṭhānaṃ hotīti. 
-- Na kho āvuso Visākha saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa bhikkhuno evaṃ hoti: ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhahissan-ti vā, ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhahāmīti vā, ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhito ti vā, atha khvāssa pubbe va tathā cittaṃ bhāvitaṃ hoti yan-taṃ tathattāya upanetīti. 
-- Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa pan’ ayye bhikkhuno katame dhammā paṭhamaṃ uppajjanti, yadi vā kāyasaṅkhāro yadi vā vacīsaṅkhāro yadi vā cittasaṅkhāro ti. 
-- Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa kho āvuso Visākha bhikkhuno paṭhamaṃ uppajjati cittasaṅkhāro, tato kāyasaṅkhāro, tato vacīsaṅkhāro ti. 
-- Saññāvedayitanirodhasamāpattiyā vuṭṭhitaṃ pan’ ayye bhikkhuṃ kati phassā phusantīti. 
-- Saññāvedayitanirodhasamāpattiyā vuṭṭhitaṃ kho āvuso Visākha bhikkhuṃ tayo phassā phusanti: 
suññato phasso, animitto phasso. 
appaṇihito phasso ti. 
-- Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa pan’ ayye bhikkhuno kiṃninnaṃ cittaṃ hoti kiṃpoṇaṃ kiṃpabbhāran-ti. 
-- Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa kho āvuso Visākha bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāran-ti. 
Kati pan’ ayye vedanā ti. 
-- Tisso kho imā āvuso Visākha vedanā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā ti. 
-- Katamā pan’ ayye sukhā vedanā, katamā dukkhā vedanā, katamā adukkhamasukhā vedanā ti. 
-- Yaṃ kho āvuso Visākha kāyikaṃ vā cetasikaṃ vā sukhaṃ sātaṃ vedayitaṃ ayaṃ sukhā vedanā. 
Yaṃ kho āvuso Visākha kāyikaṃ vā cetasikaṃ vā dukkhaṃ asātaṃ vedayitaṃ ayaṃ dukkhā vedanā. 
Yaṃ kho āvuso Visākha kāyikaṃ vā cetasikaṃ vā n’ eva sātaṃ nāsātaṃ vedayitaṃ ayaṃ aduk-(303)khamasukhā vedanā ti. 
-- Sukhā pan’ ayye vedanā kiṃsukhā kiṃdukkhā, dukkhā vedanā kiṃdukkhā kiṃsukhā, adukkhamasukhā vedanā kiṃsukhā kiṃdukkhā ti. 
-- Sukhā kho āvuso Visākha vedanā ṭhitisukhā vipariṇāmadukkhā, dukkhā vedanā ṭhitidukkhā vipariṇāmasukhā, adukkhamasukhā vedanā ñāṇasukhā aññāṇadukkhā ti. 
-- Sukhāya pan’ ayye vedanāya 
{kiṃanusayo} anuseti, dukkhāya vedanāya {kiṃanusayo} anuseti, adukkhamasukhāya vedanāya {kiṃanusayo} anusetīti. 
-- Sukhāya kho āvuso Visākha vedanāya rāgānusayo anuseti, dukkhāya vedanāya paṭighānusayo anuseti, adukkhamasukhāya vedanāya avijjānusayo anusetīti. 
-- Sabbāya nu kho ayye sukhāya vedanāya rāgānusayo anuseti, sabbāya dukkhāya vedanāya paṭighānusayo anuseti, sabbāya adukkhamasukhāya vedanāya avijjānusayo anusetīti. 
-- Na kho āvuso Visākha sabbāya sukhāya vedanāya rāgānusayo anuseti, na sabbāya dukkhāya vedanāya paṭighānusayo anuseti, na sabbāya adukkhamasukhāya vedanāya avijjānusayo anusetīti. 
-- Sukhāya pan’ ayye vedanāya kiṃ pahātabbaṃ, dukkhāya vedanāya kiṃ pahātabbaṃ, adukkhamasukhāya vedanāya kiṃ pahātabban-ti. 
-- Sukhāya kho āvuso Visākha vedanāya rāgānusayo pahātabbo, dukkhāya vedanāya paṭighānusayo pahātabbo, adukkhamasukhāya vedanāya avijjānusayo pahātabbo ti. 
-- Sabbāya nu kho ayye sukhāya vedanāya rāgānusayo pahātabbo, sabbāya dukkhāya vedanāya paṭighānusayo pahātabbo, sabbāya adukkhamasukhāya vedanāya avijjānusayo pahātabbo ti. 
-- Na kho āvuso Visākha sabbāya sukhāya vedanāya rāgānusayo pahātabbo, na sabbāya dukkhāya vedanāya paṭighānusayo pahātabbo, na sabbāya adukkhamasukhāya vedanāya avijjānusayo pahātabbo. 
Idh’ āvuso Visākha bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, rāgan-tena pajahati, na tattha rāgānusayo anuseti. 
Idh’ āvuso Visākha bhikkhu iti paṭisañcikkhati: kuda-ssu nāmāhaṃ tad-āyatanaṃ upasampajja viharissāmi yad-ariyā etarahi āyatanaṃ upasampajja viharantīti, iti anuttaresu vimokhesu pihaṃ (304) upaṭṭhāpayato uppajjati pihāpaccayā domanassaṃ, paṭighantena pajahati, na tattha paṭighānusayo anuseti. 
Idh’ āvuso Visākha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati, avijjan-tena pajahati, na tattha avijjānusayo anusetīti. 
Sukhāya pan’ ayye vedanāya kiṃ paṭibhāgo ti. 
-- Sukhāya kho āvuso Visākha vedanāya dukkhā vedanā paṭibhāgo ti. 
-- Dukkhāya pan’ ayye vedanāya kiṃ paṭibhāgo ti. 
-- Dukkhāya kho āvuso Visākha vedanāya sukhā vedanā paṭibhāgo ti. 
-- Adukkhamasukhāya pan’ ayye vedanāya kiṃ paṭibhāgo ti. 
-- Adukkhamasukhāya kho āvuso Visākha vedanāya avijjā paṭibhāgo ti. 
-- Avijjāya pan’ ayye kiṃ paṭibhāgo ti. 
-- Avijjāya kho āvuso Visākha vijjā paṭibhāgo ti. 
-- Vijjāya pan’ ayye kiṃ paṭibhāgo ti. 
-- Vijjāya kho āvuso Visākha vimutti paṭibhāgo ti. 
-- Vimuttiyā pan’ ayye kiṃ paṭibhāgo ti. 
-- Vimuttiyā kho āvuso Visākha nibbānaṃ paṭibhāgo ti. 
-- Nibbānassa pan’ ayye kiṃ paṭibhāgo ti. 
-- Accasarāvuso Visākha pañhaṃ, nāsakkhi pañhānaṃ pariyantaṃ gahetuṃ. 
Nibbānogadhaṃ hi āvuso Visākha brahmacariyaṃ nibbānaparāyanaṃ nibbānapariyosānaṃ. 
Ākaṅkhamāno ca tvaṃ āvuso Visākha Bhagavantaṃ upasaṅkamitvā etam-atthaṃ puccheyyāsi, yathā ca te Bhagavā byākaroti tathā naṃ dhāreyyāsīti. 
Atha kho Visākho upāsako Dhammadinnāya bhikkhuniyā bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā Dhammadinnaṃ bhikkhuniṃ abhivādetvā padakkhiṇaṃ katvā yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Visākho upāsako yāvatako ahosi Dhammadinnāya bhikkhuniyā saddhiṃ kathāsallāpo taṃ sabbaṃ Bhagavato ārocesi. 
Evaṃ vutte Bhagavā Visākhaṃ upāsakaṃ etad-avoca: 
Paṇḍitā Visākha Dhammadinnā bhikkhunī, mahāpaññā Visākha Dhammadinnā bhikkhunī. 
Mamañ-ce pi tvaṃ Visākha etamatthaṃ puccheyyāsi, aham-pi taṃ evam-evaṃ byākareyyaṃ (305) yathā taṃ Dhammadinnāya bhikkhuniyā byākataṃ, eso c’ 
ev’ etassa attho, evam-etaṃ dhārehīti. 
Idam-avoca Bhagavā. 
Attamano Visākho upāsako Bhagavato bhāsitaṃ abhinandīti. 
CŪḶAVEDALLASUTTAṂ CATUTTHAṂ. 
45. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Cattār’ imāni bhikkhave dhammasamādānāni, katamāni cattāri: 
Atthi bhikkhave dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ. 
Atthi bhikkhave dhammasamādānaṃ paccuppannadukkhañ-c’ eva āyatiñ-ca dukkhavipākaṃ. 
Atthi bhikkhave dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ. 
Atthi bhikkhave dhammasamādānaṃ paccuppannasukhañ-c’ eva āyatiñ-ca sukhavipākaṃ. 
Katamañ-ca bhikkhave dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ: 
Santi bhikkhave eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: na-tthi kāmesu doso ti. Te kāmesu pātabyataṃ āpajjanti. 
te kho molibaddhāhi paribbājikāhi paricārenti, te evam-āhaṃsu: 
Kiṃ su nāma te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṃ sampassamānā kāmānaṃ pahānam-āhaṃsu kāmānaṃ pariññaṃ paññāpenti; sukho imissā paribbājikāya taruṇāya mudukāya lomasāya bāhāya samphasso ti te kāmesu pātabyataṃ āpajjanti. 
Te kāmesu pātabyataṃ āpajjitvā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. 
Te tattha dukkhā tippā kaṭukā vedanā vediyanti. 
Te evamāhaṃsu: 
Idaṃ kho te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṃ sampassamānā kāmānaṃ pahānam-āhaṃsu kāmānaṃ pariññaṃ paññāpenti, ime hi mayaṃ kāmahetu (306) kāmanidānaṃ dukkhā tippā kaṭukā vedanā vediyāmāti. 
Seyyathā pi bhikkhave gimhānaṃ pacchime māse māluvāsipāṭikā phaleyya, atha kho taṃ bhikkhave māluvābījaṃ aññatarasmiṃ sālamūle nipateyya. 
Atha kho bhikkhave yā tasmiṃ sāle adhivatthā devatā sā bhītā saṃviggā santāsaṃ āpajjeyya. 
Atha kho bhikkhave tasmiṃ sāle adhivatthāya devatāya mittāmaccā ñātisālohitā, ārāmadevatā vanadevatā rukkhadevatā, osadhitiṇavanaspatisu adhivatthā devatā, saṅgamma samāgamma evaṃ samassāseyyuṃ: 
Mā bhavaṃ bhāyi. 
mā bhavaṃ bhāyi, app-eva nām’ etaṃ māluvābījaṃ moro vā gileyya mago vā khādeyya davaḍāho vā ḍaheyya vanakammikā vā uddhareyyuṃ upacikā vā udrabheyyuṃ, abījaṃ vā pan’ assāti. 
Atha kho taṃ bhikkhave māluvābījaṃ n’ eva moro gileyya na mago khādeyya na davaḍāho ḍaheyya na vanakammikā uddhareyyuṃ na upacikā udrabheyyuṃ, bījaṃ pan’ assa. 
Taṃ pāvussakena meghena abhippavaṭṭaṃ samma-d-eva virūheyya, sā ’ssa māluvālatā taruṇā mudukā lomasā vilambinī, sā taṃ sālaṃ upaniseveyya. 
Atha kho bhikkhave tasmiṃ sāle adhivatthāya devatāya evam-assa: 
Kiṃ su nāma te bhonto mittāmaccā ñātisālohitā, ārāmadevatā vanadevatā rukkhadevatā, osadhitiṇavanaspatisu adhivatthā devatā, māluvābīje anāgatabhayaṃ sampassamānā saṅgamma samāgamma evaṃ samassāsesuṃ: mā bhavaṃ bhāyi, mā bhavaṃ bhāyi, app-eva nām’ etaṃ māluvābījaṃ moro vā gileyya mago vā khādeyya davaḍāho vā ḍaheyya vanakammikā vā uddhareyyuṃ upacikā vā udrabheyyuṃ, abījaṃ vā pan’ assāti; 
sukho imissā māluvālatāya taruṇāya mudukāya lomasāya vilambiniyā samphasso ti. Sā taṃ sālaṃ anuparihareyya, sā taṃ sālaṃ anupariharitvā upari viṭabhiṃ kareyya, upari viṭabhiṃ karitvā oghanaṃ janeyya, oghanaṃ janetvā ye tassa sālassa mahantā mahantā khandhā te padāleyya. 
Atha kho bhikkhave tasmiṃ sāle adhivatthāya devatāya evam-assa: 
Idaṃ kho te bhonto mittāmaccā ñātisālohitā, ārāmadevatā vanadevatā rukkhadevatā, osadhitiṇavanaspatisu adhivatthā devatā, māluvābīje anāgatabhayaṃ sampassamānā saṅgamma samāgamma evaṃ samassāsesuṃ: mā bhavaṃ bhāyi, mā bhavaṃ bhāyi, app-eva nām’ etaṃ māluvābījaṃ moro vā gileyya (307) mago vā khādeyya davaḍāho vā ḍaheyya vanakammikā vā uddhareyyuṃ upacikā vā {udrabheyyuṃ}, abījaṃ vā pan’ assāti, yañ-cāhaṃ māluvābījahetu dukkhā tippā kaṭukā vedanā vediyāmīti. 
Evam-eva kho bhikkhave santi eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: na-tthi kāmesu doso ti. Te kāmesu pātabyataṃ āpajjanti, te molibaddhāhi paribbājikāhi paricārenti; te evam-āhaṃsu: 
Kiṃ su nāma te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṃ sampassamānā kāmānaṃ pahānam-āhaṃsu kāmānaṃ pariññaṃ paññāpenti; sukho imissā paribbājikāya taruṇāya mudukāya lomasāya bāhāya samphasso ti te kāmesu pātabyataṃ āpajjanti. 
Te kāmesu pātabyataṃ āpajjitvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. 
Te tattha dukkhā tippā kaṭukā vedanā vediyanti. 
Te evamāhaṃsu: 
Idaṃ kho te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṃ sampassamānā kāmānaṃ pahānam-āhaṃsu kāmānaṃ pariññaṃ paññāpenti, ime hi mayaṃ kāmahetu kāmanidānaṃ dukkhā tippā kaṭukā vedanā vediyāmāti. 
Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ. 
Katamañ-ca bhikkhave dhammasamādānaṃ paccuppannadukkhañ-c’ eva āyatiñ-ca dukkhavipākaṃ: 
Idha bhikkhave ekacco acelako hoti muttācāro hatthāpalekhano, na ehibhadantiko na tiṭṭhabhadantiko, na abhihaṭaṃ na uddissakaṭaṃ na nimantaṇaṃ sādiyati; so na kumbhīmukhā patigaṇhāti na kaḷopimukhā patigaṇhāti, na eḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā na pāyamānāya na purisantaragatāya, na saṅkittisu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pibati. 
So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko -- sattāgāriko vā hoti sattālopiko; ekissā pi dattiyā yāpeti, dvīhi pi dattīhi yāpeti -- sattahi pi dattīhi yāpeti; ekāhikam-pi āhāraṃ āhāreti, dvīhikam-pi āhāraṃ āhāreti -- sattāhikam-pi āhāraṃ āhāreti, iti evarūpaṃ addhamāsikam-pi pariyāyabhattabhojanānuyogam-anuyutto viharati. 
So sākabhakkho vā (308) hoti sāmākabhakkho vā hoti nīvārabhakkho vā hoti daddulabhakkho vā hoti haṭabhakkho vā hoti kaṇabhakkho vā hoti ācāmabhakkho vā hoti piññākabhakkho vā hoti tiṇabhakkho vā hoti gomayabhakkho vā hoti, vanamūlaphalāhāro yāpeti pavattaphalabhojī. 
So sāṇāni pi dhāreti masāṇāni pi dhāreti chavadussāni pi dhāreti paṃsukūlāni pi dhāreti tirīṭāni pi dhāreti ajināni pi dhāreti ajinakkhipam-pi dhāreti kusacīram-pi dhāreti vākacīram-pi dhāreti phalakacīram-pi dhāreti kesakambalam-pi dhāreti vālakambalam-pi dhāreti ulūkapakkham-pi dhāreti; kesamassulocako pi hoti kesamassulocanānuyogam-anuyutto, ubbhaṭṭhako pi hoti āsanapaṭikkhitto, ukkuṭiko pi hoti ukkuṭikappadhānam-anuyutto, kaṇṭakāpassayiko pi hoti kaṇṭakāpassaye seyyaṃ kappeti, sāyatatiyakam-pi udakorohaṇānuyogam-anuyutto viharati. 
Iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogam-anuyutto viharati. 
So kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. 
Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannadukkhañ-c’ 
eva āyatiñ-ca dukkhavipākaṃ. 
Katamañ-ca bhikkhave dhammasamādānaṃ paccupannadukkhaṃ āyatiṃ sukhavipākaṃ: 
Idha bhikkhave ekacco pakatiyā tibbarāgajātiko hoti, so abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti; pakatiyā tibbadosajātiko hoti, so abhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti; pakatiyā tibbamohajātiko hoti, so abhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. 
So sahāpi dukkhena sahāpi domanassena assumukho pi rudamāno paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati. 
So kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. 
Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ. 
Katamañ-ca bhikkhave dhammasamādānaṃ paccuppannasukhañ-c’ eva āyatiñ-ca sukhavipākaṃ: 
Idha bhikkhave ekacco pakatiyā na tibbarāgajātiko hoti, so na abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti; pakatiyā na tibbadosajātiko hoti, so na abhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti; pakatiyā na tibbamohajātiko (309) hoti, so na abhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. 
So vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. 
Pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaṃvedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati. 
Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. 
So kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. 
Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannasukhañ-c’ 
eva āyatiñ-ca sukhavipākaṃ. 
Imāni kho bhikkhave cattāri dhammasamādānānīti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
CŪḶADHAMMASAMĀDĀNASUTTAṂ PAÑCAMAṂ. 
46. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Yebhuyyena bhikkhave sattā evaṃkāmā evaṃchandā evaṃadhippāyā: aho vata aniṭṭhā akantā amanāpā dhammā parihāyeyyuṃ, iṭṭhā kantā manāpā dhammā abhivaḍḍheyyunti. 
Tesaṃ bhikkhave sattānaṃ evaṃkāmānaṃ evaṃchandānaṃ evaṃadhippāyānaṃ aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti. 
Tatra tumhe bhikkhave kaṃ hetuṃ paccethāti. 
-- Bhagavaṃ-(310)mūlakā no bhante dhammā Bhagavaṃnettikā Bhagavaṃpaṭisaraṇā. 
Sādhu vata bhante Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho, Bhagavato sutvā bhikkhū dhāressantīti. 
-- Tena hi bhikkhave suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. 
Evam-bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, sevitabbe dhamme na jānāti asevitabbe dhamme na jānāti, bhajitabbe dhamme na jānāti abhajitabbe dhamme na jānāti. 
So sevitabbe dhamme ajānanto asevitabbe dhamme ajānanto, bhajitabbe dhamme ajānanto abhajitabbe dhamme ajānanto, asevitabbe dhamme sevati sevitabbe dhamme na sevati, abhajitabbe dhamme bhajati bhajitabbe dhamme na bhajati. 
Tassa asevitabbe dhamme sevato sevitabbe dhamme asevato, abhajitabbe dhamme bhajato bhajitabbe dhamme abhajato, aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti, taṃ kissa hetu: 
Evaṃ h’ etaṃ bhikkhave hoti yathā taṃ aviddasuno. 
Sutavā ca kho bhikkhave ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, sevitabbe dhamme pajānāti asevitabbe dhamme pajānāti, bhajitabbe dhamme pajānāti abhajitabbe dhamme pajānāti. 
So sevitabbe dhamme pajānanto asevitabbe dhamme pa jānanto, bhajitabbe dhamme pajānanto abhajitabbe dhamme pajānanto, asevitabbe dhamme na sevati sevitabbe dhamme sevati, abhajitabbe dhamme na bhajati bhajitabbe dhamme bhajati. 
Tassa asevitabbe dhamme asevato sevitabbe dhamme sevato, abhajitabbe dhamme abhajato bhajitabbe dhamme bhajato, aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti, taṃ kissa hetu: 
Evaṃ h’ etaṃ bhikkhave hoti yathā taṃ viddasuno. 
Cattār’ imāni bhikkhave dhammasamādānāni, katamāni cattāri: 
Atthi bhikkhave dhammasamādānaṃ paccuppannadukkhañ-c’ eva āyatiñ-ca dukkhavipākaṃ. 
Atthi bhikkhave (311) dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ. 
Atthi bhikkhave dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ. 
Atthi bhikkhave dhammasamādānaṃ paccuppannasukhañ-c’ eva āyatiñ-ca sukhavipākaṃ. 
Tatra bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannadukkhañ-c’ eva āyatiñ-ca dukkhavipākaṃ, taṃ avidvā avijjāgato yathābhūtaṃ na-ppajānāti: idaṃ kho dhammasamādānaṃ paccuppannadukkhañ-c’ eva āyatiñ-ca dukkhavipākan-ti. Taṃ avidvā avijjāgato yathābhūtaṃ appajānanto taṃ sevati, taṃ na parivajjeti; tassa taṃ sevato taṃ aparivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti, taṃ kissa hetu: 
Evaṃ h’ etaṃ bhikkhave hoti yathā taṃ aviddasuno. 
Tatra bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ, taṃ avidvā avijjāgato yathābhūtaṃ na-ppajānāti: idaṃ kho dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākan-ti. Taṃ avidvā avijjāgato yathābhūtaṃ appajānanto taṃ sevati, taṃ na parivajjeti; 
tassa taṃ sevato taṃ aparivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti, taṃ kissa hetu: 
Evaṃ h’ etaṃ bhikkhave hoti yathā taṃ aviddasuno. 
Tatra bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ, taṃ avidvā avijjāgato yathābhūtaṃ na-ppajānāti: idaṃ kho dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākan-ti. Taṃ avidvā avijjāgato yathābhūtaṃ appajānanto taṃ na sevati, taṃ parivajjeti; tassa taṃ asevato taṃ parivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti, taṃ kissa hetu: 
Evaṃ h’ etaṃ bhikkhave hoti yathā taṃ aviddasuno. 
Tatra bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannasukhañ-c’ eva āyatiñ-ca sukhavipākaṃ, taṃ avidvā avijjagato yathābhūtaṃ na-ppajānāti: idaṃ kho dhammasamādānaṃ paccuppannasukhañ-c’ eva āyatiñ-ca sukhavipākanti. 
Taṃ avidvā avijjāgato yathābhūtaṃ appajānanto taṃ na sevati, taṃ parivajjeti; tassa taṃ asevato taṃ parivajjayato (312) aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti, taṃ kissa hetu: 
Evaṃ h’ etaṃ bhikkhave hoti yathā taṃ aviddasuno. 
Tatra bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannadukkhañ-c’ eva āyatiñ-ca dukkhavipākaṃ, taṃ vidvā vijjāgato yathābhūtaṃ pajānāti: idaṃ kho dhammasamādānaṃ paccuppannadukkhañ-c’ eva āyatiñ-ca dukkhavipākanti. 
Taṃ vidvā vijjāgato yathābhūtaṃ pajānanto taṃ na sevati, taṃ parivajjeti; tassa taṃ asevato taṃ parivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti, taṃ kissa hetu: 
Evaṃ h’ etaṃ bhikkhave hoti yathā taṃ viddasuno. 
Tatra bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ, taṃ vidvā vijjāgato yathābhūtaṃ pajānāti: 
idaṃ kho dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākan-ti. Taṃ vidvā vijjāgato yathābhūtaṃ pajānanto taṃ na sevati, taṃ parivajjeti; tassa taṃ asevato taṃ parivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti, taṃ kissa hetu: 
Evaṃ h’ etaṃ bhikkhave hoti yathā taṃ viddasuno. 
Tatra bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ, taṃ vidvā vijjāgato yathābhūtaṃ pajānāti: idaṃ kho dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākan-ti. Taṃ vidvā vijjāgato yathābhūtaṃ pajānanto taṃ sevati, taṃ na parivajjeti; tassa taṃ sevato taṃ aparivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti, taṃ kissa hetu: 
Evaṃ h’ etaṃ bhikkhave hoti yathā taṃ viddasuno. 
Tatra bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannasukhañ-c’ eva āyatiñ-ca sukhavipākaṃ, taṃ vidvā vijjāgato yathābhūtaṃ pajānāti: idaṃ kho dhammasamādānaṃ paccuppannasukhañ-c’ eva āyatiñ-ca sukhavipākan-ti. Taṃ vidvā vijjāgato yathābhūtaṃ pajānanto taṃ sevati, taṃ na parivajjeti; tassa taṃ sevato taṃ aparivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti, taṃ kissa hetu: 
Evaṃ h’ etaṃ bhikkhave hoti yathā taṃ viddasuno. 
(313) Katamañ-ca bhikkhave dhammasamādānaṃ paccuppannadukkhañ-c’ eva āyatiñ-ca dukkhavipākaṃ: 
Idha bhikkhave ekacco sahāpi dukkhena sahāpi domanassena pāṇātipātī hoti pāṇātipātapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena adinnādāyī hoti adinnādānapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena kāmesu micchācārī hoti kāmesu micchācārapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena musāvādī hoti musāvādapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena pisuṇāvāco hoti pisuṇāvācāpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena pharusāvāco hoti pharusāvācāpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena samphappalāpī hoti samphappalāpapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena abhijjhālu hoti abhijjhāpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena byāpannacitto hoti byāpādapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena micchādiṭṭhi hoti micchādiṭṭhipaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti. 
So kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. 
Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannadukkhañ-c’ eva āyatiñ-ca dukkhavipākaṃ. 
Katamañ ca bhikkhave dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ: 
Idha bhikkhave ekacco sahāpi sukhena sahāpi somanassena pāṇātipātī hoti pāṇātipātapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena adinnādāyī hoti adinnādānapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena kāmesu micchācārī hoti kāmesu micchācārapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena musāvādī hoti musāvādapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena pisuṇāvāco hoti pisuṇāvācāpaccayā ca (314) sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena pharusāvāco hoti pharusāvācāpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena samphappalāpī hoti samphappalāpapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena abhijjhālu hoti abhijjhāpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena byāpannacitto hoti byāpādapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena micchādiṭṭhi hoti micchādiṭṭhipaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti. 
So kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. 
Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ. 
Katamañ-ca bhikkhave dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ: 
Idha bhikkhave ekacco sahāpi dukkhena sahāpi domanassena pāṇātipātā paṭivirato hoti pāṇātipātā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena adinnādānā paṭivirato hoti adinnādānā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena kāmesu micchācārā paṭivirato hoti kāmesu micchācārā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena musāvādā paṭivirato hoti musāvādā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena pisuṇāya vācāya paṭivirato hoti pisuṇāya vācāya veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena pharusāya vācāya paṭivirato hoti pharusāya vācāya veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena samphappalāpā paṭivirato hoti samphappalāpā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena anabhijjhālu hoti anabhijjhāpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena abyāpannacitto hoti abyāpādapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi (315) dukkhena sahāpi domanassena sammādiṭṭhi hoti sammādiṭṭhipaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti. 
So kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. 
Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ. 
Katamañ-ca bhikkhave dhammasamādānaṃ paccuppannasukhañ-c’ eva āyatiñ-ca sukhavipākaṃ: 
Idha bhikkhave ekacco sahāpi sukhena sahāpi somanassena pāṇātipātā paṭivirato hoti pāṇātipātā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena adinnādānā paṭivirato hoti adinnādānā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena kāmesu micchācārā paṭivirato hoti kāmesu micchācārā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena musāvādā paṭivirato hoti musāvādā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena pisuṇāya vācāya paṭivirato hoti pisuṇāya vācāya veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena pharusāya vācāya paṭivirato hoti pharusāya vācāya veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena samphappalāpā paṭivirato hoti samphappalāpā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena anabhijjhālu hoti anabhijjhāpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena abyāpannacitto hoti abyāpādapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena sammādiṭṭhi hoti sammādiṭṭhipaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti. 
So kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. 
Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannasukhañ-c’ eva āyatiñ-ca sukhavipākaṃ. 
Imāni kho bhikkhave cattāri dhammasamādānāni. 
Seyyathā pi bhikkhave tittakālābu visena saṃsaṭṭho, atha puriso āgaccheyya jīvitukāmo amaritukāmo, sukhakāmo dukkhapaṭikkūlo, tam-enaṃ evaṃ vadeyyuṃ: 
Ambho purisa, ayaṃ tittakālābu visena saṃsaṭṭho, sace ākaṅkhasi pipa, 
(316) tassa te pipato c’ eva na-cchādessati vaṇṇena pi gandhena pi rasena pi, pītvā ca pana maraṇaṃ vā nigacchasi maraṇamattaṃ vā dukkhan-ti. So taṃ apaṭisaṅkhāya pipeyya, nappaṭinissajeyya; tassa taṃ pipato c’ eva na-cchādeyya vaṇṇena pi gandhena pi rasena pi, pītvā ca pana maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. 
Tathūpamāhaṃ bhikkhave imaṃ dhammasamādānaṃ vadāmi yam-idaṃ dhammasamādānaṃ paccuppannadukkhañ-c’ eva āyatiñ-ca dukkhavipākaṃ. 
Seyyathā pi bhikkhave āpānīyakaṃso vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saṃsaṭṭho, atha puriso āgaccheyya jīvitukāmo amaritukāmo, sukhakāmo dukkhapaṭikkūlo, tam-enaṃ evaṃ vadeyyuṃ: 
Ambho purisa, ayaṃ āpānīyakaṃso vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saṃsaṭṭho, sace ākaṅkhasi pipa, tassa te pipato hi kho chādessati vaṇṇena pi gandhena pi rasena pi, pītvā ca pana maraṇaṃ vā nigacchasi maraṇamattaṃ vā dukkhan-ti. So taṃ apaṭisaṅkhāya pipeyya, nappaṭinissajeyya; tassa taṃ pipato hi kho chādeyya vaṇṇena pi gandhena pi rasena pi, pītvā ca pana maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. 
Tathūpamāhaṃ bhikkhave imaṃ dhammasamādānaṃ vadāmi yam-idaṃ dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ. 
Seyyathā pi bhikkhave pūtimuttaṃ nānābhesajjehi saṃsaṭṭhaṃ, atha puriso āgaccheyya paṇḍurogī, tam-enaṃ evaṃ vadeyyuṃ: 
Ambho purisa, idaṃ pūtimuttaṃ nānābhesajjehi saṃsaṭṭhaṃ, sace ākaṅkhasi pipa, tassa te pipato hi kho nacchādessati vaṇṇena pi gandhena pi rasena pi, pītvā ca pana sukhī bhavissasīti. 
So taṃ paṭisaṅkhāya pipeyya, nappaṭinissajeyya; tassa taṃ pipato hi kho na-cchādeyya vaṇṇena pi gandhena pi rasena pi, pītvā ca pana sukhī assa. 
Tathūpamāhaṃ bhikkhave imaṃ dhammasamādānaṃ vadāmi yam-idaṃ dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ. 
Seyyathā pi bhikkhave dadhiñ-ca madhuñ-ca sappiñca phāṇitañ-ca ekajjhaṃ saṃsaṭṭhaṃ, atha puriso āgaccheyya lohitapakkhandiko, tam-enaṃ evaṃ vadeyyuṃ: 
Ambho purisa, (317) idaṃ dadhiñ-ca madhuñ-ca sappiñ-ca phāṇitañ-ca ekajjhaṃ saṃsaṭṭhaṃ, sace ākaṅkhasi pipa, tassa te pipato c’ 
eva chādessati vaṇṇena pi gandhena pi rasena pi, pītvā ca pana sukhī bhavissasīti. 
So taṃ paṭisaṅkhāya pipeyya, nappaṭinissajeyya; tassa taṃ pipato c’ eva chādeyya vaṇṇena pi gandhena pi rasena pi, pītvā ca pana sukhī assa. 
Tathūpamāhaṃ bhikkhave imaṃ dhammasamādānaṃ vadāmi yamidaṃ dhammasamādānaṃ paccuppannasukhañ-c’ eva āyatiñca sukhavipākaṃ. 
Seyyathā pi bhikkhave vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ abbhussakkamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsati ca tapati ca virocati ca, evam-eva kho bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannasukhañc’ eva āyatiñ-ca sukhavipākaṃ tad-aññe puthusamaṇabrāhmaṇā (naṃ) parappavāde abhivihacca bhāsati ca tapati ca virocati cāti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
MAHĀDHAMMASAMĀDĀNASUTTAṂ CHAṬṬHAṂ. 
47. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Vīmaṃsakena bhikkhave bhikkhunā parassa cetopariyāyaṃ ājānantena Tathāgate samannesanā kātabbā, sammāsambuddho vā no vā iti viññāṇāyāti. 
-- Bhagavaṃmūlakā no bhante dhammā Bhagavaṃnettikā Bhagavaṃpaṭisaraṇā. 
Sādhu vata bhante Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho, Bhagavato sutvā bhikkhū dhāressantīti. 
-- Tena hi bhikkhave suṇātha, sādhukaṃ manasikarotha, (318) bhāsissāmīti. 
Evam-bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Vīmaṃsakena bhikkhave bhikkhunā parassa cetopariyāyaṃ ājānantena dvīsu dhammesu Tathāgato samannesitabbo, cakkhusotaviññeyyesu dhammesu: ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā saṃvijjanti vā te Tathāgatassa no vā ti. 
Tam-enaṃ samannesamāno evaṃ jānāti: ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā na te Tathāgatassa saṃvijjantīti. 
Yato naṃ samannesamāno evaṃ jānāti: ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā na te Tathāgatassa saṃvijjantīti, tato naṃ uttariṃ samannesati: ye vītimissā cakkhusotaviññeyyā dhammā saṃvijjanti vā te Tathāgatassa no vā ti. Tamenaṃ samannesamāno evaṃ jānāti: ye vītimissā cakkhusotaviññeyyā dhammā na te Tathāgatassa saṃvijjantīti. 
Yato naṃ samannesamāno evaṃ jānāti: ye vītimissā cakkhusotaviññeyyā dhammā na te Tathāgatassa saṃvijjantīti, tato naṃ uttariṃ samannesati: ye vodātā cakkhusotaviññeyyā dhammā saṃvijjanti vā te Tathāgatassa no vā ti. Tam-enaṃ samannesamāno evaṃ jānāti: ye vodātā cakkhusotaviññeyyā dhammā saṃvijjanti te Tathāgatassāti. 
Yato naṃ samannesamāno evaṃ jānāti: ye vodātā cakkhusotaviññeyyā dhammā saṃvijjanti te Tathāgatassāti, tato naṃ uttariṃ samannesati: 
dīgharattaṃ samāpanno ayam-āyasmā imaṃ kusalaṃ dhammaṃ udāhu ittarasamāpanno ti. Tam-enaṃ samannesamāno evaṃ jānāti: dīgharattaṃ samāpanno ayam-āyasmā imaṃ kusalaṃ dhammaṃ, nāyam-āyasmā ittarasamāpanno ti. Yato naṃ samannesamāno evaṃ jānāti: dīgharattaṃ samāpanno ayam-āyasmā imaṃ kusalaṃ dhammaṃ, nāyam-āyasmā ittarasamāpanno ti, tato naṃ uttariṃ samannesati: ñattajjhāpanno ayam-āyasmā bhikkhu yasam-patto, saṃvijjant’ assa idh’ ekacce ādīnavā ti. Na tāva bhikkhave bhikkhuno idh’ ekacce ādīnavā saṃvijjanti yāva na ñattajjhāpanno hoti yasam-patto. 
Yato ca kho bhikkhave bhikkhu ñattajjhāpanno hoti yasampatto ath’ assa idh’ ekacce ādīnavā saṃvijjanti. 
Tam-enaṃ samannesamāno evaṃ jānāti: ñattajjhāpanno ayam-āyasmā bhikkhu yasam-patto, nāssa idh’ ekacce ādīnavā saṃvijjantīti. 
Yato naṃ samannesamāno evaṃ jānāti: ñattajjhāpanno (319) ayam-āyasmā bhikkhu yasam-patto, nāssa idh’ ekacce ādīnavā saṃvijjantīti, tato naṃ uttariṃ samannesati: abhayūparato ayam-āyasmā, nāyam-āyasmā bhayūparato, vītarāgattā kāme na sevati khayā rāgassāti. 
Tam-enaṃ samannesamāno evaṃ jānāti: abhayūparato ayam-āyasmā, nāyam-āyasmā bhayūparato, vītarāgattā kāme na sevati khayā rāgassāti. 
Tañce bhikkhave bhikkhuṃ pare evaṃ puccheyyuṃ: 
Ke pan’ āyasmato ākārā ke anvayā yen’ āyasmā evaṃ vadesi: abhayūparato ayam-āyasmā, nāyam-āyasmā bhayūparato, vītarāgattā kāme na sevati khayā rāgassāti, sammā byākaramāno bhikkhave bhikkhu evaṃ byākareyya: 
Tathā hi pana ayamāyasmā saṅghe vā viharanto eko vā viharanto ye ca tattha sugatā ye ca tattha duggatā ye ca tattha gaṇam-anusāsanti ye ca idh’ ekacce āmisesu sandissanti ye ca idh’ ekacce āmisena anupalittā, nāyam-āyasmā taṃ tena avajānāti; 
sammukhā kho pana metaṃ Bhagavato sutaṃ sammukhā paṭiggahītaṃ: 
Abhayūparato ’ham-asmi, nāham-asmi bhayūparato, vītarāgattā kāme na sevāmi khayā rāgassāti. 
Tatra bhikkhave Tathāgato va uttariṃ paṭipucchitabbo: 
Ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā saṃvijjanti vā te Tathāgatassa no vā ti. Byākaramāno bhikkhave Tathāgato evaṃ byākareyya: 
Ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā na te Tathāgatassa saṃvijjantīti. 
Ye vītimissā cakkhusotaviññeyyā dhammā saṃvijjanti vā te Tathāgatassa no vā ti. Byākaramāno bhikkhave Tathāgato evaṃ byākareyya: 
Ye vītimissā cakkhusotaviññeyyā dhammā na te Tathāgatassa saṃvijjantīti. 
Ye vodātā cakkhusotaviññeyyā dhammā saṃvijjanti vā te Tathāgatassa no vā ti. Byākaramāno bhikkhave Tathāgato evaṃ byākareyya: 
Ye vodātā cakkhusotaviññeyyā dhammā saṃvijjanti te Tathāgatassa; 
etapatho ’ham-asmi etagocaro, no ca tena tammayo ti. 
Evaṃvādiṃ kho bhikkhave satthāraṃ arahati sāvako upasaṅkamituṃ dhammasavanāya, tassa satthā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ. 
Yathā yathā kho bhikkhave bhikkhuno satthā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ, tathā tathā so tasmiṃ dhamme abhiññāya idh’ ekaccaṃ dhammaṃ (320) dhammesu niṭṭhaṃ gacchati, satthari pasīdati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Tañ-ce bhikkhave bhikkhuṃ pare evaṃ puccheyyuṃ: 
Ke pan’ āyasmato ākārā ke anvayā yen’ āyasmā evaṃ vadesi: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti, sammā byākaramāno bhikkhave bhikkhu evaṃ byākareyya: 
Idhāhaṃ āvuso yena Bhagavā ten’ upasaṅkamiṃ dhammasavanāya, tassa me Bhagavā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ. 
Yathā yathā me āvuso Bhagavā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ, tathā tathā ’haṃ tasmiṃ dhamme abhiññāya idh’ ekaccaṃ dhammaṃ dhammesu niṭṭham-agamaṃ, satthari pasīdiṃ: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. 
Yassa kassaci bhikkhave imehi ākārehi imehi padehi imehi byañjanehi Tathāgate saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā, ayaṃ vuccati bhikkhave ākāravatī saddhā dassanamūlikā daḷhā, asaṃhāriyā samaṇena vā brāhmaṇena vā devena vā Mārena vā Brahmunā vā kenaci vā lokasmiṃ. 
Evaṃ kho bhikkhave Tathāgate dhammasamannesanā hoti, evañ-ca pana Tathāgato dhammatā susamanniṭṭho hotīti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
VĪMAṂSAKASUTTAṂ SATTAMAṂ. 
48. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kosambiyaṃ viharati Ghositārāme. 
Tena kho pana samayena Kosambiyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti; te na c’ eva aññamaññaṃ saññāpenti na ca saññattiṃ upenti, na ca aññamaññaṃ nijjhāpenti na ca nijjhattiṃ upenti. 
Atha kho (321) aññataro bhikkhu yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho so bhikkhu Bhagavantaṃ etad-avoca: 
Idha bhante Kosambiyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti; 
te na c’ eva aññamaññaṃ saññāpenti na ca saññattiṃ upenti, na ca aññamaññaṃ nijjhāpenti na ca nijjhattiṃ upentīti. 
Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi: 
Ehi tvaṃ bhikkhu mama vacanena te bhikkhū āmantehi: satthāyasmante āmantetīti. 
Evam-bhante ti kho so bhikkhu Bhagavato paṭissutvā yena te bhikkhū ten’ upasaṅkami, upasaṅkamitvā te bhikkhū etad-avoca: 
Satthāyasmante āmantetīti. 
Evam-āvuso ti kho te bhikkhū tassa bhikkhuno paṭissutvā yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinne kho te bhikkhū Bhagavā etad-avoca: 
Saccaṃ kira tumhe bhikkhave bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharatha; te na c’ eva aññamaññaṃ saññāpetha na ca saññattiṃ upetha, na ca aññamaññaṃ nijjhāpetha na ca nijjhattiṃ upethāti. 
-- Evambhante. 
-- Taṃ kim-maññatha bhikkhave: yasmiṃ tumhe samaye bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharatha, api nu tumhākaṃ tasmiṃ samaye mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārisu āvī c’ eva raho ca, mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārisu āvī c’ eva raho ca, mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārisu āvī c’ eva raho cāti. 
-- No h’ etam-bhante. 
-- Iti kira bhikkhave yasmiṃ tumhe samaye bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharatha, n’ eva tumhākaṃ tasmiṃ samaye mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārisu āvī c’ eva raho ca, na mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārisu āvī c’ eva raho ca, na mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārisu āvī c’ eva raho ca. Atha kiñ-carahi tumhe moghapurisā kiṃ jānantā kiṃ passantā bhaṇḍanajātā kalahajātā vivādāpannā añña-(322)maññaṃ mukhasattīhi vitudantā viharatha; te na c’ eva añña maññaṃ saññāpetha na ca saññattiṃ upetha, na ca aññamaññaṃ nijjhāpetha na ca nijjhattiṃ upetha. 
Taṃ hi tumhākaṃ moghapurisā bhavissati dīgharattaṃ ahitāya dukkhāyāti. 
Atha kho Bhagavā bhikkhū āmantesi: 
Cha h’ ime bhikkhave dhammā sārāṇīyā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattanti, katame cha: 
Idha bhikkhave bhikkhuno mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārisu āvī c’ eva raho ca. Ayam-pi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. 
Puna ca paraṃ bhikkhave bhikkhuno mettaṃ vacīkammaṃ p. h. . . . raho ca. Ayam-pi dhammo . . . ekībhāvāya saṃvattati. 
Puna ca paraṃ bhikkhave bhikkhuno mettaṃ manokammaṃ p. h. . . .raho ca. 
Ayam-pi dhammo . . . ekībhāvāya saṃvattati. 
Puna ca paraṃ bhikkhave bhikkhu ye te lābhā dhammikā dhammaladdhā, antamaso pattapariyāpannamattam-pi, tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī. 
Ayam-pi dhammo . . . ekībhāvāya saṃvattati. 
Puna ca paraṃ bhikkhave bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni, tathārūpesu sīlesu sīlasāmaññagato viharati sabrahmacārīhi āvī c’ eva raho ca. 
Ayam-pi dhammo . . . ekībhāvāya saṃvattati. 
Puna ca paraṃ bhikkhave bhikkhu yā ’yaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammādukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvī c’ eva raho ca. Ayam-pi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. 
Ime kho bhikkhave cha sārāṇīyā dhammā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattanti. 
Imesaṃ kho bhikkhave channaṃ sārāṇīyānaṃ dhammānaṃ etaṃ aggaṃ etaṃ saṅgāhikaṃ etaṃ saṅghātanikaṃ yadidaṃ yā ’yaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammādukkhakkhayāya. 
Seyyathā pi bhikkhave kūṭāgārassa etaṃ aggaṃ etaṃ saṅgāhikaṃ etaṃ saṅghātanikaṃ yadidaṃ kūṭaṃ, evam-eva kho (323) bhikkhave imesaṃ channaṃ sārāṇīyānaṃ dhammānaṃ --pe-- sammādukkhakkhayāya. 
Kathañ-ca bhikkhave yā ’yaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammādukkhakkhayāya: 
Idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati: 
Atthi nu kho me taṃ pariyuṭṭhānaṃ ajjhattaṃ appahīnaṃ yenāhaṃ pariyuṭṭhānena pariyuṭṭhitacitto yathābhūtaṃ na jāneyyaṃ na passeyyan-ti. Sace bhikkhave bhikkhu kāmarāgapariyuṭṭhito hoti pariyuṭṭhitacitto va hoti. 
Sace bhikkhave bhikkhu byāpādapariyuṭṭhito hoti pariyuṭṭhitacitto va hoti. 
Sace bhikkhave bhikkhu thīnamiddhapariyuṭṭhito hoti pariyuṭṭhitacitto va hoti. 
Sace bhikkhave bhikkhu uddhaccakukkuccapariyuṭṭhito hoti pariyuṭṭhitacitto va hoti. 
Sace bhikkhave bhikkhu vicikicchāpariyuṭṭhito hoti pariyuṭṭhitacitto va hoti. 
Sace bhikkhave bhikkhu idhalokacintāya pasuto hoti pariyuṭṭhitacitto va hoti. 
Sace bhikkhave bhikkhu paralokacintāya pasuto hoti pariyuṭṭhitacitto va hoti. 
Sace bhikkhave bhikkhu bhaṇḍanajāto kalahajāto vivādāpanno mukhasattīhi vitudanto viharati pariyuṭṭhitacitto va hoti. 
So evaṃ pajānāti: 
Na-tthi kho me taṃ pariyuṭṭhānaṃ ajjhattam appahīnaṃ yenāhaṃ pariyuṭṭhānena pariyuṭṭhitacitto yathābhūtaṃ na jāneyyaṃ na passeyyaṃ, suppaṇihitaṃ me mānasaṃ saccānaṃ bodhāyāti. 
Idam-assa paṭhamaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi. 
Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati: 
Imaṃ nu kho ahaṃ diṭṭhiṃ āsevanto bhāvento bahulīkaronto labhāmi paccattaṃ samathaṃ, labhāmi paccattaṃ nibbutin-ti. 
So evaṃ pajānāti: 
Imaṃ kho ahaṃ diṭṭhiṃ āsevanto bhāvento bahulīkaronto labhāmi paccattaṃ samathaṃ, labhāmi paccattaṃ nibbutin-ti. Idam-assa dutiyaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi. 
Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati: 
Yathārūpāyāhaṃ diṭṭhiyā samannāgato atthi nu kho ito bahiddhā añño samaṇo vā brāhmaṇo vā tathārūpāya diṭṭhiyā samannāgato ti. So evaṃ pajānāti: 
Yathārūpāyāhaṃ diṭṭhiyā samannāgato na-tthi ito bahiddhā añño samaṇo vā brāhmaṇo (324) vā tathārūpāya diṭṭhiyā samannāgato ti. Idam-assa tatiyaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi. 
Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati: 
Yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya dhammatāya samannāgato ti. Kathaṃrūpāya ca bhikkhave dhammatāya diṭṭhisampanno puggalo samannāgato: 
Dhammatā esā bhikkhave diṭṭhisampannassa puggalassa: kiñcāpi tathārūpiṃ āpattiṃ āpajjati yathārūpāya āpattiyā vuṭṭhānaṃ paññāyati, atha kho naṃ khippam-eva satthari vā viññūsu vā sabrahmacārisu deseti {vivarati} uttānīkaroti, desetvā vivaritvā uttānīkatvā āyatiṃ saṃvaraṃ āpajjati. 
Seyyathā pi bhikkhave daharo kumāro mando uttānaseyyako hatthena vā pādena vā aṅgāraṃ akkamitvā khippam-eva paṭisaṃharati, evam-eva kho bhikkhave dhammatā esā diṭṭhisampannassa puggalassa --pe-- saṃvaraṃ āpajjati. 
So evaṃ pajānāti: 
Yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya dhammatāya samannāgato ti. Idam-assa catutthaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi. 
Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati: 
Yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya dhammatāya samannāgato ti. Kathaṃrūpāya ca bhikkhave dhammatāya diṭṭhisampanno puggalo samannāgato: 
Dhammatā esā bhikkhave diṭṭhisampannassa puggalassa: kiñcāpi yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni tattha ussukkaṃ āpanno hoti, atha khvāssa tibbāpekhā hoti adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāya. 
Seyyathā pi bhikkhave gāvī taruṇavacchā thambañ-ca ālumpati vacchakañ-ca apaviṇati, evam-eva kho bhikkhave dhammatā esā diṭṭhisampannassa puggalassa --pe-- adhipaññāsikkhāya. 
So evaṃ pajānāti: 
Yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya dhammatāya samannāgato ti. Idam-assa pañcamaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi. 
(325) Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati: 
Yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya balatāya samannāgato ti. Kathaṃrūpāya ca bhikkhave balatāya diṭṭhisampanno puggalo samannāgato: 
Balatā esā bhikkhave diṭṭhisampannassa puggalassa yaṃ Tathāgatappavedite dhammavinaye desiyamāne aṭṭhikatvā manasikatvā sabbacetaso samannāharitvā ohitasoto dhammaṃ suṇāti. 
So evaṃ pajānāti: 
Yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya balatāya samannāgato ti. Idam-assa chaṭṭhaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi. 
Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati: 
Yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya balatāya samannāgato ti. Kathaṃrūpāya ca bhikkhave balatāya diṭṭhisampanno puggalo samannāgato: 
Balatā esā bhikkhave diṭṭhisampannassa puggalassa yaṃ Tathāgatappavedite dhammavinaye desiyamāne labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ. 
So evaṃ pajānāti: 
Yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya balatāya samannāgato ti. Idam-assa sattamaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi. 
Evaṃ sattaṅgasamannāgatassa kho bhikkhave ariyasāvakassa dhammatā susamanniṭṭhā hoti sotāpattiphalasacchikiriyāya. 
Evaṃ sattaṅgasamannāgato kho bhikkhave ariyasāvako sotāpattiphalasamannāgato hotīti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
KOSAMBIYASUTTAṂ AṬṬHAMAṂ. 
(326) 49. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Ekam-idāhaṃ bhikkhave samayaṃ Ukkaṭṭhāyaṃ viharāmi Subhagavane sālarājamūle. 
Tena kho pana bhikkhave samayena Bakassa brahmuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti: 
Idaṃ niccaṃ idaṃ dhuvaṃ idaṃ sassataṃ idaṃ kevalaṃ idaṃ acavanadhammaṃ, idaṃ hi na jāyati na jīyati na mīyati na cavati na upapajjati, ito ca pan’ aññaṃ uttariṃ nissaraṇaṃ na-tthīti. 
Atha khvāhaṃ bhikkhave Bakassa brahmuno cetasā cetoparivitakkam-aññāya seyyathā pi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya evam-evaṃ Ukkaṭṭhāyaṃ Subhagavane sālarājamūle antarahito tasmiṃ brahmaloke pāturahosiṃ. 
Addasā kho maṃ bhikkhave Bako brahmā dūrato va āgacchantaṃ, disvāna maṃ etad-avoca: 
Ehi kho mārisa, sāgataṃ mārisa, cirassaṃ kho mārisa imaṃ pariyāyam-akāsi yadidaṃ idh’ āgamanāya. 
Idaṃ hi mārisa niccaṃ idaṃ dhuvaṃ idaṃ sassataṃ idaṃ kevalaṃ idaṃ acavanadhammaṃ, idaṃ hi na jāyati na jīyati na mīyati na cavati na upapajjati, ito ca pan’ aññaṃ uttariṃ nissaraṇaṃ na-tthīti. 
Evaṃ vutte aham-bhikkhave Bakaṃ brahmānaṃ etad-avocaṃ: 
Avijjāgato vata bho Bako brahmā, avijjāgato vata bho Bako brahmā, yatra hi nāma aniccaṃ yeva samānaṃ niccan-ti vakkhati, addhuvaṃ yeva samānaṃ dhuvanti vakkhati, asassataṃ yeva samānaṃ sassatan-ti vakkhati, akevalaṃ yeva samānaṃ kevalan-ti vakkhati, cavanadhammaṃ yeva samānaṃ acavanadhamman-ti vakkhati, yattha ca pana jāyati ca jīyati ca mīyati ca cavati ca upapajjati ca taṃ tathā vakkhati: iḍaṃ hi na jāyati na jīyati na mīyati na cavati na upapajjatīti, santañ-ca pan’ aññaṃ uttariṃ nissaraṇaṃ: na-tth’ aññaṃ uttariṃ nissaraṇan-ti vakkhatīti. 
Atha kho bhikkhave Māro pāpimā aññataraṃ Brahmapārisajjaṃ anvāvisitvā maṃ etad-avoca: 
Bhikkhu bhikkhu, metam-āsado, metam-āsado, eso hi bhikkhu brahmā Mahā-(327)brahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūtabhabyānaṃ. 
Ahesuṃ kho bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṃ paṭhavīgarahakā paṭhavījigucchakā, āpagarahakā āpajigucchakā, tejagarahakā tejajigucchakā vāyagarahakā vāyajigucchakā, bhūtagarahakā bhūtajigucchakā, devagarahakā devajigucchakā, Pajāpatigarahakā Pajāpatijigucchakā, Brahmagarahakā Brahmajigucchakā, te kāyassa bhedā pāṇupacchedā hīne kāye patiṭṭhitā. 
Ahesuṃ pana bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṃ paṭhavīpasaṃsakā paṭhavābhinandino, āpapasaṃsakā āpābhinandino, tejapasaṃsakā tejābhinandino, vāyapasaṃsakā vāyābhinandino, bhūtapasaṃsakā bhūtābhinandino, devapasaṃsakā devābhinandino, Pajāpatipasaṃsakā Pajāpatābhinandino, Brahmapasaṃsakā Brahmābhinandino, te kāyassa bhedā pāṇupacchedā paṇīte kāye patiṭṭhitā. 
Tan-tāhaṃ bhikkhu evaṃ vadāmi: 
Iṅgha tvaṃ mārisa yad-eva te Brahmā āha tad-eva tvaṃ karohi, mā tvaṃ Brahmuno vacanaṃ upātivattittho. 
Sace kho tvaṃ bhikkhu Brahmuno vacanaṃ upātivattissasi, seyyathā pi nāma puriso siriṃ āgacchantiṃ daṇḍena paṭippaṇāmeyya, seyyathā pi vā pana bhikkhu puriso narakappapāte papatanto hatthehi ca pādehi ca paṭhaviṃ virāgeyya, evaṃsampadamidaṃ bhikkhu tuyhaṃ bhavissati. 
Iṅgha tvaṃ mārisa yadeva te Brahmā āha tad-eva tvaṃ karohi, mā tvaṃ Brahmuno vacanaṃ upātivattittho. 
Nanu tvaṃ bhikkhu passasi brahmiṃ parisaṃ sannisinnan-ti. Iti kho maṃ bhikkhave Māro pāpimā brahmiṃ parisaṃ upanesi. 
Evaṃ vutte ahaṃ bhikkhave Māraṃ pāpimantaṃ etad-avocaṃ: 
Jānāmi kho tāhaṃ pāpima, mā tvaṃ maññittho: na maṃ jānātīti. 
Māro tvam-asi pāpima, yo c’ eva pāpima Brahmā yā ca Brahmaparisā ye ca Brahmapārisajjā sabbe va tava hatthagatā, sabbe va tava vasagatā. 
Tuyhaṃ hi pāpima evaṃ hoti: 
Eso pi me assa hatthagato, eso pi me assa vasagato ti. Ahaṃ kho pana pāpima n’ eva tava hatthagato, n’ eva tava vasagato ti Evaṃ vutte bhikkhave Bako brahmā maṃ etad-avoca: 
Ahaṃ hi mārisa niccaṃ yeva samānaṃ niccan-ti vadāmi, 
(328) dhuvaṃ yeva samānaṃ dhuvan-ti vadāmi, sassataṃ yeva samānaṃ sassatan-ti vadāmi, kevalaṃ yeva samānaṃ kevalan-ti vadāmi, acavanadhammaṃ yeva samānaṃ acavanadhamman-ti vadāmi, yattha ca pana na jāyati na jīyati na mīyati na cavati na upapajjati tad-evāhaṃ vadāmi: 
idaṃ hi na jāyati na jīyati na mīyati na cavati na upapajjati, asantañ-ca pan’ aññaṃ uttariṃ nissaraṇaṃ: na-tth’ aññaṃ uttariṃ nissaraṇan-ti vadāmi. 
Ahesuṃ kho bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṃ, yāvatakaṃ tuyhaṃ kasiṇaṃ āyu tāvatakaṃ tesaṃ tapokammam-eva ahosi, te kho evaṃ jāneyyuṃ: santaṃ vā aññaṃ uttariṃ nissaraṇaṃ: atth’ aññaṃ uttariṃ nissaraṇan-ti, asantaṃ vā aññaṃ uttariṃ nissaraṇaṃ: 
na-tth’ aññaṃ uttariṃ nissaraṇan-ti. Tan-tāhaṃ bhikkhu evaṃ vadāmi: 
Na c’ ev’ aññaṃ uttariṃ nissaraṇaṃ dakkhissasi, yāvad-eva ca pana kilamathassa vighātassa bhāgī bhavissasi. 
Sace kho tvaṃ bhikkhu paṭhaviṃ ajjhosissasi opasāyiko me bhavissasi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo, sace āpaṃ -- tejaṃ -- vāyaṃ -- bhūte -- deve -- Pajāpatiṃ -- Brahmaṃ ajjhosissasi opasāyiko me bhavissasi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo ti. 
-- Aham-pi kho etaṃ Brahme jānāmi: 
sace paṭhaviṃ ajjhosissāmi opasāyiko te bhavissāmi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo, sace āpaṃ -- tejaṃ -- vāyaṃ -- bhūte -- deve -- Pajāpatiṃ -- Brahmaṃ ajjhosissāmi opasāyiko te bhavissāmi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. 
Api ca te ahaṃ Brahme gatiñ-ca pajānāmi jutiñ-ca pajānāmi: evaṃ mahiddhiko Bako brahmā, evaṃ mahānubhāvo Bako brahmā, evaṃ mahesakkho Bako brahmā ti. 
-- Yathākathaṃ pana me tvaṃ mārisa gatiñ-ca pajānāsi jutiñ-ca pajānāsi: evaṃ mahiddhiko Bako brahmā, evaṃ mahānubhāvo Bako brahmā, evaṃ mahesakkho Bako brahmā ti. 
-- Yāvatā candimasuriyā pariharanti disā bhanti virocanā tāva sahassadhā loko, ettha te vattatī vaso. 
Paroparañ-ca jānāsi atho rāgavirāginaṃ, itthabhāvaññathābhāvaṃ sattānaṃ āgatiṃ gatin-ti. 
Evaṃ kho te ahaṃ Brahme gatiñ-ca pajānāmi jutiñ-ca pajānāmi: evaṃ mahiddhiko Bako brahmā, evaṃ mahānubhāvo (329) Bako brahmā, evaṃ mahesakkho Bako brahmā ti. Atthi kho Brahme aññe tayo kāyā, tattha tvaṃ na jānāsi na passasi, tyāhaṃ jānāmi passāmi. 
Atthi kho Brahme Ābhassarā nāma kāyo yato tvaṃ cuto idhūpapanno, tassa te aticiranivāsena sā sati muṭṭhā, tena taṃ tvaṃ na jānāsi na passasi, tam-ahaṃ jānāmi passāmi. 
Evam-pi kho ahaṃ Brahme n’ eva te samasamo abhiññāya, kuto nīceyyaṃ. 
atha kho aham-eva tayā bhiyyo. 
Atthi kho Brahme Subhakiṇṇā nāma kāyo -- Vehapphalā nāma kāyo, taṃ tvaṃ na jānāsi na passasi, tam-ahaṃ jānāmi passāmi. 
Evam-pi kho ahaṃ Brahme n’ eva te samasamo abhiññāya, kuto nīceyyaṃ, atha kho aham-eva tayā bhiyyo. 
Paṭhaviṃ kho ahaṃ Brahme paṭhavito abhiññāya yāvatā paṭhaviyā paṭhavattena ananubhūtaṃ tadabhiññāya paṭhavī nāhosi, paṭhaviyā nāhosi, paṭhavito nāhosi, paṭhavī me ti nāhosi, paṭhaviṃ nābhivadiṃ. 
Evam-pi kho ahaṃ Brahme n’ eva te samasamo abhiññāya, kuto nīceyyaṃ, atha kho aham-eva tayā bhiyyo. 
Āpaṃ kho ahaṃ Brahme -- tejaṃ kho ahaṃ Brahme -- vāyaṃ kho ahaṃ Brahme -- bhūte kho ahaṃ Brahme -- deve kho ahaṃ Brahme -- Pajāpatiṃ kho ahaṃ Brahme -- Brahmaṃ kho ahaṃ Brahme -- Ābhassare kho ahaṃ Brahme -- Subhakiṇṇekho ahaṃ Brahme -- Vehapphale kho ahaṃ Brahme -- Abhibhuṃ kho ahaṃ Brahme -- sabbaṃ kho ahaṃ Brahme sabbato abhiññāya yāvatā sabbassa sabbattena ananubhūtaṃ tad-abhiññāya sabbaṃ nāhosi, sabbasmiṃ nāhosi, sabbato nāhosi, sabbamme ti nāhosi, sabbaṃ nābhīvadiṃ. 
Evam-pi kho ahaṃ Brahme n’ eva te samasamo abhiññāya, kuto nīceyyaṃ, atha kho aham-eva tayā bhiyyo ti. 
-- Sace kho te mārisa sabbassa sabbattena ananubhūtaṃ, mā h’ eva te rittakam-eva ahosi tucchakam-eva ahosi. 
Viññāṇaṃ anidassanaṃ anantaṃ sabbatopabhaṃ, taṃ paṭhaviyā paṭhavattena ananubhūtaṃ, āpassa āpattena ananubhūtaṃ, tejassa tejattena ananubhūtaṃ, vāyassa vāyattena ananubhūtaṃ, bhūtānaṃ bhūtattena ananubhūtaṃ, devānaṃ devattena ananubhūtaṃ, Pajāpatissa Pajāpatattena ananubhūtaṃ, brahmānaṃ brahmattena ananubhūtaṃ, Ābhassarānaṃ Ābhassarattena ananubhūtaṃ, Subhakiṇṇānaṃ Subhakiṇṇattena ananubhūtaṃ, Vehapphalānaṃ Vehapphalat-(330)tena ananubhūtaṃ, Abhibhussa Abhibhattena ananubhūtaṃ, sabbassa sabbattena ananubhūtaṃ. 
Handa ca hi te mārisa antaradhāyāmīti. 
-- Handa ca hi me tvaṃ Brahme antaradhāyassu sace visahasīti. 
Atha kho bhikkhave Bako brahmā: antaradhāyissāmi samaṇassa Gotamassa, antaradhāyissāmi samaṇassa Gotamassāti n’ eva-ssu me sakkoti antaradhāyituṃ. 
Evaṃ vutte ahaṃ bhikkhave Bakaṃ brahmānaṃ etad-avocaṃ: 
Handa ca hi te Brahme antaradhāyāmīti. 
-- Handa ca hi me tvaṃ mārisa antaradhāyassu sace visahasīti. 
Atha khvāhaṃ bhikkhave tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsiṃ: ettāvatā Brahmā ca Brahmaparisā ca Brahmapārisajjā ca saddañ-ca me sossanti na ca maṃ dakkhintīti antarahito imaṃ gāthaṃ abhāsiṃ: 
Bhave vāhaṃ bhayaṃ disvā bhavañ-ca vibhavesinaṃ bhavaṃ nābhivadiṃ kañci nandiñ-ca na upādiyin-ti. 
Atha kho bhikkhave Brahmā ca Brahmaparisā ca Brahmapārisajjā ca acchariyabbhutacittajātā ahesuṃ: 
Acchariyaṃ vata bho, abbhutaṃ vata bho samaṇassa Gotamassa mahiddhikatā mahānubhāvatā, na vata no ito pubbe diṭṭho vā suto vā añño samaṇo vā brāhmaṇo vā evaṃ mahiddhiko evaṃ mahānubhāvo yathā ’yaṃ samaṇo Gotamo Sakyaputto Sakyakulā pabbajito. 
Bhavarāmāya vata bho pajāya bhavaratāya bhavasammuditāya samūlaṃ bhavaṃ udabbahīti. 
Atha kho bhikkhave Māro pāpimā aññataraṃ Brahmapārisajjaṃ anvāvisitvā maṃ etad-avoca: 
Sace kho tvaṃ mārisa evaṃ jānāsi, sace tvaṃ evam-anubuddho, mā sāvake upanesi mā pabbajite, mā sāvakānaṃ dhammaṃ desesi mā pabbajitānaṃ, mā sāvakesu gedhim-akāsi mā pabbajitesu. 
Ahesuṃ kho bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṃ arahanto sammāsambuddhā paṭijānamānā, te sāvake upanesuṃ pabbajite, sāvakānaṃ dhammaṃ desesuṃ pabbajitānaṃ, sāvakesu gedhim-akaṃsu pabbajitesu. 
Te sāvake upanetvā pabbajite, sāvakānaṃ dhammaṃ desetvā pabbajitānaṃ, sāvakesu gedhikatacittā pabbajitesu, kāyassa bhedā pāṇupacchedā hīne kāye patiṭṭhitā. 
Ahesuṃ pana bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṃ arahanto sammāsambuddhā (331) paṭijānamānā, te na sāvake upanesuṃ na pabbajite, na sāvakānaṃ dhammaṃ desesuṃ na pabbajitānaṃ, na sāvakesu gedhim-akaṃsu na pabbajitesu. 
Te na sāvake upanetvā na pabbajite, na sāvakānaṃ dhammaṃ desetvā na pabbajitānaṃ, na sāvakesu gedhikatacittā na pabbajitesu, kāyassa bhedā pāṇupacchedā paṇīte kāye patiṭṭhitā. 
Tan-tāhaṃ bhikkhu evaṃ vadāmi: 
Iṅgha tvaṃ mārisa appossukko diṭṭhadhammasukhavihāraṃ anuyutto viharassu, anakkhātaṃ kusalaṃ hi mārisa, mā paraṃ ovadāhīti. 
Evaṃ vutte ahaṃ bhikkhave Māraṃ pāpimantaṃ etad-avocaṃ: 
Jānāmi kho tāhaṃ pāpima, mā tvaṃ maññittho: na maṃ jānātīti, Māro tvam-asi pāpima, na maṃ tvaṃ pāpima hitānukampī evaṃ vadesi, ahitānukampī maṃ tvaṃ pāpima evaṃ vadesi, tuyhaṃ hi pāpima evaṃ hoti: yesaṃ samaṇo Gotamo dhammaṃ desissati te me visayaṃ upātivattissantīti. 
Asammāsambuddhā ca pana te pāpima samaṇabrāhmaṇā samānā: sammāsambuddh’ amhāti paṭijāniṃsu. 
Ahaṃ kho pana pāpima sammāsambuddho va samāno: 
sammāsambuddho ’mhīti paṭijānāmi. 
Desento pi hi pāpima Tathāgato sāvakānaṃ dhammaṃ tādiso va, adesento pi hi pāpima Tathāgato sāvakānaṃ dhammaṃ tādiso va; upanento pi hi pāpima Tathāgato sāvake tādiso va, anupanento pi hi pāpima Tathāgato sāvake tādiso va; taṃ kissa hetu: 
Tathāgatassa pāpima ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā te pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. 
Seyyathā pi pāpima tālo matthakācchinno abhabbo puna virūḷhiyā, evam-eva kho pāpima Tathāgatassa ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā te pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā ti. 
Itih’ idaṃ Mārassa ca anālapanatāya Brahmuno ca abhinimantanatāya tasmā imassa veyyākaraṇassa Brahmanimantaṇikan-t’ eva adhivacanan-ti. 
BRAHMANIMANTAṆIKASUTTAṂ NAVAMAṂ. 
(332) 50. Evam-me sutaṃ. 
Ekaṃ samayaṃ āyasmā Mahāmoggallāno Bhaggesu viharati Suṃsumāragire Bhesakaḷāvane migadāye. 
Tena kho pana samayena āyasmā Mahāmoggallāno abbhokāse caṅkamati. 
Tena kho pana samayena Māro pāpimā āyasmato Mahāmoggallānassa kucchigato hoti koṭṭhamanupaviṭṭho. 
Atha kho āyasmato Mahāmoggallānassa etadahosi: 
Kin-nu kho me kucchi garugaru viya māsācitaṃ maññe ti. Atha kho āyasmā Mahāmoggallāno caṅkamā orohitvā vihāraṃ pavisitvā paññatte āsane nisīdi. 
Nisajja kho āyasmā Mahāmoggallāno paccattaṃ yoniso manasikāsi. 
Addasā kho āyasmā Mahāmoggallāno Māraṃ pāpimantaṃ kucchigataṃ koṭṭham-anupaviṭṭhaṃ, disvāna Māraṃ pāpimantaṃ etad-avoca: 
Nikkhama pāpima, nikkhama pāpima, mā Tathāgataṃ vihesesi mā Tathāgatasāvakaṃ, mā te ahosi dīgharattaṃ ahitāya dukkhāyāti. 
Atha kho Mārassa pāpimato etad-ahosi: 
Ajānam-eva kho maṃ ayaṃ samaṇo apassaṃ evam-āha: nikkhama pāpima, nikkhama pāpima, mā Tathāgataṃ vihesesi mā Tathāgatasāvakaṃ, mā te ahosi dīgharattaṃ ahitāya dukkhāyāti. 
Yo pi ’ssa so satthā so pi maṃ n’ eva khippaṃ jāneyya, kuto pana maṃ ayaṃ sāvako jānissatīti. 
Atha kho āyasmā Mahāmoggallāno Māraṃ pāpimantaṃ etad-avoca: 
Evam-pi kho tāhaṃ pāpima jānāmi, mā tvaṃ maññittho: na maṃ jānātīti, Māro tvamasi pāpima. 
Tuyhaṃ hi pāpima evaṃ hoti: ajānam-eva kho maṃ ayaṃ samaṇo apassaṃ evam-āha: nikkhama pāpima, nikkhama pāpima, mā Tathāgataṃ vihesesi mā Tathāgatasāvakaṃ, mā te ahosi dīgharattaṃ ahitāya dukkhāyāti; 
yo pi ’ssa so satthā so pi maṃ n’ eva khippaṃ jāneyya, kuto pana maṃ ayaṃ sāvako jānissatīti. 
Atha kho Mārassa pāpimato etad-ahosi: 
Jānam-eva kho maṃ ayaṃ samaṇo passaṃ evam-āha: nikkhama pāpima, nikkhama pāpima, mā Tathāgataṃ vihesesi mā Tathāgatasāvakaṃ, mā te ahosi dīgharattaṃ ahitāya dukkhāyāti. 
Atha kho Māro pāpimā (333) āyasmato Mahāmoggallānassa mukhato uggantvā paccaggaḷe aṭṭhāsi. 
Addasā kho āyasmā Mahāmoggallāno Māraṃ pāpimantaṃ paccaggaḷe ṭhitaṃ, disvāna Māraṃ pāpimantaṃ etadavoca: 
Ettha pi kho tāhaṃ pāpima passāmi, mā tvaṃ maññittho: na maṃ passatīti, eso tvaṃ pāpima paccaggaḷe ṭhito. 
Bhūtapubbāhaṃ pāpima Dūsī nāma māro ahosiṃ, tassa me Kāḷī nāma bhaginī, tassā tvaṃ putto, so me tvaṃ bhāgineyyo hosi. 
Tena kho pana pāpima samayena Kakusandho bhagavā arahaṃ sammāsambuddho loke uppanno hoti. 
Kakusandhassa kho pana pāpima bhagavato arahato sammāsambuddhassa Vidhura-Sañjīvaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. 
Yāvatā kho pana pāpima Kakusandhassa bhagavato arahato sammāsambuddhassa sāvakā nāssu ’dha koci āyasmatā Vidhurena samasamo hoti yadidaṃ dhammadesanāya. 
Iminā kho etaṃ pāpima pariyāyena āyasmato Vidhurassa Vidhuro Vidhuro t’ eva samaññā udapādi. 
Āyasmā pana pāpima Sañjīvo araññagato pi rukkhamūlagato pi suññāgāragato pi appakasiren’ eva saññāvedayitanirodhaṃ samāpajjati. 
Bhūtapubbaṃ pāpima āyasmā Sañjīvo aññatarasmiṃ rukkhamūle saññāvedayitanirodhaṃ samāpanno nisinno hoti. 
Addasāsuṃ kho pāpima gopālakā pasupālakā kassakā pathāvino āyasmantaṃ Sañjīvaṃ aññatarasmiṃ rukkhamūle saññāvedayitanirodhaṃ samāpannaṃ nisinnaṃ, disvāna nesaṃ etadahosi: 
Acchariyaṃ vata bho, abbhutaṃ vata bho, ayaṃ samaṇo nisinnako va kālakato, handa naṃ dahāmāti. 
Atha kho te pāpima gopālakā pasupālakā kassakā pathāvino tiṇañ-ca kaṭṭhañ-ca gomayañ-ca saṅkaḍḍhitvā āyasmato Sañjīvassa kāye upacinitvā aggiṃ datvā pakkamiṃsu. 
Atha kho pāpima āyasmā Sañjīvo tassā rattiyā accayena tāya samāpattiyā vuṭṭhahitvā cīvarāni papphoṭetvā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya gāmaṃ piṇḍāya pāvisi. 
Addasāsuṃ kho te pāpima gopālakā pasupālakā kassakā pathāvino āyasmantaṃ Sañjīvaṃ piṇḍāya carantaṃ, disvāna nesaṃ etad-ahosi: 
Acchariyaṃ vata bho, abbhutaṃ vata bho, ayaṃ samaṇo nisinnako va kālakato, svāyaṃ patisañjīvito (334) ti. Iminā kho etaṃ pāpima pariyāyena āyasmato Sañjīvassa Sañjīvo Sañjīvo t’ eva samaññā udapādi. 
Atha kho pāpima Dūsissa mārassa etad-ahosi: 
Imesaṃ kho ahaṃ bhikkhūnaṃ sīlavantānaṃ kalyāṇadhammānaṃ n’ eva jānāmi āgatiṃ vā gatiṃ vā, yan-nūnāhaṃ brāhmaṇagahapatike anvāviseyyaṃ: etha tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha, app eva nāma tumhehi akkosiyamānānaṃ paribhāsiyamānānaṃ rosiyamānānaṃ vihesiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ Dūsī māro labhetha otāran-ti. Atha kho te pāpima Dūsī māro brāhmaṇagahapatike anvāvisi: 
Etha tumhe bhikkhū sīlavante --pe-- aññathattaṃ yathā naṃ Dūsī māro labhetha otāran-ti. Atha kho te pāpima brāhmaṇagahapatikā anvāviṭṭhā Dūsinā mārena bhikkhū sīlavante kalyāṇadhamme akkosanti paribhāsanti rosenti vihesenti: 
Ime pana muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā: jhāyino 
’smā jhāyino ’smā ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. 
Seyyathā pi nāma ulūko rukkhasākhāyaṃ mūsikaṃ magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati, evam-ev’ ime muṇḍakā samaṇakā ibohā kiṇhā bandhupādāpaccā: 
jhāyino ’smā jhāyino ’smā ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. 
Seyyathā pi nāma kotthu nadītīre macche magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati, evam-ev’ ime muṇḍakā --pe-- apajjhāyanti. 
Seyyathā pi nāma biḷāro sandhisamalasaṅkaṭīre mūsikaṃ magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati, evam-ev’ ime muṇḍakā --pe-- apajjhāyanti. 
Seyyathā pi nāma gadrabho vahacchinno sandhisamalasaṅkaṭīre jhāyati pajjhāyati nijjhāyati apajjhāyati, evam-ev’ ime muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā: jhāyino ’smā jhāyino ’smā ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. 
Ye kho pana pāpima tena samayena manussā kālaṃ karonti yebhuyyena kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. 
(335) Atha kho pāpima Kakusandho bhagavā arahaṃ sammāsambuddho bhikkhū āmantesi: 
Anvāviṭṭhā kho bhikkhave brāhmaṇagahapatikā Dūsinā mārena: etha tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha, app-eva nāma tumhehi akkosiyamānānaṃ paribhāsiyamānānaṃ rosiyamānānaṃ vihesiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ Dūsī māro labhetha otāran-ti. Etha tumhe bhikkhave mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharatha; karuṇāsahagatena cetasā --pe-- muditāsahagatena cetasā -- upekhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharathāti. 
Atha kho te pāpima bhikkhū Kakusandhena bhagavatā arahatā sammāsambuddhena evaṃ ovadiyamānā evaṃ anusāsiyamānā araññagatā pi rukkhamūlagatā pi suññāgāragatā pi mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihariṃsu, karuṇāsahagatena cetasā --pe-- muditasahagatena cetasā -- upekhāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihariṃsu. 
Atha kho pāpima Dūsissa mārassa etad-ahosi: 
Evampi kho ahaṃ karonto imesaṃ bhikkhūnaṃ sīlavantānaṃ kalyāṇadhammāṇaṃ n’ eva jānāmi āgatiṃ vā gatiṃ vā, yannūnāhaṃ brāhmaṇagahapatike anvāviseyyaṃ: etha tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha (336) pūjetha, app-eva nāma tumhehi sakkariyamānānaṃ garukariyamānānaṃ māniyamānānam pūjiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ Dūsī māro labhetha otāran-ti. Atha kho te pāpima Dūsī māro brāhmaṇagahapatike anvāvisi: 
Etha tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha pūjetha, app-eva nāma tumhehi sakkariyamānānaṃ garukariyamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ Dūsī māro labhetha otāran-ti. Atha kho te pāpima brāhmaṇagahapatikā anvāviṭṭhā Dūsinā mārena bhikkhū sīlavante kalyāṇadhamme sakkaronti garukaronti mānenti pūjenti. 
Ye kho pana pāpima tena samayena manussā kālaṃ karonti yebhuyyena kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. 
Atha kho pāpima Kakusandho bhagavā arahaṃ sammāsambuddho bhikkhū āmantesi: 
Anvāviṭṭhā kho bhikkhave brāhmaṇagahapatikā Dūsinā mārena: etha tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha pūjetha, app-eva nāma tumhehi sakkariyamānānaṃ garukariyamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ Dūsī māro labhetha otāranti. 
Etha tumhe bhikkhave asubhānupassī kāye viharatha, āhāre paṭikkūlasaññino, sabbaloke anabhiratasaññino, sabbasaṅkhāresu aniccānupassino ti. Atha kho te pāpima bhikkhū Kakusandhena bhagavatā arahatā sammāsambuddhena evaṃ ovadiyamānā evaṃ anusāsiyamānā araññagatā pi rukkhamūlagatā pi suññāgāragatā pi asubhānupassī kāye vihariṃsu, āhāre paṭikkūlasaññino, sabbaloke anabhiratasaññino, sabbasaṅkhāresu aniccānupassino. 
Atha kho pāpima Kakusandho bhagavā arahaṃ sammāsambuddho pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya āyasmatā Vidhurena pacchāsamaṇena gāmaṃ piṇḍāya pāvisi. 
Atha kho pāpima Dūsī māro aññataraṃ kumāraṃ anvāvisitvā sakkharaṃ gahetvā āyasmato Vidhurassa sīse pahāraṃ adāsi, sīsaṃ vobhindi. 
Atha kho pāpima āyasmā Vidhuro bhinnena sīsena lohitena gaḷantena Kakusandhaṃ yeva (337) bhagavantaṃ arahantaṃ sammāsambuddhaṃ piṭṭhito piṭṭhito anubandhi. 
Atha kho pāpima Kakusandho bhagavā arahaṃ sammāsambuddho nāgāpalokitaṃ apalokesi: na vāyaṃ Dūsī māro mattam-aññāsīti. 
Sahāpalokanāya ca pana pāpima Dūsī māro tamhā ca ṭhānā cavi mahānirayañ-ca upapajji. 
Tassa kho pana pāpima mahānirayassa tayo nāmadheyyā honti: chaphassāyataniko iti pi, saṅkusamāhato iti pi, paccattavedaniyo iti pi. Atha kho maṃ pāpima nirayapālā upasaṅkamitvā etad-avocuṃ: 
Yadā kho te mārisa saṅkunā saṅku hadaye samāgaccheyya, atha naṃ ājāneyyāsi: 
vassasahassam-me niraye paccamānassāti. 
So kho ahaṃ pāpima bahūni vassāni bahūni vassasatāni bahūni vassasahassāni tasmiṃ mahāniraye apacciṃ, dasa vassasahassāni tass’ eva mahānirayassa ussade apacciṃ vuṭṭhānimaṃ nāma vedanaṃ vediyamāno. 
Tassa mayhaṃ pāpima evarūpo kāyo hoti seyyathā pi manussassa, evarūpaṃ sīsaṃ hoti seyyathā pi macchassa. 
Kīdiso nirayo āsi yattha Dūsī apaccatha Vidhuraṃ sāvakam-āsajja Kakusandhañ-ca brāhmaṇaṃ. 
Sataṃ āsi ayosaṅkū, sabbe paccattavedanā, īdiso nirayo āsi yattha Dūsī apaccatha Vidhuraṃ sāvakam-āsajja Kakusandhañ-ca brāhmaṇaṃ. 
Yo etam-abhijānāti bhikkhu Buddhassa sāvako, tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi. 
Majjhe sarassa tiṭṭhanti vimānā kappaṭhāyino, veḷuriyavaṇṇā rucirā accimanto pabhassarā, accharā tattha naccanti puthu nānattavaṇṇiyo. 
Yo etam-abhijānāti bhikkhu Buddhassa sāvako, tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi. 
Yo ve Buddhena cudito bhikkhusaṅghassa pekkhato Migāramātu pāsādaṃ pādaṅguṭṭhena kampayi, Yo etam-abhijānāti bhikkhu Buddhassa sāvako, tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi. 
Yo Vejayantaṃ pāsādaṃ pādaṅguṭṭhena kampayi iddhibalen’ upatthaddho saṃvejesi ca devatā, 
(338) Yo etam-abhijānāti bhikkhu Buddhassa sāvako, tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi. 
Yo Vejayante pāsāde Sakkaṃ so paripucchati: 
api āvuso jānāsi taṇhakkhayavimuttiyo, tassa Sakko viyākāsi pañhaṃ puṭṭho yathātathaṃ, Yo etam-abhijānāti bhikkhu Buddhassa sāvako, tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi. 
Yo Brahmānaṃ paripucchati Sudhammāyaṃ abhitosabhaṃ: 
ajjāpi te āvuso diṭṭhi yā te diṭṭhi pure ahū, passasi vītivattantaṃ Brahmaloke pabhassaraṃ, Tassa Brahmā viyākāsi anupubbaṃ yathātathaṃ: 
na me mārisa sā diṭṭhi yā me diṭṭhi pure ahū, Passāmi vītivattantaṃ Brahmaloke pabhassaraṃ, so ’haṃ ajja kathaṃ vajjaṃ: ahaṃ nicco ’mhi sassato, Yo etam-abhijānāti bhikkhu Buddhassa sāvako, tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi. 
Yo Mahāneruno kūṭaṃ vimokhena aphassayi, vanaṃ Pubbavidehānaṃ, ye ca bhūmisayā narā, Yo etam-abhijānāti bhikkhu Buddhassa sāvako, tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi. 
Na ve aggi cetayati: ahaṃ bālaṃ ḍahāmi ti, bālo ca jalitaṃ aggiṃ āsajjana sa ḍayhati. 
Evam-eva tuvaṃ Māra āsajjana Tathāgataṃ sayaṃ ḍahissasi attānam, bālo aggiṃ va samphusaṃ. 
Apuññaṃ pasavi Māro āsajjana Tathāgataṃ; 
kin-nu maññasi pāpima: na me pāpaṃ vipaccati. 
Karoto cīyati pāpaṃ cirarattāya Antaka; 
Māra nibbinda Buddhamhā, āsam-mā kāsi {bhikkhūsu}. 
Iti Māraṃ aghaṭṭesi bhikkhu Bhesakaḷāvane, tato so dummano yakkho tatth’ ev’ antaradhāyathāti. 
MĀRATAJJANIYASUTTAṂ DASAMAṂ. 
CŪḶAYAMAKAVAGGO PAÑCAMO. 
MŪLAPAṆṆĀSAṂ NIṬṬHITAṂ.