You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
62. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi. 
Āyasmā pi kho Rāhulo pubbanha-(421)samayaṃ nivāsetvā pattacīvaraṃ ādāya Bhagavantaṃ piṭṭhito piṭṭhito anubandhi. 
Atha kho Bhagavā apaloketvā āyasmantaṃ Rāhulaṃ āmantesi: 
Yaṃ kiñci Rāhula rūpaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ: n’ etaṃ mama, n’ eso ’ham-asmi, na {me^so} 
attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbanti. 
-- Rūpam-eva nu kho Bhagavā, rūpam-eva nu kho Sugatāti. 
-- Rūpam-pi Rāhula, vedanā pi Rāhula, saññā pi Rāhula, saṅkhārā pi Rāhula, viññāṇam-pi Rāhulāti. 
Atha kho āyasmā Rāhulo: ko n’ ajja Bhagavatā sammukhā ovādena ovadito gāmaṃ piṇḍāya pavisissatīti tato paṭinivattitvā aññatarasmiṃ rukkhamūle nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. 
Addasā kho āyasmā Sāriputto āyasmantaṃ Rāhulaṃ aññatarasmiṃ rukkhamūle nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā, disvāna āyasmantaṃ Rāhulaṃ āmantesi: 
Ānāpānasatiṃ Rāhula bhāvanaṃ bhāvehi, ānāpānasati Rāhula bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā ti. Atha kho āyasmā Rāhulo sāyanhasamayaṃ paṭisallāṇā vuṭṭhito yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Rāhulo Bhagavantaṃ etad-avoca: 
Kathaṃ bhāvitā nu kho bhante ānāpānasati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā ti. 
Yaṃ kiñci Rāhula ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādiṇṇaṃ, seyyathīdaṃ kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhī aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ, yaṃ vā pan’ aññam-pi kiñci ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādiṇṇaṃ, ayaṃ vuccati Rāhula ajjhattikā paṭhavīdhātu. 
Yā c’ eva kho pana ajjhattikā paṭhavīdhātu yā ca bāhirā paṭhavīdhātu paṭhavīdhātur-ev’ esā. 
Taṃ: n’ etaṃ mama, n’ eso ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
(422) Evam-etaṃ yathābhūtaṃ sammappaññāya disvā paṭhavīdhātuyā nibbindati, paṭhavīdhātuyā cittaṃ virājeti. 
Katamā ca Rāhula āpodhātu: āpodhātu siyā ajjhattikā siyā bāhirā. 
Katamā ca Rāhula ajjhattikā āpodhātu: yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ upādiṇṇaṃ, seyyathīdaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttaṃ, yaṃ vā pan’ aññam-pi kiñci ajjhattaṃ paccattaṃ āpo āpogataṃ upādiṇṇaṃ, ayaṃ vuccati Rāhula ajjhattikā āpodhātu. 
Yā c’ eva kho pana ajjhattikā āpodhātu yā ca bāhirā āpodhātu āpodhātur-ev’ esā Taṃ: 
n’ etaṃ mama, n’ eso ’ham-asmi, na {me^so} attā ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
Evam-etaṃ yathābhūtaṃ sammappaññāya disvā āpodhātuyā nibbindati, āpodhātuyā cittaṃ virājeti. 
Katamā ca Rāhula tejodhātu: tejodhātu siyā ajjhattikā siyā bāhirā. 
Katamā ca Rāhula ajjhattikā tejodhātu: yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ upādiṇṇaṃ, seyyathīdaṃ yena ca santappati yena ca jiriyati yena ca pariḍayhati yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchati, yaṃ vā pan’ aññam-pi kiñci ajjhattaṃ paccattaṃ tejo tejogataṃ upādiṇṇaṃ, ayaṃ vuccati Rāhula ajjhattikā tejodhātu. 
Yā c’ eva kho pana ajjhattikā tejodhātu yā ca bāhirā tejodhātu tejodhātur-ev’ esā. 
Taṃ: n’ etaṃ mama, n’ eso ’ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
Evam-etaṃ yathābhūtaṃ sammappaññāya disvā tejodhātuyā nibbindati, tejodhātuyā cittaṃ virājeti. 
Katamā ca Rāhula vāyodhātu: vāyodhātu siyā ajjhattikā siyā bāhirā. 
Katamā ca Rāhula ajjhattikā vāyodhātu: yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādiṇṇaṃ, seyyathīdaṃ uddhaṅgamā vātā, adhogamā vātā, kucchisayā vātā, koṭṭhasayā vātā, aṅgamaṅgānusārino vātā, assāso passāso iti, yaṃ vā pan’ aññam-pi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādiṇṇaṃ, ayaṃ vuccati Rāhula ajjhattikā vāyodhātu. 
Yā c’ eva kho pana ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu vāyodhātur-ev’ esā. 
Taṃ: n’ etaṃ mama, n’ eso ’ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ (423) sammappaññāya daṭṭhabbaṃ. 
Evam-etaṃ yathābhūtaṃ sammappaññāya disvā vāyodhātuyā nibbindati, vāyodhātuyā cittaṃ virājeti. 
Katamā ca Rāhula ākāsadhātu: ākāsadhātu siyā ajjhattikā siyā bāhirā. 
Katamā ca Rāhula ajjhattikā ākāsadhātu: yaṃ ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ upādiṇṇaṃ, seyyathīdaṃ kaṇṇacchiddaṃ nāsacchiddaṃ mukhadvāraṃ, yena ca asitapītakhāyitasāyitaṃ ajjhoharati, yattha ca asitapītakhāyitasāyitaṃ santiṭṭhati, yena ca asitapītakhāyitasāyitaṃ adhobhāgā nikkhamati, yaṃ vā pan’ aññam-pi kiñci ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ upādiṇṇaṃ, ayaṃ vuccati Rāhula ajjhattikā ākāsadhātu. 
Yā c’ eva kho pana ajjhattikā ākāsadhātu yā ca bāhirā ākāsadhātu ākāsadhātur-ev’ esā. 
Taṃ: n’ etaṃ mama, n’ eso ’ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
Evametaṃ yathābhūtaṃ sammappaññāya disvā ākāsadhātuyā nibbindati, ākāsadhātuyā cittaṃ virājeti. 
Paṭhavīsamaṃ Rāhula bhāvanaṃ bhāvehi, paṭhavīsamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. 
Seyyathā pi Rāhula paṭhaviyā sucim-pi nikkhipanti asucim-pi nikkhipanti gūthagatam-pi nikkhipanti muttagatam-pi nikkhipanti kheḷagatam-pi nikkhipanti pubbagatam-pi nikkhipanti lohitagatam-pi nikkhipanti, na ca tena paṭhavī aṭṭīyati vā harāyati vā jigucchati vā, evam-eva kho tvaṃ Rāhula paṭhavīsamaṃ bhāvanaṃ bhāvehi, paṭhavīsamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. 
Āposamaṃ Rāhula bhāvanaṃ bhāvehi, āposamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. 
Seyyathā pi Rāhula āpasmiṃ sucim-pi dhovanti asucim-pi dhovanti gūthagatam-pi dhovanti muttagatam-pi dhovanti kheḷagatam-pi dhovanti pubbagatam-pi dhovanti lohitagatam-pi dhovanti, na ca tena āpo aṭṭīyati vā harāyati vā jigucchati vā, evam-eva (424) kho tvaṃ Rāhula āposamaṃ bhāvanaṃ bhāvehi --pe-- ṭhassanti. 
Tejosamaṃ Rāhula bhāvanaṃ bhāvehi, tejosamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. 
Seyyathā pi Rāhula tejo sucim-pi ḍahati asucim-pi ḍahati gūthagatam-pi ḍahati muttagatam-pi ḍahati kheḷagatam-pi ḍahati pubbagatam-pi ḍahati lohitagatam-pi ḍahati, na ca tena tejo attīyati vā harāyati vā jigucchati vā, evam-eva kho tvaṃ Rāhula tejosamaṃ bhāvanaṃ bhāvehi --pe-- ṭhassanti. 
Vāyosamaṃ Rāhula bhāvanaṃ bhāvehi, vāyosamaṃ hi te Rāhula cittaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. 
Seyyathā pi Rāhula vāyo sucim-pi upavāyati asucim-pi upavāyati gūthagatam-pi upavāyati muttagatam-pi upavāyati kheḷagatam-pi upavāyati pubbagatam-pi upavāyati lohitagatam-pi upāvāyati, na ca tena vāyo aṭṭīyati vā harāyati vā jigucchati vā, evameva kho tvaṃ Rāhula vāyosamaṃ bhāvanaṃ bhāvehi --pe-- ṭhassanti. 
Ākāsasamaṃ Rāhula bhāvanaṃ bhāvehi, ākāsasamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. 
Seyyathā pi Rāhula ākāso na katthaci patiṭṭhito, evam-eva kho tvaṃ Rāhula ākāsasamaṃ bhāvanaṃ bhāvehi, ākāsasamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. 
Mettaṃ Rāhula bhāvanaṃ bhāvehi, mettaṃ hi te Rāhula bhāvanaṃ bhāvayato yo byāpādo so pahīyissati. 
Karuṇaṃ Rāhula bhāvanaṃ bhāvehi, karuṇaṃ hi te Rāhula bhāvanaṃ bhāvayato yā vihesā sā pahīyissati. 
Muditaṃ Rāhula bhāvanaṃ bhāvehi, muditaṃ hi te Rāhula bhāvanaṃ bhāvayato yā arati sā pahīyissati. 
Upekkhaṃ Rāhula bhāvanaṃ bhāvehi upekkhaṃ hi te Rāhula bhāvanaṃ bhāvayato yo paṭigho so pahīyissati. 
Asubhaṃ Rāhula bhāvanaṃ bhāvehi, asubhaṃ hi te Rāhula bhāvanaṃ bhāvayato yo rāgo so pahīyissati. 
Aniccasaññaṃ Rāhula bhāvanaṃ bhāvehi, 
(425) aniccasaññaṃ hi te Rāhula bhāvanaṃ bhāvayato yo asmimāno so pahīyissati. 
Ānāpānasatiṃ Rāhula bhāvanaṃ bhāvehi, ānāpānasati Rāhula bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. 
Kathaṃ bhāvitā ca Rāhula ānāpānasati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā: 
Idha Rāhula bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. 
So sato va assasati, sato passasati. 
Dīghaṃ vā assasanto: dīghaṃ assasāmīti pajānāti, dīghaṃ vā passasanto: dīghaṃ passasāmīti pajānāti; rassaṃ vā assasanto: rassaṃ assasāmīti pajānāti, rassaṃ vā passasanto: 
rassaṃ passasāmīti pajānāti. 
Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati, sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. 
Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. 
Pītipaṭisaṃvedī assasissāmīti sikkhati, pītipaṭisaṃvedī passasissāmīti sikkhati. 
Sukhapaṭisaṃvedī assasissāmīti sikkhati, sukhapaṭisaṃvedī passasissāmīti sikkhati. 
Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati, cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. 
Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. 
Cittapaṭisaṃvedī assasissāmīti sikkhati, cittapaṭisaṃvedī passasissāmīti sikkhati. 
Abhippamodayaṃ cittaṃ assasissāmīti sikkhati, abhippamodayaṃ cittaṃ passasissāmīti sikkhati. 
Samādahaṃ cittaṃ assasissāmīti sikkhati, samādahaṃ cittaṃ passasissāmīti sikkhati. 
Vimocayaṃ cittaṃ assasissāmīti sikkhati, vimocayaṃ cittaṃ passasissāmīti sikkhati. 
Aniccānupassī assasissāmīti sikkhati, aniccānupassī passasissāmīti sikkhati. 
Virāgānupassī assasissāmīti sikkhati, virāgānupassī passasissāmīti sikkhati. 
Nirodhānupassī assasissāmīti sikkhati, nirodhānupassī passasissāmīti sikkhati. 
Paṭinissaggānupassī assasissāmīti sikkhati, paṭinissaggānupassī passasissāmīti sikkhati. 
Evaṃ bhāvitā kho Rāhula ānāpānasati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā. 
Evaṃ bhāvitāya kho Rāhula ānāpānasatiyā (426) evaṃ bahulīkatāya ye pi te carimakā assāsapassāsā te pi viditā va nirujjhanti no aviditā ti. 
Idam-avoca Bhagavā. 
Attamano āyasmā Rāhulo Bhagavato bhāsitaṃ abhinandīti. 
MAHĀ-RĀHULOVĀDASUTTANTAṂ DUTIYAṂ.