You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
10. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kurūsu viharati; Kammāssadhamman-nāma Kurūnaṃ nigamo. 
Tatra kho Bhagavā bhikkhū amantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Ekāyano ayaṃ bhikkhave maggo sattānaṃ visuddhiyā (056) sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ cattāro satipaṭṭhānā, katame cattāro: 
Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. 
Kathañ-ca bhikkhave bhikkhu kāye kāyānupassī viharati: 
Idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satim upaṭṭhapetvā. 
So sato va assasati, sato passasati. 
Dīghaṃ vā assasanto: dīghaṃ assasāmīti pajānāti, dīghaṃ vā passasanto: dīghaṃ passasāmīti pajānāti; rassaṃ vā assasanto: rassaṃ assasāmīti pajānāti, rassaṃ vā passasanto: rassaṃ passasāmīti pajānāti. 
Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati, sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. 
Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. 
Seyyathā pi bhikkhave dakkho bhamakāro vā bhamakārantevāsī vā dīghaṃ vā añchanto: dīghaṃ añchāmīti pajānāti, rassaṃ vā añchanto; rassaṃ añchāmīti pajānāti, evam-eva kho bhikkhave bhikkhu dīghaṃ vā assasanto: dīghaṃ assasāmīti pajānāti --pe-- passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. 
Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati; 
samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati. 
Atthi kāyo ti vā pan’ assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati na ca kiñci loke upādiyati. 
Evam-pi bhikkhave bhikkhu kāye kāyānupassī viharati. 
Puna ca paraṃ bhikkhave bhikkhu gacchanto vā: gacchāmīti pajānāti, ṭhito vā: ṭhito ’mhīti pajānāti, nisinno vā (057) nisinno ’mhīti pajānāti, sayāno vā: sayāno ’mhīti pajānāti, yathā yathā vā pan’ assa kāyo paṇihito hoti tathā tathā naṃ pajānāti. 
Iti ajjhattaṃ vā kāye kāyānupassī viharati . . . upādiyati. 
Evampi bhikkhave bhikkhu kāye kāyānupassī viharati. 
Puna ca paraṃ bhikkhave bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite s. h., saṅghāṭipattacīvaradhāraṇe s. h., asite pīte khāyite sāyite s. h., uccārapassāvakamme s. h., gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. 
Iti ajjhattaṃ vā kāye kāyānupassī viharati . . . upādiyati. 
Evam-pi bhikkhave bhikkhu kāye kāyānupassī viharati. 
Puna ca paraṃ bhikkhave bhikkhu imam-eva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūrannānappakārassa asucino paccavekkhati: 
Atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhī aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ, pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan-ti. Seyyathā pi bhikkhave ubhatomukhā mutoḷī pūrā nānāvihitassa dhaññassa, seyyathīdaṃ: 
sālīnaṃ vīhīnaṃ muggānaṃ māsānaṃ tilānaṃ taṇḍulānaṃ, tam-enaṃ cakkhumā puriso muñcitvā paccavekkheyya: ime sālī, ime vīhī, ime muggā, ime māsā ime tilā ime taṇḍulā ti, evam-eva kho bhikkhave bhikkhu imam-eva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūrannānappakārassa asucino paccavekkhati: 
Atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhī aṭṭhimiñjā vakkaṃ hadayam yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ, pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan-ti. 
Iti ajjhattaṃ vā kāye kāyānupassī viharati . . . upādiyati. 
Evam-pi bhikkhave bhikkhu kāye kāyānupassī viharati. 
Puna ca paraṃ bhikkhave bhikkhu imam-eva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati: 
Atthi imasmiṃ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti. 
(058) Seyyathā pi bhikkhave dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā cātummahāpathe bilaso paṭivibhajitvā nisinno assa, evam-eva kho bhikkhave bhikkhu imam-eva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati: 
Atthi imasmiṃ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti. 
Iti ajjhattaṃ vā kāye kāyānupassī viharati . . . upādiyati. 
Evam-pi bhikkhave bhikkhu kāye kāyānupassī viharati. 
Puna ca paraṃ bhikkhave bhikkhu seyyathā pi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ, so imam-eva kāyaṃ upasaṃharati: 
Ayam-pi kho kāyo evaṃdhammo evaṃbhāvī etaṃ anatīto ti. Iti ajjhattaṃ vā kāye kāyānupassī viharati . . . upādiyati. 
Evam-pi bhikkhave bhikkhu kāye kāyānupassī viharati. 
Puna ca paraṃ bhikkhave bhikkhu seyyathā pi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ kākehi vā khajjamānaṃ kulalehi vā khajjamānaṃ gijjhehi vā khajjamānaṃ supāṇehi vā khajjamānaṃ sigālehi vā khajjamānaṃ vividhehi vā pāṇakajātehi khajjamānaṃ, so imam-eva kāyaṃ upasaṃharati: 
Ayam-pi kho kāyo evaṃdhammo evaṃbhāvī etaṃ anatīto ti. Iti ajjhattaṃ vā k. k. viharati . . . upādiyati. 
Evam-pi bhikkhave bhikkhu k. k. viharati. 
Puna ca paraṃ bhikkhave bhikkhu seyyathā pi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ, aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ nahārusambandhaṃ, -- aṭṭhikasaṅkhalikaṃ nimmaṃsa-lohitamakkhitaṃ nahārusambandhaṃ, -- aṭṭhikasaṅkhalikaṃ apagatamaṃsalohitaṃ nahārusambandhaṃ, -- aṭṭhikāni apagatasambandhāni disāvidisā vikkhittāni, aññena hatthaṭṭhikaṃ aññena pādaṭṭhikaṃ aññena jaṅghaṭṭhikaṃ aññena ūraṭṭhikaṃ aññena kaṭaṭṭhikaṃ aññena piṭṭhikaṇṭakaṃ aññena sīsakaṭāhaṃ, so imam-eva kāyaṃ upasaṃharati: 
Ayam-pi kho kāyo evaṃdhammo evaṃbhāvī etaṃ anatīto ti. Iti ajjhattaṃ vā k. k. viharati . . . upādiyati. 
Evam-pi bhikkhave bhikkhu k. k. viharati. 
Puna ca paraṃ bhikkhave bhikkhu seyyathā pi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ, aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni, -- aṭṭhikāni puñjakitāni terovassikāni. 
-- aṭṭhikāni pūtīni cuṇṇa-(059)kajātāni, so imam-eva kāyaṃ upasaṃharati: 
Ayam-pi kho kāyo evaṃdhammo evaṃbhāvī etaṃ anatīto ti. Iti ajjhattaṃ vā k. k. viharati, bahiddhā vā k. k. viharati, ajjhattabahiddhā vā k. k. viharati; samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati. 
Atthi kāyo ti vā pan’ assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati na ca kiñci loke upādiyati. 
Evaṃ kho bhikkhave bhikkhu kāye kāyānupassī viharati. 
Kathañ-ca bhikkhave bhikkhu vedanāsu vedanānupassī viharati: 
Idha bhikkhave bhikkhu sukhaṃ vedanaṃ vediyamāno: sukhaṃ vedanaṃ vediyāmīti pajānāti, dukkhaṃ vedanaṃ vediyamāno: dukkhaṃ v. v. pajānāti, adukkham-asukhaṃ vedanaṃ vediyamāno: adukkham-asukhaṃ v. v. pajānāti; sāmisaṃ vā sukhaṃ vedanaṃ vediyamāno: sāmisaṃ sukhaṃ vedanaṃ vediyāmīti pajānāti, nirāmisaṃ vā sukhaṃ . . ., sāmisaṃ vā dukkhaṃ . . ., nirāmisaṃ vā dukkhaṃ . . ., sāmisaṃ vā adukkham-asukhaṃ . . ., nirāmisaṃ vā adukkhamasukhaṃ vedanaṃ vediyamāno: nirāmisaṃ adukkham-asukhaṃ vedanaṃ vediyāmīti pajānāti. 
Iti ajjhattaṃ vā vedanāsu vedanānupassī viharati, bahiddhā vā v. v. viharati, ajjhattabahiddhā vā v. v. viharati; samudayadhammānupassī vā vedanāsu viharati, vayadhammānupassī vā v. v., samudayavayadhammānupassī vā v. v. Atthi vedanā ti vā pan’ assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati na ca kiñci loke upādiyati. 
Evaṃ kho bhikkhave bhikkhu vedanāsu vedanānupassī viharati. 
Kathañ-ca bhikkhave bhikkhu citte cittānupassī viharati: 
Idha bhikkhave bhikkhu sarāgaṃ vā cittaṃ sarāgaṃ cittan-ti pajānāti, vītarāgaṃ vā cittaṃ vītarāgaṃ cittan-ti pajānāti, sadosaṃ . . ., vītadosaṃ . . ., samohaṃ . . ., vītamohaṃ . . ., saṅkhittaṃ . . ., vikkhittaṃ . . ., mahaggataṃ . . ., amahaggataṃ . . ., sa-uttaraṃ . . ., anuttaraṃ . . ., samāhitaṃ . . ., asamāhitaṃ . . ., vimuttaṃ . . ., avimuttaṃ vā cittaṃ avimuttaṃ cittan-ti pajānāti. 
Iti ajjhattaṃ vā citte cittānupassī viharati, bahiddhā vā c. c. viharati, ajjhattabahiddhā vā c. c. viharati; samu-(060)dayadhammānupassī vā cittasmiṃ viharati, vayadhammānupassī vā cittasmiṃ viharati, samudayavayadhammānupassī vā cittasmiṃ viharati. 
Atthi cittan-ti vā pan’ assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati na ca kiñci loke upādiyati. 
Evaṃ kho bhikkhave bhikkhu citte cittānupassī viharati. 
Kathañ-ca bhikkhave bhikkhu dhammesu dhammānupassī viharati: 
Idha bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu. 
Kathañ-ca bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu: 
Idha bhikkhave bhikkhu santaṃ vā ajjhattaṃ kāmacchandaṃ: atthi me ajjhattaṃ kāmacchando ti pajānāti, asantaṃ vā ajjhattaṃ kāmacchandaṃ: na-tthi me ajjhattaṃ kāmacchando ti pajānāti, yathā ca anuppannassa kāmacchandassa uppādo hoti tañ-ca pajānāti, yathā ca uppannassa kāmacchandassa pahānaṃ hoti tañ-ca pajānāti, yathā ca pahīnassa kāmacchandassa āyatiṃ anuppādo hoti tañ-ca pajānāti. 
Santaṃ vā ajjhattaṃ byāpādaṃ: atthi me ajjhattaṃ byāpādo ti . . . pajānāti. 
Santaṃ vā ajjhattaṃ thīnamiddhaṃ: atthi me ajjhattaṃ thīnamiddhan-ti . . . pajānāti. 
Santaṃ vā ajjhattaṃ uddhaccakukkuccaṃ: atthi me ajjhattaṃ uddhaccakukkuccan-ti . . . pajānāti. 
Santaṃ vā ajjhattaṃ vicikicchaṃ: atthi me ajjhattaṃ vicikicchā ti pajānāti, asantaṃ vā ajjhattaṃ vicikicchaṃ: na-tthi me ajjhattaṃ vicikicchā ti pajānāti, yathā ca anuppannāya vicikicchāya uppādo hoti tañ-ca pajānāti yathā ca uppannāya vicikicchāya pahānaṃ hoti tañ-ca pajānāti, yathā ca pahīnāya vicikicchāya āyatiṃ anuppādo hoti tañ-ca pajānāti. 
Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dh. dh. viharati, ajjhattabahiddhā vā dh. dh. viharati; samudayadhammānupassī vā dhammesu viharati vayadhammānupassī vā dh. v., samudayavayadhammānupassī vā dh. v. Atthi dhammā ti vā pan’ assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati na ca kiñci loke upādiyati. 
Evaṃ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu. 
Puna ca paraṃ bhikkhave bhikkhu dhammesu dham-(061)mānupassī viharati pañcas’ upādānakkhandhesu. 
Kathañ-ca bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcas’ upādānakkhandesu: 
Idha bhikkhave bhikkhu: iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthagamo; iti vedanā, iti vedanāya s., iti vedanāya a.; iti saññā, iti saññāya s., iti saññāya a.; iti saṅkhārā. 
iti saṅkhārānaṃ s., iti saṅkhārānaṃ a.; iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthagamo ti, iti ajjhattaṃ vā dhammesu dhammānupassī viharati . . . upādiyati. 
Evaṃ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcas’ upādānakkhandhesu. 
Puna ca paraṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu. 
Kathañ-ca bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu: 
Idha bhikkhave bhikkhu cakkhuñ-ca pajānāti rūpe ca pajānāti, yañ-ca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañ-ca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañ-ca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañ-ca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañ-ca pajānāti; sotañ-ca pajānāti sadde ca pajānāti --pe-- ghānañ-ca pajānāti gandhe ca pajānāti -- jivhañ-ca pajānāti rase ca pajānāti -- kāyañ-ca pajānāti phoṭṭhabbe ca pajānāti -- manañ-ca pajānāti dhamme ca pajānāti, yañ-ca tad-ubhayaṃ paṭicca uppajjati saṃyojanaṃ tañ-ca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañ-ca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañ-ca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañ-ca pajānāti. 
Iti ajjhattaṃ vā dhammesu dhammānupassī viharati . . . upādiyati. 
Evaṃ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu. 
Puna ca paraṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu. 
Kathañ-ca bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu: 
Idha bhikkhave bhikkhu santaṃ vā ajjhattaṃ satisambojjhaṅgaṃ: atthi me ajjhattaṃ satisambojjhaṅgo ti pajānāti, asantaṃ vā ajjhattaṃ satisambojjhaṅgaṃ: na-tthi (062) me ajjhattaṃ satisambojjhaṅgo ti pajānāti, yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañ-ca pajānāti, yathā ca uppannassa satisambojjhaṅgassa bhāvanāpāripūrī hoti tañ-ca pajānāti. 
Santaṃ vā ajjhattaṃ dhammavicayasambojjhaṅgaṃ . . . Santaṃ vā ajjhattaṃ viriyasambojjhaṅgaṃ . . . Santaṃ vā ajjhattaṃ pītisambojjhaṅgaṃ . . . Santaṃ vā ajjhattaṃ passaddhisambojjhaṅgaṃ . . . Santaṃ vā ajjhattaṃ samādhisambojjhaṅgaṃ . . . Santaṃ vā ajjhattaṃ upekhāsambojjhaṅgaṃ: atthi me ajjhattaṃ upekhāsambojjhaṅgo ti pajānāti, asantaṃ vā ajjhattaṃ upekhāsambojjhaṅgaṃ: na-tthi me ajjhattaṃ upekhāsambojjhaṅgo ti pajānāti, yathā ca anuppannassa upekhāsambojjhaṅgassa uppādo hoti tañ-ca pajānāti, yathā ca uppannassa upekhāsambojjhaṅgassa bhāvanāpāripūrī hoti tañ-ca pajānāti. 
Iti ajjhattaṃ vā dhammesu dhammānupassī viharati . . . upādiyati. 
Evaṃ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu. 
Puna ca paraṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati catusu ariyasaccesu. 
Kathañ-ca bhikkhave bhikkhu dhammesu dhammānupassī viharati catusu ariyasaccesu: 
Idha bhikkhave bhikkhu: idaṃ dukkhan-ti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayo ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho ti yathābhūtaṃ pajānāti,ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. 
Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dh. dh. viharati, ajjhattabahiddhā vā dh. dh. viharati; 
samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati. 
Atthi dhammā ti vā pan’ assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati na ca kiñci loke upādiyati. 
Evaṃ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati catusu ariyasaccesu. 
Yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya satta vassāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭhe va dhamme aññā, sati vā upādisese anāgāmitā. 
Tiṭṭhantu bhikkhave satta vassāni, yo hi (063) koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya cha vassāni pañca vassāni cattāri vassāni tīṇi vassāni dve vassāni ekaṃ vassaṃ -- tiṭṭhatu bhikkhave ekaṃ vassaṃ, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya satta māsāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭhe va dhamme aññā, sati vā upādisese anāgāmitā. 
Tiṭṭhantu bhikkhave satta māsāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya cha māsāni pañca māsāni cattāri māsāni tīṇi māsāni dve māsāni māsaṃ addhamāsaṃ -- tiṭṭhatu bhikkhave addhamāso, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya sattāhaṃ, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭhe va dhamme aññā, sati vā upādisese anāgāmitā. 
Ekāyano ayaṃ bhikkhave maggo sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ cattāro satipaṭṭhānā ti, iti yan-taṃ vuttaṃ idametaṃ paṭicca vuttan-ti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
SATIPAṬṬHĀNASUTTAṂ DASAMAṂ. 
MŪLAPARIYĀYAVAGGO PAṬHAMO.