You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
5. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho āyasmā Sāriputto bhikkhū āmantesi: 
Āvuso bhikkhavo ti. 
Āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ. 
Āyasmā Sāriputto etad-avoca: 
Cattāro ’me āvuso puggalā santo saṃvijjamānā lokasmiṃ, katame cattāro: 
Idh’ āvuso ekacco puggalo sāṅgaṇo va samāno: atthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ nappajānāti; idha pan’ āvuso ekacco puggalo sāṅgaṇo va samāno: atthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ pajānāti. 
Idh’ āvuso ekacco puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ na-ppajānāti; idha pan’ āvuso ekacco puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ pajānāti. 
Tatr’ āvuso yvāyaṃ puggalo sāṅgaṇo va samāno: atthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ na-ppajānāti. 
ayaṃ imesaṃ dvinnaṃ puggalānaṃ sāṅgaṇānaṃ yeva sataṃ hīnapuriso akkhāyati. 
Tatr’ āvuso yvāyaṃ puggalo sāṅgaṇo va samāno: 
atthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ pajānāti, ayaṃ imesaṃ dvinnaṃ puggalānaṃ sāṅgaṇānaṃ yeva sataṃ seṭṭhapuriso akkhāyati. 
Tatr’ āvuso yvāyaṃ puggalo anaṅgaṇo (025) va samāno: na-tthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ na-ppajānāti, ayaṃ imesaṃ dvinnaṃ puggalānaṃ anaṅgaṇānaṃ yeva sataṃ hīnapuriso akkhāyati. 
Tatr’ āvuso yvāyaṃ puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ pajānāti, ayaṃ imesaṃ dvinnaṃ puggalānaṃ anaṅgaṇānaṃ yeva sataṃ seṭṭhapuriso akkhāyatīti. 
Evaṃ vutte āyasmā Mahāmoggallāno āyasmantaṃ Sāriputtaṃ etad-avoca: 
Ko nu kho āvuso Sāriputta hetu ko paccayo yen’ imesaṃ dvinnaṃ puggalānaṃ sāṅgaṇānaṃ yeva sataṃ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyati; ko pan’ āvuso Sāriputta hetu ko paccayo yen’ imesaṃ dvinnaṃ puggalānaṃ anaṅgaṇānaṃ yeva sataṃ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyatīti. 
Tatr’ āvuso yvāyaṃ puggalo sāṅgaṇo va samāno: atthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ na-ppajānāti. 
tass’ etaṃ pāṭikaṅkhaṃ: na chandaṃ janessati, na vāyamissati, na viriyaṃ ārabhissati tass’ aṅgaṇassa pahānāya, so sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaṃ karissati. 
Seyyathā pi āvuso kaṃsapātī ābhatā āpaṇā vā kammārakulā vā rajena ca malena ca pariyonaddhā, tam-enaṃ sāmikā na c’ eva paribhuñjeyyuṃ na ca pariyodapeyyuṃ, rajāpathe ca naṃ nikkhipeyyuṃ, evaṃ hi sā āvuso kaṃsapātī aparena samayena saṅkiliṭṭhatarā assa malaggahītā ti. 
-- Evam-āvuso ti. 
-- Evam-eva kho āvuso yvāyaṃ puggalo sāṅgaṇo va samāno: atthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ na-ppajānāti, tass’ etaṃ pāṭikaṅkhaṃ: na chandaṃ janessati, na vāyamissati, na viriyaṃ ārabhissati tass’ aṅgaṇassa pahānāya, so sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaṃ karissati. 
Tatr’ āvuso yvāyaṃ puggalo sāṅgaṇo va samāno: 
atthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ pajānāti, tass’ etaṃ pāṭikaṅkhaṃ: chandaṃ janessati, vāyamissati, viriyaṃ ārabhissati tass’ aṅgaṇassa pahānāya, so arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṃ karissati. 
Seyyathā pi āvuso kaṃsapātī ābhatā āpaṇā vā kammārakulā vā rajena ca malena ca pariyonaddhā, tam-enaṃ sāmikā paribhuñjeyyuñ-c’ 
eva pariyodapeyyuñ-ca, na ca naṃ rajāpathe nikkhipeyyuṃ. 
(026) evaṃ hi sā āvuso kaṃsapātī aparena samayena parisuddhatarā assa pariyodātā ti. 
-- Evam-āvuso ti. 
-- Evam-eva kho āvuso yvāyaṃ puggalo sāṅgaṇo va samāno: atthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ pajānāti, tass’ etaṃ pāṭikaṅkhaṃ: chandaṃ janessati, vāyamissati, viriyaṃ ārabhissati tass’ aṅgaṇassa pahānāya, so arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṃ karissati. 
Tatr’ āvuso yvāyaṃ puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ na-ppajānāti. 
tass’ etaṃ pāṭikaṅkhaṃ: subhanimittaṃ manasikarissati, tassa subhanimittassa manasikārā rāgo cittaṃ anuddhaṃsessati, so sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaṃ karissati. 
Seyyathā pi āvuso kaṃsapātī ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tam-enaṃ sāmikā na c’ eva paribhuñjeyyuṃ na ca pariyodapeyyuṃ, rajāpathe ca naṃ nikkhipeyyuṃ, evaṃ hi sā āvuso kaṃsapātī aparena samayena saṅkiliṭṭhatarā assa malaggahītā ti. 
-- Evam-āvuso ti. 
-- Evam-eva kho āvuso yvāyaṃ puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ na-ppajānāti, tass’ etaṃ pāṭikaṅkhaṃ: subhanimittaṃ manasikarissati, tassa subhanimittassa manasikārā rāgo cittaṃ anuddhaṃsessati, so sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaṃ karissati. 
Tatr’ āvuso yvāyaṃ puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ pajānāti, tass’ etaṃ pāṭikaṅkhaṃ: subhanimittaṃ na manasikarissati, tassa subhanimittassa amanasikārā rāgo cittaṃ nānuddhaṃsessati, so arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṃ karissati. 
Seyyathā pi āvuso kaṃsapātī ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tam-enaṃ sāmikā paribhuñjeyyuñ-c’ eva pariyodapeyyuñ-ca, na ca naṃ rajāpathe nikkhipeyyuṃ, evaṃ hi sā āvuso kaṃsapātī aparena samayena parisuddhatarā assa pariyodātā ti. 
-- Evam-āvuso ti. 
-- Evam-eva kho āvuso yvāyaṃ puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaṃ aṅganan-ti yathābhūtaṃ pajānāti, tass’ etaṃ pāṭikaṅkhaṃ: subhanimittaṃ na manasikarissati, tassa subhanimittassa amanasikārā rāgo cittaṃ nānuddhaṃsessati, so arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṃ karissati. 
Ayaṃ kho āvuso (027) Moggallāna hetu ayaṃ paccayo yen’ imesaṃ dvinnaṃ puggalānaṃ sāṅgaṇānaṃ yeva sataṃ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyati; ayaṃ pan’ āvuso Moggallāna hetu ayaṃ paccayo yen’ imesaṃ dvinnaṃ puggalānaṃ anaṅgaṇānaṃ yeva sataṃ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyatīti. 
Aṅgaṇaṃ aṅgaṇan-ti āvuso vuccati, kissa nu kho etaṃ āvuso adhivacanaṃ yadidaṃ aṅgaṇan-ti. 
-- Pāpakānaṃ kho etaṃ āvuso akusalānaṃ icchāvacarānaṃ adhivacanaṃ yadidaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Āpattiñ-ca vata āpanno assaṃ, na ca maṃ bhikkhū jāneyyuṃ: āpattiṃ āpanno ti; ṭhānaṃ kho pan’ etaṃ āvuso vijjati yan-taṃ bhikkhuṃ bhikkhū jāneyyuṃ: āpattiṃ āpanno ti; jānanti maṃ bhikkhū: āpattiṃ āpanno ti. iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Āpattiñ-ca vata āpanno assaṃ, anuraho maṃ bhikkhū codeyyuṃ no saṅghamajjhe ti; ṭhānaṃ kho pan’ etaṃ āvuso vijjati yan-taṃ bhikkhuṃ bhikkhū saṅghamajjhe codeyyuṃ no anuraho; saṅghamajjhe maṃ bhikkhū codenti no anuraho ti, iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Āpattiñ-ca vata āpanno assaṃ, sappaṭipuggalo maṃ codeyya no appaṭipuggalo ti; ṭhānaṃ kho pan’ etaṃ āvuso vijjati yan-taṃ bhikkhuṃ appaṭipuggalo codeyya no sappaṭipuggalo; appaṭipuggalo maṃ codeti no sappaṭipuggalo ti, iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Aho vata mam-eva Satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṃ dhammaṃ deseyya, na aññaṃ bhikkhuṃ Satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṃ dhammaṃ deseyyāti; ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ aññaṃ bhikkhuṃ Satthā p. p. bh. dh. deseyya, na taṃ (028) bhikkhuṃ Satthā p. p. bh. dh. deseyya; aññaṃ bhikkhuṃ Satthā p. p. bh. dh. deseti. 
na maṃ Satthā p. p. bh. dh. 
desetīti, iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Aho vata mam-eva bhikkhū purakkhatvā purakkhatvā gāmaṃ bhattāya paviseyyuṃ, na aññaṃ bhikkhuṃ bhikkhū purakkhatvā purakkhatvā gāmaṃ bhattāya paviseyyun-ti; ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ aññaṃ bhikkhuṃ bhikkhū p. p. g. bhattāya paviseyyuṃ, na taṃ bhikkhuṃ bhikkhū p. p. g. bhattāya paviseyyuṃ; aññaṃ bhikkhuṃ bhikkhū p. p. g. bhattāya pavisanti. 
na maṃ bhikkhū p. p. g. bhattāya pavisantīti, iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Aho vata aham-eva labheyyaṃ bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ, na añño bhikkhu labheyya bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍan-ti; ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ añño bhikkhu labheyya bhattagge a. a. a., na so bhikkhu labheyya bhattagge a. a. a.; añño bhikkhu labhati bhattagge a. a. a., nāhaṃ labhāmi bhattagge a. a. aggapiṇḍan-ti. 
iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Aho vata aham-eva bhattagge bhuttāvī anumodeyyaṃ, na añño bhikkhu bhattagge bhuttāvī anumodeyyāti; 
ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ añño bhikkhu bh. 
bh. anumodeyya, na so bhikkhu bh. bh. anumodeyya; añño bhikkhu bh. bh. anumodati, nāhaṃ bh. bh. anumodāmīti, iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Aho vata aham-eva ārāmagatānaṃ bhikkhūnaṃ dhammaṃ deseyyaṃ, na añño bhikkhu ārāmagatānaṃ bhikkhūnaṃ dhammaṃ deseyyāti; ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ añño bhikkhu ā. bh. dh. deseyya, na so bhikkhu (029) ā. bh. dh. deseyya; añño bhikkhu ā. bh. dh. deseti, nāhaṃ ā. bh. dh. desemīti, iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Aho vata aham-eva ārāmagatānaṃ bhikkhunīnaṃ dhammaṃ deseyyaṃ --pe-- upāsakānaṃ dhammaṃ deseyyaṃ --pe-- upāsikānaṃ dhammaṃ deseyyaṃ, na añño bhikkhu ārāmagatānaṃ upāsikānaṃ dhammaṃ deseyyāti; ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ añño bhikkhu ārāmagatānaṃ upāsikānaṃ dhammaṃ deseyya, na so bhikkhu ā. u. dh. deseyya; añño bhikkhu ā. 
u. dh. deseti, nāhaṃ ā. u. dh. desemīti, iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Aho vata mam-eva bhikkhū sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ, na aññaṃ bhikkhuṃ bhikkhū sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyun-ti; ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ aññaṃ bhikkhuṃ bhikkhū s. g. m. 
pūjeyyuṃ, na taṃ bhikkhuṃ bhikkhū s. g. m. pūjeyyuṃ; 
aññaṃ bhikkhuṃ bhikkhū sakkaronti garukaronti mānenti pūjenti, na maṃ bhikkhū s. g. m. pūjentīti, iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Aho vata mam-eva bhikkhuniyo --pe-- upāsakā --pe-- upāsikā s. g. m. pūjeyyuṃ, na aññaṃ bhikkhuṃ upāsikā s. g. m. pūjeyyun-ti; ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ aññaṃ bhikkhuṃ upāsikā s. g. m. pūjeyyaṃ, na taṃ bhikkhuṃ upāsikā s. g. m. pūjeyyuṃ; aññaṃ bhikkhuṃ upāsikā s. g. m. pūjenti, na maṃ upāsikā s. g. m. 
pūjentīti, iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Aho vata aham-eva lābhī assaṃ paṇītānaṃ cīvarānaṃ, na añño bhikkhu lābhī assa paṇītānaṃ cīvarānan-ti; ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ (030) añño bhikkhu lābhī assa paṇītānaṃ cīvarānaṃ, na so bhikkhu lābhī assa paṇītānaṃ cīvarānaṃ; añño bhikkhu lābhī paṇītānaṃ cīvarānaṃ. 
nāhaṃ lābhī paṇītānaṃ cīvarānan-ti, iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ idh’ ekaccassa bhikkhuno evaṃ icchā uppajjeyya: 
Aho vata aham-eva lābhī assaṃ paṇītānaṃ piṇḍapātānaṃ --pe-- paṇītānaṃ senāsanānaṃ -- paṇītānaṃ gilānapaccayabhesajjaparikkhārānaṃ, na añño bhikkhu lābhī assa paṇītānaṃ gilānapaccayabhesajjaparikkhārānan-ti; ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ añño bhikkhu lābhī assa p. g., na so bhikkhu lābhī assa p. g.; añño bhikkhu lābhī p. g., nāhaṃ lābhī p. gilānapaccayabhesajjaparikkhārānan-ti, iti so kupito hoti appatīto. 
Yo c’ eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. 
Imesaṃ kho etaṃ āvuso pāpakānaṃ akusalānaṃ icchāvacarānaṃ adhivacanaṃ yadidaṃ aṅgaṇan-ti. 
Yassa kassaci āvuso bhikkhuno ime pāpakā akusalā icchāvacarā appahīnā dissanti c’ eva sūyanti ca, kiñcāpi so hoti āraññako pantasenāsano, piṇḍapātiko sapadānacārī, paṃsukūliko lūkhacīvaradharo, atha kho naṃ sabrahmacārī na sakkaronti na garukaronti na mānenti na pūjenti; taṃ kissa hetu: te hi tassa āyasmato pāpakā akusalā icchāvacarā appahīnā dissanti c’ 
eva sūyanti ca. Seyyathā pi āvuso kaṃsapātī ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tam-enaṃ sāmikā ahikuṇapaṃ vā kukkurakuṇapaṃ vā manussakuṇapaṃ vā racayitvā aññissā kaṃsapātiyā paṭikujjitvā antarāpaṇaṃ paṭipajjeyyuṃ, tam-enaṃ jano disvā evaṃ vadeyya: 
Ambho, kim-ev’ idaṃ harīyati jaññajaññaṃ viyāti; tam-enaṃ uṭṭhahitvā apāpuritvā olokeyya, tassa saha dassanena amanāpatā ca saṇṭhaheyya piṭikulyatā ca saṇṭhaheyya jegucchitā ca saṇṭhaheyya, jighacchitānam-pi na bhottukamyatā assa, pag-eva suhitānaṃ; evam-eva kho āvuso yassa kassaci bhikkhuno ime pāpakā akusalā icchāvacarā appahīnā dissanti c’ eva sūyanti ca, kiñcāpi so hoti āraññako pantasenāsano, piṇḍapātiko sapadānacārī, paṃsukūliko lūkhacīvaradharo, atha kho naṃ sabrahmacārī na sakkaronti na garu-(031)karonti na mānenti na pūjenti; taṃ kissa hetu: te hi tassa āyasmato pāpakā akusalā icchāvacarā appahīnā dissanti c’ 
eva sūyanti ca. 
Yassa kassaci āvuso bhikkhuno ime pāpakā akusalā icchāvacarā pahīnā dissanti c’ eva sūyanti ca, kiñcāpi so hoti gāmantavihārī nemantaṇiko gahapaticīvaradharo, atha kho naṃ sabrahmacārī sakkaronti garukaronti mānenti pūjenti; 
taṃ kissa hetu: te hi tassa āyasmato pāpakā akusalā icchāvacarā pahīnā dissanti c’ eva sūyanti ca. Seyyathā pi āvuso kaṃsapātī ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tam-enaṃ sāmikā sālīnaṃ odanaṃ vicitakāḷakaṃ anekasūpaṃ anekabyañjanaṃ racayitvā aññissā kaṃsapātiyā paṭikujjitvā antarāpaṇaṃ paṭipajjeyyuṃ, tam-enaṃ jano disvā evaṃ vadeyya: 
Ambho, kim-ev’ idaṃ harīyati jaññajaññaṃ viyāti; tam-enaṃ uṭṭhahitvā apāpuritvā olokeyya, tassa saha dassanena manāpatā ca saṇṭhaheyya appaṭikulyatā ca saṇṭhaheyya ajegucchitā ca saṇṭhaheyya, suhitānam-pi bhottukamyatā assa, pag-eva jighacchitānaṃ; evam-eva kho āvuso yassa kassaci bhikkhuno ime pāpakā akusalā icchāvacarā pahīnā dissanti c’ eva sūyanti ca, kiñcāpi so hoti gāmantavihārī nemantaṇiko gahapaticīvaradharo, atha kho naṃ sabrahmacārī sakkaronti garukaronti mānenti pūjenti; 
taṃ kissa hetu: te hi tassa āyasmato pāpakā akusalā icchāvacarā pahīnā dissanti c’ eva sūyanti cāti. 
Evaṃ vutte āyasmā Mahāmoggallāno āyasmantaṃ Sāriputtaṃ etad-avoca: 
Upamā maṃ āvuso Sāriputta paṭibhātīti. 
-- Paṭibhātu taṃ āvuso Moggallānāti. 
-- Ekam-idāhaṃ āvuso samayaṃ Rājagahe viharāmi Giribbaje. 
Atha khvāhaṃ āvuso pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Rājagahaṃ piṇḍāya pāvisiṃ. 
Tena kho pana samayena Samīti yānakāraputto rathassa nemiṃ tacchati, tam-enaṃ Paṇḍuputto ājīviko purāṇayānakāraputto paccupaṭṭhito hoti. 
Atha kho āvuso Paṇḍuputtassa ājīvikassa purāṇayānakāraputtassa evaṃ cetaso parivitakko udapādi: 
Aho vatāyaṃ Samīti yānakāraputto imissā nemiyā imañ-ca vaṅkaṃ imañca jimhaṃ imañ-ca dosaṃ taccheyya, evāyaṃ nemi apagatavaṅkā apagatajimhā apagatadosā suddhā ’ssa sāre patiṭ-(032)ṭhitā ti. Yathā yathā kho āvuso Paṇḍuputtassa ājīvikassa purāṇayānakāraputtassa cetaso parivitakkitaṃ hoti, tathā tathā Samīti yānakāraputto tassā nemiyā tañ-ca vaṅkaṃ tañca jimhaṃ tañ-ca dosaṃ tacchati. 
Atha kho āvuso Paṇḍuputto ājīviko purāṇayānakāraputto attamano attamanavācaṃ nicchāresi: 
Hadayā hadayaṃ maññe aññāya tacchatīti. 
Evam-eva kho āvuso ye te puggalā assaddhā jīvikatthā na saddhā agārasmā anagāriyaṃ pabbajitā, saṭhā māyāvino keṭubhino, uddhatā unnaḷā, capalā mukharā vikiṇṇavācā, indriyesu aguttadvārā, bhojane amattaññuno, jāgariyaṃ ananuyuttā, sāmaññe anapekhavanto, sikkhāya na tibbagāravā, bāhulikā sāthalikā, okkamane pubbaṅgamā paviveke nikkhittadhurā, kusītā hīnaviriyā, muṭṭhassatī asampajānā, asamāhitā vibbhantacittā, duppaññā eḷamūgā, tesaṃ āyasmā Sāriputto iminā dhammapariyāyena hadayā hadayaṃ maññe aññāya tacchati. 
Ye pana te kulaputtā saddhā agārasmā anagāriyaṃ pabbajitā, asaṭhā amāyāvino akeṭubhino, anuddhatā anunnaḷā, acapalā amukharā avikiṇṇavācā, indriyesu guttadvārā, bhojane mattaññuno, jāgariyaṃ anuyuttā, sāmaññe apekhavanto, sikkhāya tibbagāravā, na bāhulikā na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā, āraddhaviriyā pahitattā, upaṭṭhitasatī sampajānā, samāhitā ekaggacittā, 
{paññavanto} aneḷamūgā, te āyasmato Sāriputtassa imaṃ dhammapariyāyaṃ sutvā pipanti maññe ghasanti maññe vacasā c’ eva manasā ca, sādhu vata bho sabrahmacārī akusalā vuṭṭhāpetvā kusale patiṭṭhāpeti. 
Seyyathā pi āvuso itthī vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṃ nahāto uppalamālaṃ vā vassikamālaṃ vā atimuttakamālaṃ vā labhitvā ubhohi hatthehi paṭiggahetvā uttamaṅge sirasmiṃ patiṭṭhāpeyya, evam-eva kho āvuso ye te kulaputtā saddhā agārasmā anagāriyaṃ pabbajitā, asaṭhā . . ., sādhu vata bho sabrahmacārī akusalā vuṭṭhāpetvā kusale patiṭṭhāpetīti. 
Itiha te ubho mahānāgā aññamaññassa subhāsitaṃ samanumodiṃsūti. 
ANAṄGAṆASUTTAṂ PAÑCAMAṂ.