You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
(339) 51. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Campāyaṃ viharati Gaggarāya pokkharaṇiyā tīre mahatā bhikkhusaṅghena saddhiṃ. 
Atha kho Pesso ca hatthārohaputto Kandarako ca paribbājako yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Pesso hatthārohaputto Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, Kandarako pana paribbājako Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Kandarako paribbājako tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā Bhagavantaṃ etad-avoca: 
Acchariyaṃ bho Gotama, abbhutaṃ bho Gotama, yāvañ-c’ idaṃ bhotā Gotamena sammā bhikkhusaṅgho paṭipādito; ye pi te bho Gotama ahesuṃ atītam-addhānaṃ arahanto sammāsambuddhā te pi bhagavanto etaparamaṃ yeva sammā bhikkhusaṅghaṃ paṭipādesuṃ seyyathā pi etarahi bhotā Gotamena sammā bhikkhusaṅgho paṭipādito; ye pi te bho Gotama bhavissanti anāgatam-addhānaṃ arahanto sammāsambuddhā te pi bhagavanto etaparamaṃ yeva sammā bhikkhusaṅghaṃ paṭipādessanti seyyathā pi etarahi bhotā Gotamena sammā bhikkhusaṅgho paṭipādito ti. 
-- Evam-etaṃ Kandaraka. 
evam-etaṃ Kandaraka: ye pi te kandaraka ahesuṃ atītam-addhānaṃ arahanto sammāsambuddhā te pi bhagavanto etaparamaṃ yeva sammā bhikkhusaṅghaṃ paṭipādesuṃ seyyathā pi etarahi mayā sammā bhikkhusaṅgho paṭipādito; 
ye pi te Kandaraka bhavissanti anāgatam-addhānaṃ arahanto sammāsambuddhā te pi bhagavanto etaparamaṃ yeva sammā bhikkhusaṅghaṃ paṭipādessanti seyyathā pi etarahi mayā sammā bhikkhusaṅgho paṭipādito. 
Santi hi Kandaraka bhikkhū imasmiṃ bhikkhusaṅghe arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā samma-d-aññā vimuttā. 
Santi pana Kandaraka bhikkhū imasmiṃ bhikkhusaṅghe sekhā santatasīlā santatavuttino nipakā nipakavuttino, te catusu satipaṭṭhānesu supaṭṭhitacittā viharanti, katamesu catusu: 
Idha Kandaraka (340) bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassan-ti. 
Evaṃ vutte Pesso hatthārohaputto Bhagavantaṃ etadavoca: 
Acchariyaṃ bhante, abbhutaṃ bhante, yāva supaññattā c’ ime bhante Bhagavatā cattāro satipaṭṭhānā sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya. 
Mayam-pi hi bhante gihī odātavasanā kālena kālaṃ imesu catusu satipaṭṭhānesu supaṭṭhitacittā viharāma: 
idha mayaṃ bhante kāye kāyānupassī viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaṃ, vedanāsu vedanānupassī viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaṃ, citte cittānupassī viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaṃ, dhammesu dhammānupassī viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaṃ. 
Acchariyaṃ bhante, abbhutaṃ bhante, yāvañ-c’ idaṃ bhante Bhagavā evaṃ manussagahane evaṃ manussakasaṭe evaṃ manussasāṭheyye vattamāne sattānaṃ hitāhitaṃ jānāti. 
Gahanaṃ h’ etaṃ bhante yadidaṃ manussā, uttānakaṃ h’ etaṃ bhante yadidaṃ pasavo. 
Ahaṃ hi bhante pahomi hatthidhammaṃ sāretuṃ, yāvatakena antarena Campaṃ gatāgataṃ karissati sabbāni tāni sāṭheyyāni kūṭeyyāni vaṅkeyyāni jimheyyāni pātukarissati. 
Amhākaṃ pana bhante dāsā ti vā pessā ti vā kammakarā ti vā aññathā ca kāyena samudācaranti aññathā vācāya aññathā ca nesaṃ cittaṃ hoti. 
Acchariyaṃ bhante, abbhutaṃ bhante, yāvañ-c’ idaṃ bhante Bhagavā evaṃ manussagahane evaṃ manussakasaṭe evaṃ manussasāṭheyye vattamāne sattānaṃ hitāhitaṃ jānāti. 
Gahanaṃ h’ etaṃ bhante yadidaṃ manussā, uttānakaṃ h’ etaṃ bhante yadidaṃ pasavo ti. 
-- Evaṃ-etaṃ Pessa, evam-etaṃ Pessa, 
(341) gahanaṃ h’ etaṃ Pessa yadidaṃ manussā, uttānakaṃ h’ 
etaṃ Pessa yadidaṃ pasavo. 
Cattāro ’me Pessa puggalā santo saṃvijjamānā lokasmiṃ, katame cattāro: 
Idha Pessa ekacco puggalo attantapo hoti attaparitāpanānuyogamanuyutto, idha pana Pessa ekacco puggalo parantapo hoti paraparitāpanānuyogam-anuyutto. 
Idha Pessa ekacco puggalo attantapo ca hoti attaparitāpanānuyogam-anuyutto parantapo ca paraparitāpanānuyogam-anuyutto, idha pana Pessa ekacco puggalo n’ ev’ attantapo hoti nāttaparitāpanānuyogam-anuyutto na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati. 
Imesaṃ Pessa catunnaṃ puggalānaṃ katamo te puggalo cittaṃ ārādhetīti. 
Yvāyaṃ bhante puggalo attantapo attaparitāpanānuyogam-anuyutto ayaṃ me puggalo cittaṃ n’ ārādheti. 
Yo pāyaṃ bhante puggalo parantapo paraparitāpanānuyogamanuyutto ayam-pi me puggalo cittaṃ n’ ārādheti. 
Yo pāyaṃ bhante puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogam-anuyutto ayam-pi me puggalo cittaṃ n’ ārādheti. 
Yo ca kho ayaṃ bhante puggalo n’ ev’ attantapo nāttaparitāpanānuyogam-anuyutto na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati, ayaṃ me puggalo cittaṃ ārādhetīti. 
-- Kasmā pana te Pessa ime tayo puggalā cittaṃ n’ ārādhentīti. 
-- Yvāyaṃ bhante puggalo attantapo attaparitāpanānuyogam-anuyutto so attānaṃ sukhakāmaṃ dukkhapaṭikkhūlaṃ ātāpeti paritāpeti, iminā me ayaṃ puggalo cittaṃ n’ ārādheti. 
Yo pāyaṃ bhante puggalo parantapo paraparitāpanānuyogamanuyutto so paraṃ sukhakāmaṃ dukkhapaṭikkūlaṃ ātāpeti paritāpeti, iminā me ayaṃ puggalo cittaṃ n’ ārādheti. 
Yo pāyaṃ bhante puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogam-anuyutto so attānañ-ca parañ-ca sukhakāme dukkhapaṭikkūle ātāpeti paritāpeti, iminā me ayaṃ puggalo cittaṃ n’ ārādheti. 
Yo (342) ca kho ayaṃ bhante puggalo n’ ev’ attantapo nāttaparitāpanānuyogam-anuyutto na parantapo na paraparitāpanānuyogam-anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati, iminā me ayaṃ puggalo cittaṃ ārādheti. 
Handa ca dāni mayaṃ bhante gacchāma, bahukiccā mayaṃ bahukaraṇīyā ti. 
-- Yassa dāni tvaṃ Pessa kālaṃ maññasīti. 
Atha kho Pesso hatthārohaputto Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
Atha kho Bhagavā acirapakkante Pesse hatthārohaputte bhikkhū āmantesi: 
Paṇḍito bhikkhave Pesso hatthārohaputto, mahāpañño bhikkhave Pesso hatthārohaputto; sace bhikkhave Pesso hatthārohaputto muhuttaṃ nisīdeyya yāv’ assāhaṃ ime cattāro puggale vitthārena vibhajāmi, mahatā atthena saṃyutto agamissa. 
Api ca bhikkhave ettāvatā pi Pesso hatthārohaputto mahatā atthena saṃyutto ti. 
-- Etassa Bhagavā kālo, etassa Sugata kālo, yaṃ Bhagavā ime cattāro puggale vittārena vibhajeyya, Bhagavato sutvā bhikkhū dhāressantīti. 
-- Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha, bhāsissāmīti. 
Evaṃ bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Katamo ca bhikkhave puggalo attantapo attaparitāpanānuyogam-anuyutto: 
Idha bhikkhave ekacco puggalo acelako hoti muttācāro hatthāpalekhano, na ehibhadantiko na tiṭṭhabhadantiko, nābhihaṭaṃ na uddissakaṭaṃ na nimantaṇaṃ sādiyati; so na kumbhīmukhā patigaṇhāti na kaḷopimukhā patigaṇhāti, na eḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā na pāyamānāya na purisantaragatāya, na saṅkittisu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pibati. 
So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko -- sattāgāriko vā hoti sattālopiko; ekissā pi dattiyā yāpeti, dvīhi pi dattīhi yāpeti -- sattahi pi dattīhi yāpeti; ekāhikam-pi āhāraṃ āhāreti, dvī-(343)hikam-pi āhāraṃ āhāreti -- sattāhikam-pi āhāraṃ āhāreti, iti evarūpaṃ addhamāsikam-pi pariyāyabhattabhojanānuyogamanuyutto viharati. 
So sākabhakkho vā hoti sāmākabhakkho vā hoti nīvārabhakkho vā hoti daddulabhakkho vā hoti haṭabhakkho va hoti kaṇabhakkho vā hoti ācāmabhakkho vā hoti piññākabhakkho vā hoti tiṇabhakkho vā hoti gomayabhakkho vā hoti; vanamūlaphalāhāro yāpeti pavattaphalabhojī. 
So sāṇāni pi dhāreti masāṇāni pi dhāreti chavadussāni pi dhāreti paṃsukūlāni pi dhāreti tirīṭāni pi dhāreti ajināni pi dhāreti ajinakkhipam-pi dhāreti kusacīram-pi dhāreti vākacīram-pi dhāreti phalakacīram-pi dhāreti kesakambalam-pi dhāreti vālakambalam-pi dhāreti ulūkapakkham-pi dhāreti. 
Kesamassulocako pi hoti kesamassulocanānuyogam-anuyutto, ubbhaṭṭhako pi hoti āsanapaṭikkhitto, ukkuṭiko pi hoti ukkuṭikappadhānam-anuyutto, kaṇṭakāpassayiko pi hoti kaṇṭakāpassaye seyyaṃ kappeti, sāyatatiyakam-pi udakorohaṇānuyogam-anuyutto viharati. 
Iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogam-anuyutto viharati. 
Ayaṃ vuccati bhikkhave puggalo attantapo attaparitāpanānuyogam-anuyutto. 
Katamo ca bhikkhave puggalo parantapo paraparitāpanānuyogam-anuyutto: 
Idha bhikkhave ekacco puggalo orabbhiko hoti sūkariko sākuntiko māgaviko luddo macchaghātako coro coraghātako bandhanāgāriko, ye vā pan’ aññe pi keci kurūrakammantā. 
Ayaṃ vuccati bhikkhave puggalo parantapo paraparitāpanānuyogam-anuyutto. 
Katamo ca bhikkhave puggalo attantapo ca attaparitāpanānuyogam-anuyutto parantapo ca paraparitāpanānuyogamanuyutto: 
Idha bhikkhave ekacco puggalo rājā vā hoti khattiyo muddhāvasitto brāhmaṇo vā mahāsālo. 
So puratthimena nagarassa navaṃ santhāgāraṃ kārāpetvā kesamassuṃ ohāretvā kharājinaṃ nivāsetvā sappitelena kāyaṃ abbhañjitvā magavisāṇena piṭṭhiṃ kaṇḍūvamāno santhāgāraṃ pavisati saddhiṃ mahesiyā brāhmaṇena ca purohitena. 
So tattha anantarahitāya bhūmiyā haritupattāya seyyaṃ kappeti. 
Ekissā gāviyā sarūpavacchāya yaṃ ekasmiṃ thane khīraṃ (344) hoti tena {rājā} yāpeti, yaṃ dutiyasmiṃ thane khīraṃ hoti tena mahesī yāpeti, yaṃ tatiyasmiṃ thane khīraṃ hoti tena brāhmaṇo purohito yāpeti, yaṃ catutthasmiṃ thane khīraṃ hoti tena aggiṃ {jūhanti}, avasesena vacchako yāpeti. 
So evam-āha: 
Ettakā usabhā haññantu yaññatthāya, ettakā vacchatarā haññantu yaññatthāya, ettikā vacchatariyo haññantu yaññatthāya, ettakā ajā haññantu yaññatthāya, ettakā urabbhā haññantu yaññatthāya, ettakā rukkhā chijjantu yūpatthāya, ettakā dabbhā lūyantu barihisatthāyāti. 
Ye pi ’ssa te honti dāsā ti vā pessā ti vā kammakarā ti vā te pi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti. 
Ayaṃ vuccati bhikkhave puggalo attantapo ca attaparitāpanānuyogam-anuyutto parantapo ca paraparitāpanānuyogam-anuyutto. 
Katamo ca bhikkhave puggalo n’ ev’ attantapo nāttaparitāpanānuyogam-anuyutto na parantapo na paraparitāpanānuyogam-anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃveḍī brahmabhūtena attanā viharati: 
Idha bhikkhave Tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. 
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. 
So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. 
Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. 
So taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati. 
So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: 
Sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, na-y-idaṃ sukaraṃ agāram ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ, yan-nūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan-ti. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya, 
(345) appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. 
So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. 
Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. 
Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī, virato methunā gāmadhammā. 
Musāvādaṃ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. 
Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. 
Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti. 
Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. 
So bījagāmabhūtagāmasamārambhā paṭivirato hoti. 
Ekabhattiko hoti rattūparato, virato vikālabhojanā. 
Naccagīta-vādita-visūkadassanā paṭivirato hoti. 
Mālā-gandha-vilepanadhāraṇa-maṇḍana-vibhūsanaṭṭhānā paṭivirato hoti. 
Uccāsayana-mahāsayanā paṭivirato hoti. 
Jātarūparajatapaṭiggahaṇā paṭivirato hoti. 
Āmakadhaññapaṭiggahaṇā paṭivirato hoti. 
Āmakamaṃsapaṭiggahaṇā paṭivirato hoti. 
Itthikumārikapaṭiggahaṇā paṭivirato hoti. 
Dāsidāsapaṭiggahaṇā paṭivirato hoti. 
Ajeḷakapaṭiggahaṇā paṭivirato hoti. 
Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. 
Hatthi-gavāssa-vaḷavāpaṭiggahaṇā paṭivirato hoti. 
Khettavatthupaṭiggahaṇā paṭivirato hoti. 
Dūteyyapahiṇagamanānuyogā paṭivirato hoti. 
Kayavikkayā paṭivirato hoti. 
Tulākūṭa-kaṃsakūṭa-mānakūṭā (346) paṭivirato hoti. 
Ukkoṭana-vañcana-nikati-sāciyogā paṭivirato hoti. 
Chedana-vadha-bandhana-viparāmosa-ālopa-sahasākārā paṭivirato hoti. 
So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen’ eva pakkamati samādāy’ eva pakkamati. 
Seyyathā pi nāma pakkhī sakuṇo yena yen’ eva ḍeti sapattabhāro va ḍeti, evam-evaṃ bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen’ eva pakkamati samādāy’ eva pakkamati. 
So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. 
So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇam-enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. 
Sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā -- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ phusitvā -- manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. 
So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. 
So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. 
So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. 
So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā, 
(347) So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti; byāpādapadosaṃ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti; thīnamiddhaṃ pahāya vigatathīnamiddho viharati, ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti; uddhaccakukkuccaṃ pahāya anuddhato viharati, ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti; vicikicchaṃ pahāya tiṇṇavicikiccho viharati, akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti. 
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. 
Pītiyā ca virāgā upekhako ca viharati sato ca sampajāno sukhañ-ca kāyena paṭisaṃvedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati. 
Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. 
So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe: amutr’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra uppādiṃ, tatrāp’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī (348) evamāyupariyanto, so tato cuto idhūpapanno ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. 
So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. 
So: idaṃ dukkhan-ti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayo ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti; ime āsavā ti yathābhūtaṃ pajānāti, ayaṃ āsavasamudayo ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodho ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. 
Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati, vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
Ayaṃ vuccati bhikkhave puggalo n’ ev’ attantapo nāttaparitāpanānuyogam-anuyutto na parantapo na parapari-(349)tāpanānuyogam-anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatīti. 
Idam-avoca Bhagavā, Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
KANDARAKASUTTANTAṂ PAṬHAMAṂ.